Hindi,Sanskrit लसार्वधातुके यहाँ पर और पिति यहाँ पर सप्तमी निर्देश होने से “तस्मिन्निति निर्दिष्टे पूर्वस्य' इससे उसके परे होने पर पूर्व के कार्य होता है ऐसा जाना जाता है।,"लसार्वधातुके इत्यत्र पिति इत्यत्र च सप्तमीनिर्देशात्‌ ""तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्यनेन तस्मिन्‌ परे सति पूर्वस्य कार्यम्‌ इति ज्ञायते।" इस प्रकार से अग्नि के स्वरूप और महात्म्य को कहा गया है।,एवं प्रकारेण अग्नेः स्वरूपं माहात्म्यं च उक्ते। एवं इसका अर्थ है ऋतः नात्‌ ।,एवञ्च अस्य अर्थः भवति ऋतः नात्‌ इति। विरक्ति नित्य तथा अनित्य वस्तुओं के विवेक के ज्ञान से होती है।,विरक्तिश्च नित्यानित्यवस्तुविवेकज्ञानेन भवति। दसों के युक्त विकल्प चुनो।,दशानां युक्तं विकल्पं चिनुत। अधिकारी कौन होता है।,कः अधिकारी। यहाँ पर एक प्रश्‍न होता है कि वेदों में ही वेदान्त का अन्तर्भाव है।,अत्र प्रश्नः भवति यत्‌ वेदेषु एव वेदान्तस्य अन्तर्भावः। "उसका प्रातिपदिक से इसके बाद प्रथमाविभक्ति के एकवचन होने पर सौ अधि गोप सु यह होने पर “अव्ययीभावश्च'' इससे अव्ययीभाव का अव्ययसंज्ञा होने पर “अव्ययादाप्सुपः'' इससे सु का लोप प्राप्त होने पर- ( 9.10 ) “नाव्ययीभावादतोऽम्त्वपञ्चम्याः सूत्रार्थ- अदन्त अव्ययीभाव से सुप्‌ का लोप नहीं हो, और उसको पञ्चमी विभक्ति के बिना अमादेश होता है।","तस्य प्रातिपदिकत्वात्‌ ततः प्रथमैकवचने सौ अधि गोप सु इति जाते ""अव्ययीभावश्च"" इत्यनेन अव्ययीभावस्य अव्ययसंज्ञायाम्‌ ""अव्ययादाप्सुपः"" इत्यनेन सोर्लुकि प्राप्ते - (१.१०) नाव्ययीभावादतोऽम्त्वपञ्चम्याः सूत्रार्थः - अदन्ताद्‌ अव्ययीभावात्‌ सुपः न लुक्‌, तस्य पञ्चमीं विना अमादेशश्च भवति।" अह सरुद्रेभिर्वसुभिङ्क इत्यादिमन्त्र की व्याख्या करो।,अहं रुद्रेभिर्वसुभि... इत्यादिमन्त्रं व्याख्यात। "और यहाँ पर अनुवाको में सूक्त है, और सूक्तों में मन्त्रों को परिश्रम पूर्वक निर्धारित किया गया है।","अत्र च अनुवाकेषु सूक्तानि, सूक्तेषु मन्त्राश्च परिश्रमपूर्वकं निर्धारिताः सन्ति।" 5.शार्ङ्गरवाद्यञो ङीन्‌ सूत्र को सोदाहरण व्याख्या करो।,"५. ""शार्ङ्गरवाद्यञो ङीन्‌"" इति सूत्रस्य सोदाहरणं व्याख्यां कुर्वन्तु।" उत्तरपद का अर्थ होता है पूर्वपदार्थ।,उत्तरपदस्यार्थः पूर्वपदार्थः। वेदान्तसार में धारण के स्वरूप के विषय में इस प्रकार से कहा है।,वेदान्तसारे धारणास्वरूपविषये उक्तम्‌ - अत: आचार्य जी कहते हैं की यह सूत्र कर्मधारयवद भाव से सिद्ध अन्तोदात्त का अनुवाद किया है।,अत एव उच्यते आयार्यैः यत्‌ इदं सूत्रं कर्मधारयवद्भावसिद्धस्य अन्तोदात्तत्वस्य अनुवादकम्‌ इति। लेकिन इस प्रकार का अनुभव संसार मे नहीं है।,किन्तु तथानुभवः नास्ति लोके। उसके गोत्रापत्यं स्त्री (कारीषगन्धि की पुत्री) कारीषगन्ध्या रूप बना।,तस्य गोत्रापत्यं स्त्री कारीषगन्ध्या इति। घटादियों का आँखों के द्वारा दर्शन त्वचा से स्पर्श होता है।,घटपटादीनां चक्षुषा दर्शनं त्वचा स्पर्शनंञ्च भवति। वहाँ उदात्त संज्ञा विधायक पाणिनीय सूत्र उच्चौरुदात्तः है।,तत्र उदात्तसंज्ञाविधायकं पाणिनीयसूत्रं हि उच्चैरुदात्तः इति। 9 अज्ञान किसे कहते हैं?,९. किन्नाम अज्ञानम्‌ ? सृष्टि-विषय में भी अनेक आख्यान ब्राह्मण ग्रन्थ में उपलब्ध हैं।,सृष्टि-विषयेऽपि अनेकानि आख्यानानि ब्राह्मणग्रन्थे समुपलब्धानि सन्ति। इस प्रकार से सत्वादि गुण सहित अपञ्चीकृत भूत तथा इनका कारणभूत अज्ञानोपाहितचैतन्यमात्र होता है।,एतानि सत्त्वादिगुणसहितानि अपञ्चीकृतानि भूतानि एतत्कारणभूतम्‌ अज्ञानोपहितचैतन्यमात्रं भवति। (ब्र.सू. भामती 1.1.2) मनन में तर्क का उपयोग असंभावनाभिभूतविषयत्व से विद्या उदिता भी प्रतिष्ठा को प्राप्त नहीं करती है।,"(ब्र.सू. भामती १.१.२) मनने तर्कस्य उपयोगः विद्या उदितापि न प्रतिष्ठां लभते, असंभावनाभिभूतविषयत्वात्‌।" “'चार्थे द्वन्द्वः”' यह द्वन्दसमासविधायक सूत्र है।,"""चार्थे द्वन्द्वः"" इति द्वन्द्वसमासविधायकं सूत्रम्‌।" उसकी ही तुम लोगो को उपासना करनी चाहिए।,स एव युष्माभिः उपासनीयः। 16.1.1 मूलपाठ को व्याख्या - इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री।,१६.१.१ इदानीं मूलपाठम्‌ अवगच्छाम- इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री। उससे यहाँ पदों का अन्वय होता है - चितः तद्धितस्य प्रकृतिप्रत्ययसमुदायस्य अन्तः उदात्तः इति।,ततश्च अत्र पदान्वयः इत्थं भवति- चितः तद्धितस्य प्रकृतिप्रत्ययसमुदायस्य अन्तः उदात्तः इति। सायण के मत से अपौरुषेय वाक्य वेद है।,सायणमतेन अपौरुषेयं वाक्यं वेदः । इसी ही दिन में तीन सवन भी होते हैं।,अस्मिन्‌ एव दिने सवनत्रयमपि भवति। यहाँ विषय भेद से सप्तमी से भी भेद है।,अत्र विषयभेदात्‌ सप्तम्या अपि भेदः । इस पाठ को पढ़कर आप सक्षम होंगे- दिकपूर्वपद और संख्यापूर्वपद समास को जान पाने में; समानाधिकरण तत्पुरुषविधायक सूत्रों को जान पाने में; उपमित समास को जान पाने में; नज-समास को जान पाने में; सूत्र सहित समासों को जानकर स्वयं समास कर पाने में; साहित्य आद्य अध्ययन काल में पाठ में स्थित समस्त पदों का समास जान और निर्णय कर पाने में।,इमं पाठं पठित्वा भवान्‌ - दिक्पूर्वपदं संख्यापूर्वपदसमासं च जानीयात्‌। समानाधिकरणतत्पुरुषविधायकानि सूत्राणि जानीयात्‌ । उपमितसमासं पठिष्यति। नञ्समासं जानीयात्‌। ससूत्रं समासान्‌ ज्ञात्वा स्वयं समासं कर्तुं प्रभवेत्‌। साहित्याद्यध्ययनकाले पाठे स्थितानां समस्तपदानां समासं बोद्धुं निर्णेतुं च प्रभवेत्‌। इसलिए ही वेदान्तगुरु सुरेश्वराचार्य नें कहा हैं कि- ““बुद्धाद्वैतसतत्त्वस्य यथेच्छाचरणं यदि।,"अतः एव वेदान्तगुरुः सुरेश्वराचार्यः उक्तवान्‌ यत्‌- ""बुद्धाद्वैतसतत्त्वस्य यथेच्छाचरणं यदि।" अव्ययसंज्ञा होने पर “ अव्ययादाप्सुपः'' इससे सुप्‌ का लुक्‌ प्राप्त होता है।,"अव्ययसंज्ञायां सत्याम्‌ ""अव्ययादाप्सुपः"" इत्यनेन सुपो लुक्‌ प्राप्नोति।" 10. नेनीयते यह रूप कैसे सिद्ध हुआ?,१०. नेनीयते इति रूपं कथं सिद्ध्येत्? अज्ञान अनिर्वचनीय त्रिगुणात्मक तथा ज्ञान निवर्त्यक रूप में होता है।,अज्ञानञ्च अनिर्वचनीयं त्रिगुणात्मकं ज्ञाननिवर्त्यञ्च भवति। “सोऽयं देवदत्तः” (वह यह देवदत्त है) इस वाक्य में सः शब्द तथा अयं शब्द इन दोनों के अर्थ में तो विरुद्धांश है उनका तत्काल तत्देश विशिष्ट तत्काल देश तत्काल विशिष्टों का परित्याग से अविरुद्ध देवदत्त पिण्ड से साथ देवदत्त विशिष्ट देवदत्त वाचचक शब्द का लक्ष्य लक्षण भाव सम्बन्ध होता है।,“सोऽयं देवदत्तः” इत्यस्मिन्‌ वाक्ये सशब्दायंशब्दयोः तदर्थयोः च ये विरुद्धांशाः सन्ति तेषां तत्कालतद्देशविशिष्टैतत्कालैतद्वेशविशिष्टांशानां परित्यागेन अविरुद्धदेवदत्तपिण्डेन साकं देवदत्तविशिष्टदेवदत्तवाचकशब्दस्य लक्ष्यलक्षणभावसम्बन्धः। सुपा यहाँ पर तदन्त विधि में सुबन्तेय रूप होता है।,सुपा इत्यत्र तदन्तविधौ सुबन्तेनेति। रस्सी सर्प की भ्रान्ति से अधिष्ठान होती है।,रज्जुः सर्पभ्रान्तेः अधिष्ठानं भवति। वेद में आमन्त्रित शब्द का अर्थ क्या है?,वेदे आमन्त्रितशब्दार्थः कः? इस सूत्र में फिषः अन्तः उदात्तः ये पदच्छेद है।,अस्मिन्‌ सूत्रे फिषः अन्तः उदात्तः इति पदच्छेदः। ब्राह्मणशब्द का यज्ञ अर्थ भी है।,ब्राह्मणशब्दस्य यज्ञः इत्यपि अर्थः अस्ति। जिन्वति - जिन्द्‌-धातु से लट्‌ प्रथमपुरुष एकवचन में।,जिन्वति- जिन्द्‌-धातोः लटि प्रथमपुरुषैकवचने। "जब पर्जन्य बुरे करने वाले को पापी को मारता है, तब निर अपराधी भी डरकर पलायन कर जाता है।","यदा पर्जन्यः स्तनयन्‌ दृष्कृतः पापकृतः हन्ति , तदा अनपराधोपि भीतः पलायते।" सत्य है इसकी महिमा के वर्णन में कहा गया है - “वेदस्य निर्मलं चक्षुः ज्योतिःशास्त्रमकल्मषम्‌।,सत्यमेव उक्तम्‌ अस्य महिम्नि - वेदस्य निर्मलं चक्षुः ज्योतिःशास्त्रमकल्मषम्‌। 3.पञ्चीकृत वायु में वायु के कितने अंश होते हैं?,३.पञ्चीकृते वायौ वायोः कियान्‌ अंशः तिष्ठति। यदि यह प्राण आत्मा होता तो सुषुप्ति काल में इसके जागने से चोरादि चोरी आदि कार्य नहीं कर सकते।,यदि अयं प्राणः आत्मा भवेत्‌ तर्हि सुषुप्तिकालेपि तस्य जागरणात्‌ चौरेण चौर्यादिकं न कुर्यात्‌। अव्ययीभाव यह अन्वर्था संज्ञा है।,अव्ययीभाव इति अन्वर्था संज्ञा। “अधिकरणवाचिनाच'' इस सूत्र का क्या अर्थ है?,"""अधिकरणवाचिना च"" इति सूत्रस्यार्थः कः?" उस समुदाय की अभ्यस्त संज्ञ होती है।,तेन समुदायस्य अभ्यस्तसंज्ञा भवति। "यहाँ “उपसर्गाद्‌”, “अध्वनः ये दो पद पञ्चमी एकवचनान्त पद है।",अत्र उपसर्गाद्‌ इति अध्वनः इति च पदद्वयं पञ्चम्येकवचनान्तम्‌। 17. काम्य कर्मों को त्यागने में क्या हेतु है?,१७. काम्यानां त्यागे को हेतुः। तो मोक्ष का साधन क्या है।,तर्हि मोक्षस्य किं साधनम्‌ । "इसलिए मैं सच कहता हूँ मुझे दुसरों का धन नही चाहिए, मैं धन को प्राप्त करने के लिए नही खेलता हूँ।",अतः परं धना धनानि अक्षार्थमहं न रुणध्मि न सम्पादयामीत्यर्थः । अनादि का नाश नहीं होता है।,अनादेः नाशः नास्ति। समाधि के अभाव में आवरण नहीं हटता है।,समाध्यभावे आवरणं न भिद्यते। "वह ही वृक्षों को खण्ड में विभक्त करता है, और भयङ्कर अस्त्र के द्वारा गर्जना करता हूँ इस संसार में पापि मनुष्यों का नाश करता है।","स हि वृक्षान्‌ खण्डशः विभक्तान्‌ करोति , किञ्च भयङ्करैः अस्त्रैः गर्जन्‌ अस्मिन्‌ संसारे पापिजनानां नाशं करोति ।" विमानः - विपूर्वक मा-धातु से ल्युट्‌ करने पर विमानः रूप बनता है।,विमानः- विपूर्वकात्‌ मा-धातोः ल्युटि विमानः इति रूपम्‌। तस्थुषी: यहाँ पर प्रत्यय क्या है?,तस्थुषीः इत्यत्र कः प्रत्ययः। घी पुरोडाश आदि देकर के।,चरुपुरोडाशादीनि। तत्र गावः कितव तत्र॑ जायातन्मे वि च॑ष्टे सवितायमर्यः॥,तत्र गाव॑: कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥ १३ ॥ वह उस ज्वाला रूप से चमच के द्वारा देवों को हवि का वितरण करती है।,स तस्य ज्वालारूपेण चमसेन देवान्‌ हविः प्राशयति। चष्टे-चक्ष्‌-धातु से लट्‌ प्रथमपुरुष एकवचन में।,चष्टे - चक्ष्‌ - धातोः लटि प्रथमपुरुषैकवचने । इनके समय के विषय में दो मत प्रचलित है।,अस्य समयस्य विषये मतद्वयं प्रचलितम्‌ अस्ति। सुदानू इसका क्या अर्थ है?,सुदानू इत्यस्य कः अर्थः। "अग्निप्रीत्यर्थक पुरोडाशयाग, इन्द्रप्रीत्यर्थक पुरोडाशयाग, और इन्द्रप्रीत्यर्थक पयोद्रव्ययाग तीनों यागों का समुह दर्शयाग होता है।","अग्निप्रीत्यर्थकपुरोडाशयागः, इन्द्रप्रीत्यर्थकपुरोडाशयागः, इन्द्रप्रीत्यर्थकपयोद्रव्ययागश्चेति त्रयाणां यागानां समुहः दर्शयागः।" प्रकृति वर्णन में उषादेवी के सौन्दर्य कथन करने में और उसके निरीक्षण करने में सहृदय के पट पर और अधिक कल्पनाशक्ति को विशेष रूप से प्रकाशित करता है।,प्रकृतिवर्णने उषादेव्याः सौन्दर्यकथने च तस्य निरीक्षणपाटवं सहृदयता कल्पनाशक्तिः च विशेषेण प्रकाशितानि। 3. मोक्ष के उपाय कौन-कौन से हैं?,३. के मोक्षोपायाः? उपसमिध इस अव्ययीभाव का धकार का झय होने पर प्रस्तुत सूत्र में विकल्प से उससे समासान्त टच्‌ प्रत्यय होता है।,उपसमिध्‌ इति अव्ययीभावसमासस्य धकारस्य झय्त्वात्‌ झयन्ताद्‌ प्रस्तुतसूत्रेण विकल्पेन तस्मात्‌ समासान्तः टच्प्रत्ययः भवति। ` आत्मावगम्योऽह ब्रह्मास्मीति' यह ही उक्ति इस आरण्यक का सबसे श्रेष्ठ उपदेश है - “ऋचां मूर्धानं यजुषामुत्तमाङ्गं साम्नां शिरोऽथर्वणां मुण्डमुण्डम्‌।,आत्मावगम्योऽहं ब्रह्मास्मीति' इयम्‌ एव उक्तिः अस्यारण्यकस्य सर्वोत्तमः उपदेशः अस्ति- “ऋचां मूर्धानं यजुषामुत्तमाङ्गं साम्नां शिरोऽथर्वणां मुण्डमुण्डम्‌। किनके मत में उदात्त के परे स्वरित के परे अनुदात्त को स्वरित होता हे?,केषां मते उदात्तपरस्य स्वरितपरस्य अनुदात्तस्य स्वरितो भवति? अनेशन्‌ - नश्यन्तु इति “णश अदर्शने' इस धातु से नश होने से अत अङि वा इससे पुषादि होने से च्लि को अङ ।,अनेशन्‌-नश्यन्तु इति 'णश अदर्शने' इतिधातोः नशेः अत अङि वेत्येत्वम्‌ पुषादित्वात्‌ च्लेरङ्‌। यास्क के इस ग्रन्थ की आवश्यकता अत्यधिक है।,यास्कस्य अस्य ग्रन्थस्य महत्ता अत्यधिका अस्ति। अर्थात्‌ पर्वतजैसे उच्छ्रित तथा उन्नतलोकवासी यह अर्थ है।,अर्थात्‌ पर्वतः यथा उच्छ्रितः तथा उन्नतलोकवासी इत्यर्थः। 7 परम पुरुषार्थ क्या है?,7 परमः पुरुषार्थः कः? यह में हूँ यह मेरा है इस प्रकार का अभिमानी यह मनोमनय कोश होता है।,अहमिदं ममेदम्‌ इत्यभिमानाविष्टो भवति मनोमयकोशः। कौन से उपनिषद्‌ अब प्राप्त होते है?,काः उपनिषदः अधुना लभ्यन्ते। उससे अतः का अर्थ होता है ह्रस्व अकारान्त से।,तेन अतः इत्यस्यार्थो भवति ह्रस्वाकारान्तात्‌ इति। “षष्ठी” सूत्र से षष्ठीपद की अनुवृत्ति होती है।,"""षष्ठी"" इति सूत्रात्‌ षष्ठी इति पदसमनुवर्तते।" शास्त्रज्ञप्रमा अनिर्वत्य अज्ञान गोचर विषय कहलाता है।,शास्त्रजप्रमानिवत्यज्ञानगोचरः विषयः कथ्यते। """बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच्‌"" यह षच्‌ प्रत्यय विधायक सूत्र है।","""बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच्‌"" इति षच्प्रत्ययस्य विधायकम्‌।" "इस पाठ को पढकर आप सक्षम होंगे- टाप्‌, डाप्‌, चाप्‌, ङीन्‌, ति इन पाँचों स्त्री प्रत्ययों को जान पाने में। टाप्‌, डाप्‌, चाप्‌, ङीन, ति ये पाँच स्त्री प्रत्ययों प्रयोग कर पाने में। इन प्रत्ययों के संयोजन से शब्दों में क्या-क्या परिवर्तन होता है ऐसा कर पाने में। इन प्रत्ययों का संयोजन करके स्त्रीलिङ्ग शब्दों का निर्माण कर पाने में। पठनपाठन काल में जहाँ-जहाँ शब्दों में कौन स्त्री प्रत्यय है?",इमं पाठं पठित्वा भवान्‌ - टाप्‌ डाप्‌ चाप्‌ ङीन्‌ ति इति एतान्‌ पञ्च स्त्रीप्रत्ययान्‌ ज्ञातुं शक्नुयात्‌। टाप्‌ डाप्‌ चाप्‌ ङीन्‌ ति इति एतान्‌ पञ्च स्त्रीप्रत्ययान्‌ प्रयोक्तुं प्रभवेत्‌। एतेषां प्रत्ययानां संयोजनेन शब्देषु किं किं परिवर्तनं भवति इति ज्ञातुं शक्नुयात्‌।। एतेषां प्रत्ययानां संयोजनं कृत्वा स्त्रीलिङ्गशब्दानां निर्माणं कर्तु शक्नुयात्‌। पठनपाठनकाले तत्र तत्र शब्देषु एतेषु कः स्त्रीप्रत्ययः अस्ति। वह ही प्रमाता कहलाता है।,स एव प्रमाता। (संख्या पूर्व में है जिसके वह संख्या पूर्व बहुव्रीहि समास है।,यस्य स संख्यापूर्वः इति बहुव्रीहिसमासः । "ऋग्वेद में अनेक कथनोपकथन प्रधान यमयमी सूक्त-सरमापणि संवाद सूक्त-ऊर्वशीपुरुरवा संवाद सूक्त-आदि सूक्त है, जिनको आधार मानकर भारतीय नाटकों की उत्पति हुई।","ऋग्वेदे अनेकानि कथोपकथनप्रधानानि यमयमीसूक्त-सरमाणिसंवादसूक्त- ऊर्वशीपुरुरवःसंवादसूक्त-प्रभृतीनि सूक्तानि सन्ति, यानि आधारीकृत्यैव भारतीयनाटकानि जातानि।" राजा अज अथर्ववेद मन्त्रों के द्वारा गुरु वशिष्ठ से अभिषिक्त होकर शत्रुओं के लिए अपराजेय हुए।,नृपः अजः अथर्ववेदमन्त्रैः गुरुवशिष्ठेन अभिषिक्तो भूत्वा शत्रुभिः दुर्धर्षः अभवत्‌। "(प.द.1.30) भोग के लिए, सुख दुःख के अनुभवों के लिए मनुष्यादि शरीर को प्राप्त करके जीव पुण्यजनक तथा पापजनक कर्मों को करता है।","(प.द्‌.१.३०) भोगाय सुखदुःखानाम्‌ अनुभवाय, मनुष्यादिशरीराणि अधिष्ठाय कर्म पुण्यजनकानि पापजनकानि च कर्माणि कुर्वते।" ऐतरेय ब्राह्मण में आदित्य का अस्त होना वर्णित है - ` आदित्यो वा अस्तं गच्छन्‌ अग्नावनुप्रविशति' इति।,ऐतरेयब्राह्मणे आदित्यस्य अस्तगमनं व्याख्यातम्‌-'आदित्यो वा अस्तं गच्छन्‌ अग्नावनुप्रविशति' इति। आदित्यवर्णं तमसः परस्तात्‌ यहाँ तमः पदार्थ क्या है?,आदित्यवर्णं तमसः परस्तात्‌ इत्यत्र तमःपदार्थः कः। 18. निदिध्यासन को प्रकट कीजिए।,१८. निदिध्यासनं प्रकटनीयम्‌। उसका पुल्लिंग प्रथमाबहुवचन में भरन्तः यह रूप बनता है।,तस्य पुंसि प्रथमाबहुवचनम्‌ भरन्तः इति। अर्थात्‌ नमस्कार को पूर्ण करते हुए यह अर्थ है।,अर्थात्‌ नमस्कारम्‌ सम्पादयन्तः कुर्वन्तः इति। अन्तिम क्षण में जो सभी को रुलाता है वह रुद्ररूप से ही विख्यात है।,अन्तिमक्षणे यः सर्वान्‌ रोदयति सः रुद्ररूपेण ख्यातो भवति। हमारी अन्तः स्थिति का ज्ञान कब किस प्रकार से प्रकाशित होगा इसकी जो वैज्ञानिक प्रक्रिया को बताता है वह राजयोग होता है।,अस्माकम्‌ अन्तःस्थितं ज्ञानं कथं प्रकाशतां गमिष्यति इति वैज्ञानिकीं प्रक्रियां प्रदर्शयति अयं योगःराजयोगः। ङ विभक्ति के परे होने पर युष्मद्‌ अस्मद्‌ को आदि उदात्त होता है।,ङयि परे सति युष्मदस्मदोः आदिः उदात्तः भवति इत्यर्थः। 12.2 ) आत्मा के तीन रूप वेदान्त शास्त्र का मुख्य विषय जीव तथा ब्रह्म का ऐक्य है।,१२.२) आत्मनः त्रीणि रूपाणि वेदान्तशास्त्रस्य मुख्यः विषयो भवति जीवब्रह्मणोरैक्यम्‌। "कैलास पर्वत पर स्थित अच्छे सुख से प्राणियों का विस्तार करने वाले रूद्र, वाणी में स्थित अथवा उसको विस्तृत करने वाले, मेघ में स्थित होकर वर्षा द्वारा समृद्धि को बढाने वाले, पर्वत पर रहने वाले गिरिंश।","गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः।" इस प्रकार से किस कर्म के द्वारा आयासबाहुल्य वाले संसार से मुक्त हो जाएं।,अतः किं कृतेन कर्मणा आयासबहुलेन अनर्थसाधनेन इत्येवं निर्विण्णः भवेत्‌। किनके लिए अग्निहोत्र आवश्यक था?,केषां कृते अग्निहोत्रम् आवश्यकम् आसीत्‌ ? अब अध्यारोपवाद तथा अपवाद के द्वारा तत्‌ त्वम्‌ पदार्थ को शोधन किया जा रहा है।,अधुना अध्यारोपापवादाभ्यां तत्त्वम्पदार्थशोधनं क्रियते। बृह देवता में अग्नि का निवास त्रय सूचक श्लोक कौन सा है ?,बृहद्देवतायाम्‌ अग्नेः निवासत्रयसूचकः श्लोकः कः? चितः अन्त उदात्त किस सूत्र से होता है?,चितः अन्तः उदात्तः केन सूत्रेण भवति? कितु उस सुख के कितने भेद हैं वह भी स्पष्ट रूप से जानना चाहिए।,किञ्च सुखस्य कति भेदाः सन्ति तदपि स्पष्टं जानीयात्‌। मर्डिता इसका क्या अर्थ है?,मर्डिता इत्यस्य कः अर्थः ? और सत्वरजतम प्रकृतगुणों का उपचयः पुंस्त्व होता है।,एवञ्च सत्त्वरजस्तमसां प्राकृतगुणानाम्‌ उपचयः पुंस्त्वम्‌। वहाँ पर श्रवण का विषय कहा जाता है।,तत्र श्रवणस्य विषये उच्यते अत: आक्षेप से इस पद की प्राप्ति होती है।,अतः आक्षेपेण पदम्‌ इति लभ्यते। वहाँ ब्राह्मण के भी तीन भाग है।,तत्र ब्राह्मणस्य अपि भागत्रयमस्ति। ब्रह्मचर्य में योगी की प्रतिष्ठा होती है तो उसे वीर्यलाभ होता है।,ब्रह्मचर्य योगिनः प्रतिष्ठा भवति चेत्‌ योगिनो वीर्यलाभो भवति। यहाँ स्वर का और वर्ण का सुक्ष्म विचार किया है।,अत्र स्वरस्य वर्णस्य च सूक्ष्मविचारः कृतः अस्ति। शरीर के अधिष्ठाता देव विष्णु है।,शरीरस्य अधिष्ठातृदेवः भवति विष्णुः। इन नित्य नैमित्तिक प्रायश्चित तथा उपासनाओं के द्वारा परिशुद्ध मन साधन चतुष्टय सम्पादन में समर्थ होता है।,एतैः नित्यनैमित्तिकप्रायश्चित्तोपासनाभिः परिशुद्धं मनः साधनचतुष्टयसम्पादने समर्थं भवति। चित्त के मल को स्पष्ट कीजिए।,चित्तमलं स्पष्टीकुरुत। फल स्वरूप प्रयोजन अभाव से अपेक्षित नहीं है।,फलतस्तत्तु प्रयोजनाभावाद्‌ अनपेक्षितमस्ति। यहाँ पर यह जानना चाहिए की आध्यात्मिक प्रपञ्च में अपरोक्षानुभूति ही लक्ष्यभूत तथा प्रमाणभूत है।,इदमत्र ज्ञेयं यत्‌ आध्यात्मिकप्रपञ्चे अपरोक्षानुभूतिरेव लक्ष्यभूता प्रमाणभूता च। "उनके मत में वही जीवन होता है, जिसमें कला रहती है।",तेषां मते तदेव जीवनं भवति यस्मिन्‌ कलाः तिष्ठन्ति। इस प्रकार से पञज्चकोशों का भी अपवाद करके हेय तथा उपादेय रहित जो जाना जाता है वह ब्रह्म कहलाता है।,एवं पञ्चकोशानाम्‌ अपवादं कृत्वा हेयोपादेयरहितं यत्‌ ज्ञायते तदेव ब्रह्म इति बुध्यते। उपपत्ति क्या होती है?,उपपत्तिः का। लेकिन तितीक्षा में तो अन्तर्विषयों से चित्त का निवर्तन होता है।,तितिक्षायां तु अन्तर्विषयेभ्यः चित्तस्य निवर्तनं भवति । वेदों के भाषा और भाव दोनों ही कठिन है।,वेदानां भाषा भावश्च उभौ अपि दुरूहौ स्तः। "यम, नियम, प्राणायाम, प्रत्याहार, धारणा, ध्यान तथा समाधि ये आठ अंग होते हैं।",यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टाङ्गानि | यहाँ यास्क और कात्यायन के मत में समन्वय प्रदर्शित किया है।,यास्ककात्यायनयोः मतस्य समन्वयः प्रदर्श्यते अत्र। 8. नश्‌-धातु से ष्टन्प्रत्यय करने पर बहुवचन में।,८. नश्‌ - धातोः ष्टन्प्रत्यये बहुवचने। तथा यह प्रयोजन किस प्रकार से सिद्ध होता है।,कथमिदं प्रयोजनं सिद्ध्यति। श्रवणम्‌ सर्वव्यापी विष्णु ईश्वर के नाम तथा महात्म्यों का श्रवण।,श्रवणम्‌ - विष्णोः सर्वव्यापिनः ईश्वरस्य नाम्नां माहात्म्यस्य च श्रवणम्‌। एकाज्ञानावभासकत्व से इसका प्राज्ञत्व होता है।,एकाज्ञानावभासकत्वात्‌ अस्य प्राज्ञत्वम्‌। "दसवें मण्डल में कर्त्त वै, जीव से, अवसे इत्यादि प्राचीन पदों के स्थान में कर्त्तुम्‌, जीवितुम्‌, अवितुम्‌ इत्यादि पदों का प्रयोग अधिक दिखाई देता है।","दशममण्डले कर्त्तवै, जीवसे, अवसे इत्यादिप्राचीनपदानां स्थाने कर्त्तुम्‌, जीवितुम्‌, अवितुम्‌ इत्यादिप्रयोगानां प्राचुर्य॑ परिलक्ष्यते।" "वह रस श्रृंगार, करुणा, आदि भेद से नौ प्रकार का है।",सः रसः शृङ्गारकरुणादिभेदेन नवविधः। यह संख्या विभाग इस वेद के अध्ययन कर्ताओं के लिए अत्यन्त उपयोगी होता है।,अयं संख्याविभागः अस्य वेदस्य अध्ययनकर्तृभ्यः अतीव उपयोगी भवति। विश्वा का लौकिक रूप क्या है?,विश्वा इत्यस्य लौकिकं रूपं किम्‌। गति अर्थ जिसका वह गत्यर्थ यहाँ बहुव्रीहि समास है।,गतिः अर्थः यस्य सः गत्यर्थः इति बहुव्रीहिसमासः। "इसी प्रकार इस पाठ में सामान्य रस के अवतरण विषय में, अलंकार प्रतिपादन विषय में और प्रकृति वर्णन विषय में आलोचना की गई है और अंत में वेद प्रमाण विषय की विस्तार से आलोचना की गई है।",एवम्‌ अस्मिन्‌ पाठे सामान्येन रसस्य अवतारणाविषये अलंकारप्रतिपादनविषये प्रकृतिवर्णनविषये च आलोचनं कृतम्‌। अन्तिमे च वेदप्रामाण्यविषये विस्तारेण आलोचना विहिता। तब पर्वत में स्थिर रहता है वह यह अर्थ आता है।,तदा तु पर्वते तिष्ठति सः इति अर्थः आयाति। १०/५४ सूक्त का नाम ही “मन का परिवर्तन' सूक्त है।,१०/५४ सूक्तस्य नाम एव 'मनःआवर्त्तनम्‌' सूक्तमस्ति। कतरश्चासौ कठः इस विग्रह में कर्मधारय समास करने पर कतरकठः यह रूप बनता है।,कतरश्चासौ कठः इति विग्रहे कर्मधारयसमासे कतरकठः इति रूपम्‌। तथा उसके चित्त में मल आ जाता है।,तस्य चित्ते मलः जायते। वैसे ही यत्‌ प्रत्ययान्त सुब्रह्मण्य शब्द की स्त्रीत्व विवक्षा में वहाँ ` अजाद्यतष्टाप्‌' इस सूत्र से टाप्‌ में टाप्‌ के टकार की 'चुटू' इस सूत्र से टकार की और “हलन्त्यम्‌' इस सूत्र से पकार की इत्‌ संज्ञा में और “तस्य लोप:' इससे उन दोनों इत्‌ संज्ञा के लोप होने पर और विभक्ति कार्य होने पर सुब्रह्मण्य यह रूप बनता है।,"तथाहि यत्प्रत्ययान्तस्य सुब्रह्मण्यशब्दस्य स्त्रीत्वविवक्षायां ततः 'अजाद्यतष्टाप्‌' इति सूत्रेण टापि टापः टकारस्य 'चुटू' इति सूत्रेण टकारस्य ""हलन्त्यम्‌' इति सूत्रेण पकारस्य च इत्संज्ञायां ""तस्य लोपः' इत्यनेन च तयोः इत्संज्ञकयोः लोपे ततश्च विभक्तिकार्ये सुब्रह्मण्या इति रूपम्‌।" भगवान वासुदेव के द्वारा भगवद्गीता में कहा भी गया है - कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।,उच्यते च भगवता वासुदेवेन श्रीमद्भगवद्गीतायां - कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। जल बिना हिम नहीं होता है।,जलम्‌ अन्तरेण हिमं नाम नास्ति। वास्तविकता से वर्गो में ऋचाओं की संख्या निश्चित नहीं है।,वास्तविकतया वर्गेषु ऋचां संख्या सुनिश्चिता नास्ति। "( ऋग्वेद- १,१६४.४६ ) 20.3 विष्णुसूक्त का सार विष्णु वैदिकदेवो में अत्यन्त प्रसिद्ध है।",(ऋग्वेद- १.१६४.४६) २०.३ विष्णुसूक्तस्य सारः। विष्णुः वैदिकदेवेषु अत्यन्तः प्रसिद्धः। श्रद्धयाग्निः यहाँ पर अग्निपद से किस अर्थ की विवेचना की गई है?,श्रद्धयाग्निः इत्यत्र अग्निपदेन कोऽर्थः विवक्षितः। गुफा में ले जाकर के गुफा का द्वार बन्द कर दिया।,बिले स्थापयित्वा बिलद्वारमाच्छाद्य निरुद्धवान्‌। द्युलोक के देव कौन है ?,द्युलोकस्य देवाः के ? अतः सभी साधारण प्राणियों के अनुसार सुख ही पुरुषार्थ है।,अतः सुखमेव हि पुरुषार्थः। संन्यास का फल तो नैष्कर्म्य होता है।,संन्यासफलं तु नैष्कर्म्य। तुम्हारा भरण पोषण कैसे करते है॥ २ ॥,कथं ते तव भृतिः भरणं पुष्टिः इति॥ २ ॥ और उसका “प्रशंसावचनैः” इस अन्वय से विभक्ति विपरिणाम से “समानाधिकरणैः होता है।,तस्य च प्रशंसावचनैः इत्यनेनान्वयात्‌ विभक्तिविपरिणामेन समानाधिकरणैः इति भवति । जाग्रत अवस्था में अन्तः करण कौ वृत्ति के द्वारा जो जो शब्दादि विषय जीव के स्थूलरूप के द्वारा अनुभूत होते हैं उनके संस्कार सूक्ष्म रूप से मन में रहते हैं उन्हीं का नाम वासना होता है।,"वासना च जाग्रदवस्थायाम्‌ अन्तःकरणवृत्तिद्वारा तत्तदिन्द्रियैः ये ये शब्दादिविषयाः जीवेन स्थूलरूपेण अनुभूताः तेषां संस्काराः सूक्ष्मरूपेण मनसि वर्तन्ते, तेषां नाम भवति वासना इति।" आनन्द के भोगार्थ उसकी अन्तः करण वृत्ति नहीं होती है इस प्रकार की शङ्का नहीं करना चाहिए।,आनान्दस्य भोगार्थं तत्र अन्तःकरणवृत्तिः नास्ति इति शङ्का न कार्या। इसके उत्तर रूप से यहाँ कहते है कि इन मन्त्रों में अचेतन पदार्थ का सम्बोधन नहीं है।,एतस्य उत्तररूपेण इदं वक्तव्यं यत्‌ एतेषु मन्त्रेषु अचेतनपदार्थस्य सम्बोधनं नास्ति। "केवल इन आठ ही व्याकरण कर्ताओं का व्याकरण नहीं है, अपितु अन्य आचार्यो का भी व्याकरण सुना जाता है।","न केवलम्‌ एतेषाम्‌ अष्टानाम्‌ एव व्याकरणकर्तृणां व्याकरणानि वर्तन्ते, अपि तु अन्येषाम्‌ अपि आचार्याणां व्याकरणानि श्रूयन्ते।" यह ही निरूढ पशुयाग के नाम से प्रसिद्ध है।,इदमेव निरूढपशुयागः इति प्रसिद्धम्‌। "वेद उच्चारण का यथार्थत्व जैसा होना चाहिए, उससे सही स्वर ज्ञान की अपेक्षा होती है।","वेदोच्चारणस्य यथार्थत्वं यथा स्यात्‌, तस्मात्‌ समीचीनं स्वरज्ञानम्‌ अपेक्ष्यते।" यथाः:- राजपुरुष इस समास के अवयव में राजन पुरुष दो पद हैं।,यथा राजपुरुषः इति समासस्य अवयवौ राजन्‌ पुरुष इति द्वौ। अखिलकार्यजात का एक ही कारण अद्वितीय ब्रह्म है।,अखिलकार्यजातस्य एकमेव कारणम्‌ अद्वितीयं ब्रह्म। "यहाँ बाधित अर्थदोष आता है, ऐसा पूर्वपक्षकारों का मत है।",अत्र बाधितार्थदोषः आगच्छति इति पूर्वपक्षिणां मतम्‌। वह साध्यसाधनप्रसूत संसारचक्र की कामना नहीं करता है तो कर्मों को वह त्याग देता है।,साध्यसाधनप्रसूतं संसारचक्रं न कामयते कर्म त्याज्यम्‌ इति स्फुटमेव। 4 अध्यास शब्द में अस्‌ धातु किस गण का है?,४) अध्यासशब्दे अस्‌-धातुः किंगणीयः। इसलिए जन्म होता है।,अतो जन्म भवति। लेकिन ब्राह्मण को प्रतिदिन स्वयं अग्निहोत्र करना होता था।,ब्राह्मणैः तु प्रत्यहं स्वयम् अग्रिहोत्रम् अनुष्ठेयम् आसीत्‌। यह सब उस प्रज्ञा के ही नेत्र हैं क्योंकि प्रज्ञा के द्वारा ही इनको ले जाया जाता है।,सर्वमिदं प्रज्ञानेत्रम्‌। यतो हि प्रज्ञया एव सर्वं नीयते। इस प्रकार यहाँ सूत्र का अर्थ है - तिसृ शब्द से परे जस का अन्त स्वर उदात्त हो।,एवञ्च अत्र सूत्रार्थो भवति- तिसृशब्दात्‌ परस्य जसः अन्तः स्वरः उदात्तः स्यात्‌ इति। वहाँ आमन्त्रितस्य यह षष्ठी का एकवचनान्त पद है।,तत्र आमन्त्रितस्य इति षष्ठ्येकवचनान्तं पदम्‌। जैसे “तये' इस पद के स्थान में “तोयितीया २यि' इति।,यथा 'तये' इत्येतत्पदस्थाने 'तोयितीया २यि' इति। वैराग्य से बना शमादि की प्रतिष्ठा भी सम्भव नहीं होती है।,वैराग्यं विना शमादीनाम्‌ अपि प्रतिष्ठा न सम्भवति। अब संशय होता है कि इन्द्रियजन्य ज्ञान ही प्रत्यक्ष होता है।,अधुना संशयः भवति यत्‌ इन्द्रियजन्यं ज्ञानमेव प्रत्यक्षं भवति। “प्रादयः” इस सूत्र से प्र॒ आदि बाईस की निपात संज्ञा होती है।,""" प्रादयः "" इति सूत्रेण प्रादीनां द्वाविंशतेः निपातसंज्ञा विधीयते ।" "आथर्वणज्योतिष, एक सौ बासठ पद्यों वाला।","आथर्वणज्यौतिषम्‌, द्विषष्टि-उत्तरशतपद्यात्मकम्‌।" ग्रन्थ में प्रवृत्ति का जो प्रयोजक जो ज्ञान विषय होता है वह अनुबन्ध कहलाता है।,ग्रन्थे प्रवृत्तेः प्रयोजकं यद्‌ ज्ञानं तस्य विषयः एव अनुबन्धः। ग्रन्थ के अन्त में पाणिनि का उल्लेख दाक्षी पुत्र नाम से किया है।,ग्रन्थान्ते पाणिनेः उल्लेखः दाक्षीपुत्रनाम्ना कृतः वर्तते। भारतीय दर्शनों में वेदान्त दर्शन प्रमुख स्थल रहा है।,भारतीयदर्शनेषु प्रमुखं स्थानम्‌ अलङ्करोति वेदान्तदर्शनम्‌। इस प्रकार नदियों के जाने के लिए मार्ग की रचना की।,एवं नदीनां गमनमार्गं रचितवान्‌। तत्त्वमसि आदि महावाक्य साक्षात्‌ एक्य का प्रतिपादन नहीं करते है।,तत्त्वमस्यादीनि महावाक्यानि साक्षात्‌ ऐक्यं न प्रतिपादयन्ति । "व्याघ्र आदि के आकृतिगणत्व से मुखपद्म, मुखकमल, करकिसलय इत्यादि भी सिद्ध होते हैं।","व्याघ्रादेराकृतिगणत्वात्‌ मुखपद्मम्‌, मुखकमलम्‌, करकिसलयम्‌ इत्यादीन्यपि सिध्यन्ति ।" वरुण के विषय में शुनःशेप ऋषि का यह प्रसिद्ध मन्त्र है - “निषाद धृतव्रतो वरुणः पस्त्यास्वा।,वरुणस्य विषये शुनःशेप-ऋषेः अयं प्रख्यातः मन्त्रः वर्तते -'निषाद धृतव्रतो वरुणः पस्त्यास्वा। (क.६६) ये जानुमात्र में।,(क.६६) इति जानुमात्रे। "सूत्र का अर्थ- तु, पश्य,पश्यत, अह इनसे युक्त तिङन्त को पूजा विषय में अनुदात्त नहीं होता है।",सूत्रार्थः - तुपश्यपश्यताहैः युक्तं तिङन्तं पूजायाः विषये न अनुदात्तम्‌।। वंश्यवाचक सुबन्त के साथ संख्यावाचक सुबन्त को विकल्प से समास संज्ञा होती है और वह अव्ययीभाव संज्ञक होता है।,"वंश्यवाचकेन सुबन्तेन सह संख्यावाचकं सुबन्तं विकल्पेन समाससंज्ञं भवति, स च अव्ययीभावसंज्ञकः भवति।" सृष्टि के लिए साधन योग्य तथा उसके अनुकूल प्रजापति आदि अनेक ऋषियों और जो मन्त्रद्रष्टा है उन सभी ने यजन किया।,साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकुलाः ऋषयः मन्त्रद्रष्टारः ये च सन्ति। ते सर्वेऽप्ययजन्तेत्यर्थः। देवत्वमाजानमग्रे यहाँ व्याख्याकार ने कितने प्रकार के देव बताए है और उनके भेद?,देवत्वमाजानमग्रे इत्यत्र कतिविधा देवा व्याख्याकारेण उक्ताः।तद्भेदाः के। अर्थात्‌ हमको विनाश से हटा दीजिये अर्थात हमारी रक्षा करो।,अर्थात्‌ अस्माकं विनाशराहित्याय प्रवर्तस्व इत्युक्तं भवति। वो अमृतत्व का अधिपति है और साथ ही भोग्य वस्तुओं द्वारा बढ़ने वालों का भी अधिपति है।,स अमृतत्वस्य अधिपतिः। किञ्च भोग्यवस्तुभिः वर्धमानस्यापि अधिपतिः। इस विधान के कारण का निर्देश करते हुए ताण्ड्य ब्राह्मण का (६/४/१) यह कथन है की प्रजापति ने ऊर्जा का (बल का) विभाजन किया है।,अस्य विधानस्य कारणस्य निर्देशं कुर्वन्‌ ताण्ड्यब्राह्मणस्य (६/४/१) कथनमिदम्‌ अस्ति यत्‌ प्रजापतिः ऊर्जस्य (बलस्य) विभाजनं कृतवान्‌। इसप्रकार लोक की रचना हुई।,एवं लोकाः रचिताः। उदाहरण -इस सूत्र का उदाहरण है प्राध्वो रथ:।,उदाहरणम्‌ - अस्य सूत्रस्योदाहरणं प्राध्वो रथः इति। सुप्तोत्थित का वाक्य स्मृति ही होती है।,सुप्तोत्थितस्य वाक्यं स्मृतिरेव भवति। "सरलार्थ - जिससे विनाश रहित धर्म वाले संसार का भूतकाल, वर्तमानकाल और भविष्यत्काल के सभी पदार्थ जाने जाते है।",सरलार्थः - येन अमृतधर्मिणा संसारस्य भूतकालीनाः वर्तमानकालीनाः भविष्यत्कालीनाः सर्वेपि पदार्थाः ज्ञायन्ते। यहाँ तो वैदिक व्याकरण की चर्चा की है।,अत्र तु वैदिकव्याकरणं चर्च्यते। सुख साधक इन्द्रिय उपस्थ होती | ध्यान देः है तथा यह मूत्रविसर्जनसाधक भी होती है।,सुखसाधकमिन्द्रियं भवति उपस्थम्‌। मूत्रविसर्जनसाधकं तथा सुखसाधकञ्चेन्द्रियं भवति उपस्थम्‌। उपनिषद्‌ का सामान्य परिचय लिखिए।,उपनिषदः सामान्यपरिचयं लिखत। दुहाम्‌ - आत्मनेपद दुह्‌-धातु से लोट्‌ प्रथमपुरुष एकवचन में।,दुहाम्‌- आत्मनेपदिनः दुह्‌-धातोः लोटि प्रथमपुरुषैकवचने। (श्लोकवार्तिकम्‌ 1.1.17) श्रोता तथा ज्ञाता ग्रन्थ के अर्थ तथा सम्बन्ध को जानकर के ग्रन्थ के अध्ययन में प्रवृत होते है।,(श्लोकवार्तिकम्‌ १.१.१७) श्रोता ज्ञाता ग्रन्थस्य अर्थं सम्बन्धं च ज्ञात्वा ग्रन्थाध्ययने प्रवर्तते। इस अवस्था में पहले के अभि इस उदात्त के इकार के स्थान में यण्‌ किया है।,अस्याम्‌ अवस्थायां प्रथमस्य अभि इत्यस्य उदात्तस्य इकारस्य स्थाने यण्‌ विहितः। निदिध्यासन से अनन्तगुणा निर्विकल्प समाधि होती है।,"निदिध्यासनं, अनन्तं गुरुत्वावहः च निर्विकल्पकसमाधिः इति।" सभी प्रकार के सोम याग की प्रकृति अग्निष्टोम है।,सर्वविधसोमयागस्य प्रकृतिः अग्निष्टोमः। अत: उस विषय के लिए यह दूसरा मन्त्र है।,अतः अयं द्वितीयो मन्त्रः। "षटित्रचतुर्भ्यो हलादिः इस सूत्र से यहाँ हलादिः इस प्रथमा एकवचनान्त पद, कर्षात्वतो घञोऽन्त उदात्तः इस सूत्र से उदात्तः इस प्रथमा एकवचनान्त पद, सावेकाचस्तृतीयादिर्विभक्तिः इससे यहाँ विभक्तिः इस प्रथमा एकवचनान्त पद की अनुवृति है।","षट्त्रिचतुर्भ्यो हलादिः इति सूत्रात्‌ अत्र हलादिः इति प्रथमैकवचनान्तं पदम्‌, कर्षात्वतो घञोऽन्त उदात्तः इति सूत्रात्‌ उदात्तः इति प्रथमैकवचनान्तं पदम्‌, सावेकाचस्तृतीयादिर्विभक्तिः इत्यस्मात्‌ अत्र विभक्तिः इति प्रथमैकवचनान्तं पदम्‌ अत्र अनुवर्तन्ते।" चित्त की कोई विशिष्ट वृत्ति ही अज्ञान का नाश करती है।,चित्तस्य काचिद्‌ विशिष्टा वृत्तिरेव अज्ञानं नाशयति। निपाता आद्युदात्ता: इस सूत्र से उदात्तः इस प्रथमा एकवचनान्त पद की यहाँ अनुवृति आ रही है।,निपाता आद्युदात्ताः इति सूत्रात्‌ उदात्तः इति प्रथमैकवचनान्तं पदम्‌ अत्र अनुवर्तते। मनु ने भी इस प्रकार से कहा है।,मनुना अपि उक्तम्‌ । कभी काम में आसक्ता कामिनी के सामान पति के सामने अपने सौन्दर्य को प्रकट करती है।,किञ्च कामासक्ता कामिनी इव पत्युः पुरस्तात्‌ निजसौन्दर्यं प्रकटीकरोति। सुपा यहाँ तदन्त विधि में प्रशंसावचनों द्वारा अन्वय से सुबन्तैः रूप होता है।,सुपा इत्यत्र तदन्तविधौ प्रशंसावचनैः इत्यनेनान्वयात्‌ सुबन्तैः इति भवति । उससे इस सूत्र का यह अर्थ है - अतिङन्त पद से परे स्थित अपदादि में जो तिङन्त है वह सभी अनुदात्त होते है।,तेन सूत्रस्यास्य अर्थः भवति- अतिङन्तात्‌ पदात्‌ परस्थितम्‌ अपदादौ यत्‌ तिङन्तम्‌ तत्‌ सर्वम्‌ अनुदात्तं भवति इति। (पञ्‌चदशी-1.17) सुषुप्ति में प्राज्ञ आत्मा ऐक्य को प्राप्त कर लेती है।,(पञ्चदशी-१.१७) सुषुप्तौ प्राज्ञः आत्मना ऐक्यं प्राप्नोति। "व्याख्या - उस पूर्वोक्त यज्ञ से अश्व उत्पन्न हुए और फिर वो भी जो अश्व के अतिरिक्त गर्दभ और अश्वतर है, उभयादत: ऊर्ध्व अधोभाग में दन्तयुक्त है, वे भी हुए।",व्याख्या- तस्मात्‌ पूर्वोक्तात्‌ यज्ञात्‌ अश्वाः अजायन्त उत्पन्नाः। तथा ये के च अश्वाव्यतिरिक्ताः गर्दभाः अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त। उसके विपरीत नहीं हूँ।,न तद्विपरीतेन। उपनिषदों के अध्ययन से ऐहिक विषयों में तथा आमुष्मिक विषयों में वैराग्य को स्वीकार करके संन्यासियों की संसार की बीजभूत विद्या नष्ट हो जाती है।,उपनिषदाम्‌ अध्ययनेन ऐहिकविषयेषु तथा आमुष्मिकविषयेषु च वैराग्यं स्वीकृतवतां मुमुक्षूणां संसारस्य बीजभूता विद्या नश्यति। ये भूरे रंग के होते है।,अयं धूसरवर्णीयः भवति । इसके बाद द्विगुसमास में विशेषकार्य बोध के लिए यह सूत्र प्रवृत्त है।,ततः द्विगुसमासे विशेषकार्यबोधनाय सूत्रं प्रवृत्तम्‌ । वैसे ही इस जगत की रक्षा और समय के अनुसार नाश भी करता है।,तथैव जगदिदं रक्षति यथासमयं नाशयति च। यहाँ इसप्रकार की श्रुतियों के द्वारा उपनिषद्‌ मात्रवेद्यत्व प्रतिपादन से ज्ञेय ब्रह्म कहा गया है।,अनया श्रुत्या ज्ञायते यत्‌ उपनिषत्प्रमाणमात्रेण ज्ञेयं ब्रह्म। इसलिए इसे विवेकचूडामणी में इस प्रकार से कहा गया है।,तदुक्तं विवेकचूडामणौ- तथा ये सब नाम भी ब्रह्म के ही है।,ब्रह्मणः एव नामधेयानि एतानि सर्वाणि। अर्थात्‌ समासविधायक सूत्र में प्रथमान्तपद के बोधित अर्थ लक्ष्य में उपसर्जनसंज्ञा होती है।,अर्थात्‌ समासविधायके सूत्रे यत्‌ प्रथमान्तं पदं तद्भोध्यः अर्थः लक्ष्ये उपसर्जनसंज्ञः भवति। वैदिक वाङमय में अलङऱकारों का उपयोग व्यर्थ नहीं है।,वैदिकवाङ्खये अलङ्काराणाम्‌ उपयोगः व्यर्थः नास्ति। चित्त का मल क्या होता है।,कः चित्तस्य मलः। जिनके बल से ही उत्पन्न होने से वह उससे 'सहसः सूनुं बलपुत्रः' यह उसका अभिधान्तर है।,यस्माद्‌ बलेनैव उत्पाद्यः स तस्मात्‌ 'सहसः सूनुं बलपुत्रः' इति तस्याभिधान्तरम्‌। उससे दण्डिन्‌ ङीप्‌ होता है।,तेन दण्डिन्‌ ङीप्‌ इति भवति। अर्थात्‌ जैसे सूर्य समस्त रूप मात्र को प्रकाशित कर देता है वैसे ही उनका ज्ञान समस्त ज्ञेय वस्तु को प्रकाशित कर देता है।,तेषां जन्तूनाम्‌ आदित्यवत्‌ यथा आदित्यः समस्तं रूपजातम्‌ अवभासयति तद्त्‌ ज्ञानं ज्ञेयं वस्तु सर्व प्रकाशयति। "इस प्रकार की अग्नि की जो स्तुति करता है, वह स्तुति का फल अग्नि से प्राप्त करता है।",इत्थम्‌ ईदृशस्य अग्नेः यः स्तुति करोति स स्तुतिफलम्‌ अग्निसकाशात्‌ लभते। "चारों वेदों के भी अलग-अलग ज्योतिष शास्त्र थे, उनमे सामवेद का ज्योतिष शास्त्र उपलब्ध नहीं होता है, अन्य तीनों वेदों के ज्योतिष शास्त्र प्राप्त होते है।","चतुर्णाम्‌ अपि वेदानां पृथक्‌ पृथग्‌ ज्योतिषशास्त्रम्‌ आसीत्‌, तेषु सामवेदस्य ज्योतिषशास्त्रं न उपलभ्यते, त्रयाणाम्‌ इतरेषां वेदानां ज्यौतिषाणि प्राप्यन्ते।" इष्टियाग के बहुत से प्रकार हैं।,इष्टियागस्य बहवः प्रकाराः सन्ति। अथवा हिरण्मय अण्डा गर्भवति के उदर में हैं अतः यह सूत्रात्मा हिरण्यगर्भ कहा जाता है।,यद्वा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते। यहाँ च्फञ्‌ यह चित्‌ और तद्धित प्रत्यय है।,अत्र च्फञ्‌ इति चित्‌ तद्धितप्रत्ययश्च वर्तते। "यास्क का ये मत कपोल कल्पित नहीं है, अपितु ऋग्वेद में इस मत का समर्थन किया है, “सूर्यो नो दिवस्पातु वातोऽन्तरिक्षादग्निर्नः पार्थिवेभ्यः” (10.151.1) इति।","यास्कस्य मतमेतत्‌ न कपोलकल्पितम्‌, अपि तु ऋग्वेदे मतमेतत्‌ समर्थितम्‌, “ सूर्यो नो दिवस्पातु वातोऽन्तरिक्षादग्निर्नः पार्थिवेभ्यः” (१०.१५१.१) इति।" 21 शौच की प्रतिष्ठा होने पर योगी को क्या लाभ प्राप्त होता है?,२१. शौचप्रतिष्ठायां योगी किं लभते? (विशाल) मछली हमको निगल न जाए।,( महान्तः ) मत्स्याः अस्मान्‌ खादिष्यन्ति। गमत्‌ यह रूप कैसे सिद्ध होता है?,गमत्‌ इति रूपं कथं सिद्ध्येत्‌? "ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद चार प्रकार से विभक्त वेद है।",ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः चेति चतुर्धा विभक्तः वेदः। "(ग) कृष्णयजुर्वेद में मुख्य उपनिषद् - तैत्तिरीयोपनिषद्, कठोपनिषद् और श्वेताश्वेतरोपनिषद् यह हैं।","ग) कृष्णयजुर्वेदे मुख्या उपनिषदः - तैत्तिरीयोपनिषत्‌, कठोपनिषत्‌, श्वेताश्वेतरोपनिषत्‌ चेति।" जो याग एक से अधिक दिन तक किन्तु बारह दिवसों से कम दिनों तक है उसका क्या नाम है?,यो यागः एकाधिकदिवसात्मकः किञ्च द्वादशदिवसेभ्यः न्यूनदिवसात्मकः तस्य नाम किम्‌। अन्य विभक्तियाँ लुप्त हो जाती है।,अन्याः विभक्तयो लुप्यन्ते। "उससे ""ह्रस्वो नपुंसके प्रातिपदिकस्य"" इस सूत्र से नपुंसक का ह्रस्व होता है।","तेन ""ह्रस्वो नपुंसके प्रातिपदिकस्य"" इत्यनेन सूत्रेण नपुंसकस्य ह्रस्वो भवति।" “विशेषणं विशेष्येण बहुलम्‌'' इस सूत्र का क्या अर्थ है?,"""विशेषणं विशेष्येण बहुलम्‌"" इति सूत्रस्यार्थः कः ?" उदाहरण- आ हि ष्मा याति यह इस सूत्र का एक उदाहरण है।,उदाहरणम्‌- आ हि ष्मा याति इति सूत्रस्य अस्य एकमुदाहरणम्‌। उनसे अत्यन्त विविक्त होते हैं इस प्रकार से वे प्रविविक्तिभुक्‌ कहलाते हैं।,तेभ्यः अत्यन्तं विविक्ताः वर्तन्ते इति प्रविविक्तभुक्‌। इस चित्तवृत्ति को शास्त्रों में अखण्डाकार चित्तवृत्ति कहा है।,एषा एव चित्तवृत्तिः शास्त्रेषु अखण्डाकारचित्तवृत्तिः इत्युच्यते। ` अभिसर्वतसो' (पा. २/३/२) द्वितीया।,'अभिसर्वतसो” (पा. २/३/२) द्वितीया। शिव कल्याणकारी धर्म विषय सङ्कल्प जिस प्रकार का है उस प्रकार का वह मेरा मन हो।,शिवः कल्याणकारी धर्मविषयः सङ्कल्पो यस्य तत्‌ तादृशं भवति। आसाथे ये रूप कैसे सिद्ध हुआ?,आसाथे इति रूपं कथं सिद्ध्येत्‌। "शब्दादि विषय सहित पञ्चीकृतभूत, ज्ञानेन्द्रियां, कर्मेन्द्रिया, सभी वायु, अन्तःकरण तथा सम्पूर्ण जगत्‌ इस कारण रूप अपञ्चीकृतभूतमात्र के स्वरूप होते हैं।","शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि, ज्ञानेन्द्रियाणि, कर्मेन्द्रियाणि, वायवः, अन्तःकरणं चैतत्‌ सर्वम्‌ एतेषां कारणरूपम्‌ अपञ्चीकृतभूतमात्रं भवति।" नैयायिकों के द्वार यह भी नहीं माना गया है की वह द्रव्यान्तरों से उत्पन्न होता है।,न द्रव्यान्तरैः संहत्य इत्यभ्युपगम्यते नैयायिकैः। उसका अर्थ होता है ` अनुदात्त-अच्‌ विशिष्ट पद है।,तस्य अर्थः भवति अनुदात्त- अच्विशिष्टं पदम्‌ इति। "अनुदात्त परे होने पर किसी उदात्त स्वर का लोप होता है, तो उस लोप निमित्ती भूत अनुदात्त के स्थान में उदात्त होता है ` अनुदात्तस्य च यत्रोदात्तलोपः' इस सूत्र का सामान्य अर्थ है।","अनुदात्ते परे सति कश्चित्‌ उदात्तस्वरः लुप्यते चेत्‌, तस्य लोपनिमित्तीभूतस्य अनुदात्तस्य उदात्तः भवति इति 'अनुदात्तस्य च यत्रोदात्तलोपः' इति सूत्रस्य सामान्यः अर्थः।" "कुछ दूर जाने पर विपदा से डरती है, समझाती है ।",किञ्च दूरगमनं विपज्जनकम्‌ इत्यादि बोधयति। उस के द्वारा कतरक॑ठः और कतरकठः: ये दोनों रूप प्राप्त होते है।,"तेन कतरकठः इति, कतरकठः इति च रूपद्वयं प्राप्यते।" "अवयव से तात्पर्य है पाँच ज्ञानेन्द्रियाँ, पाँच कर्मेन्द्रियाँ, बुद्धि मन तथा पाँच वायु होते हैं।",अवयवास्तु ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं बुद्धिमनसी वायुपञ्चकञ्चेति। इस प्रकार से इन कर्मों के अनुष्ठान के द्वारा बुद्धि शुद्ध तथा निर्मल होती है।,इत्थम्‌ एतेषां कर्मणामनुष्ठानेन बुद्धेः शुद्धिः निर्मलता भवति। तापयिष्णवः - तप्‌-धातु से णिच इष्णुच्प्रत्यय करने पर प्रथमाबहुवचन में।,तापयिष्णवः - तप्‌ - धातोः णिचि इष्णुच्प्रत्यये प्रथमाबहुवचने । "उदाहरण होता है अतिहिमस्‌, हिमस्य अत्ययः यह लौकिक विग्रह और हिम ङस अति यह अलौकिक विग्रह है।","उदाहरणं भवति अतिहिमम्‌, हिमस्यात्ययः इति लौकिकविग्रहः हिम ङस्‌ अति इत्यलौकिकविग्रहश्च।" 10. अनेक जन्मों में साधनो के अनुष्ठान से किस प्रकार का अधिकारी होता है इसक वर्णन कीजिए?,१०. अनेकजन्मसु साधनानुष्ठानेन कीदृशो जनः अधिकारी भवति इति वित्रियताम्‌। और हिम का निश्चत आकार होता है।,किन्तु हिमखण्डस्य आकारः। इस सूत्र से अभ्यस्तनाम्‌ आदि में उदात्त स्वर का विधान है।,अनेन सूत्रेण अभ्यस्तानाम्‌ आदेः उदात्तस्वरः विधीयते। पदात्‌ यहाँ पर पञ्चमी का निर्देश होने से “तस्मादित्युत्तरस्य' इस परिभाषा से परस्य यह पद प्राप्त करते है।,पदात्‌ इत्यत्र पञ्चमीनिर्दिष्टत्वात्‌ 'तस्मादित्युत्तरस्य' इति परिभाषया परस्य इति पदं लभ्यते। इसलिए ही यह शिक्षा शास्त्र को वेदाङ्ग कहते हैं।,अत एव इदं शिक्षाशास्त्र वेदाङ्गम्‌। सोम जैसे देवताओं का वैसे ही ब्राह्मणों का राजा है।,सोमः हि यथा देवतानां तथा ब्राह्मणानां राजा। जिस वेदवाक्य का क्रियार्थत्व नहीं होता है।,यस्य वेदवाक्यस्य क्रियार्थत्वं नास्ति । वह ही निश्‍चित रूप से गर्भमध्य में उत्पन्न हुआ।,स एव निश्चतरूपेण गर्भमध्ये उत्पन्नः अभवत्‌ । ऋक्पूरब्धू: पथाम्‌ का विशेष्य से समास का यहाँ वचनविपरिणाम से समासानाम पद होता है।,ऋक्पूरब्धू: पथाम्‌ इत्यस्य विशेष्यत्वात्‌ समासस्येत्यत्र वचनविपरिणामेन समासानाम्‌ इति भवति। अन्नविकारत्व से ही यह अन्नमय कहलाता है।,अतः अन्नविकारत्वात्‌ अन्नमयः। इसीलिये कहा है कि- “उपासते प्रशिषं यस्य देवाः''।,"तथाहि आम्नातम्‌- ""उपासते प्रशिषं यस्य देवाः""।" "अधिकार से प्राप्त अनुदात्त यह पद पुल्लिङ्ग अन्त के विपरिणाम होता है, उससे अनुदात्त होता है।","अधिकारात्‌ लब्धम्‌ अनुदात्तम्‌ इति पदं पुल्लिङ्गान्ततया विपरिणमते, तेन अनुदात्तः इति भवति।" विवेकानन्द के मत में भक्ति किसे कहते हैं?,विवेकानन्दमते भक्तिः नाम का? उसके अनेक रूप होते हुए भी विद्वान्‌ लोग उस प्रजापति की योनि में स्थान और अपने स्वरूप का साक्षात्‌ करते है।,तस्य बहुधा वर्तमानस्यापि प्रजापतेः योनिं स्थानं स्वरूपं च धीराः सम्यक्‌ ज्ञानिनः परिपश्यन्ति साक्षात्‌ कुर्वन्ति। परन्तु छठें अध्याय के तीसरे पाद में ही “सहस्य सः' इस सूत्र में सह शब्द आद्युदात्त पढ़ा गया है।,"परन्तु षष्ठाध्यायस्य तृतीयपादे ""सहस्य सः' इति सूत्रे सहशब्दः आद्युदात्तत्वेन पठितः।" ईषते - ईष्‌ धातु से लट्‌ प्रथमपुरुष एकवचन में यह बनता है।,ईषते - ईष्धातोः लटि प्रथमपुरुषैकवचने रूपमिदम्‌ । "प्रतिदिन प्रातः काल जब अग्नि प्रज्वलित होती है, तब वह युवा के समान होती है।","प्रतिदिनं प्रभाते यदा अग्निः प्रज्वाल्यते, तदा स युवा इवाभाति।" निर्विकल्पकसमाधि ही असम्प्रज्ञात समाधि होती है।,निर्विकल्पकश्च असम्प्रज्ञातसमाधिः। "वहाँ पर मैं देह, मैरा यह इस प्रकार की अहंता तथा ममता रूपी भावना मूल होती है।",तत्र अहं देहः मम इदम्‌ इति अहंताममतारूपा भावना मूलमस्ति। सत्ता तीन प्रकार की होती है।,सत्ता त्रिविधा। निरुक्त में कहते है उसे जो विशेष रूप से उपदेश देता है और उसके अर्थों का बोध कराने के लिए पदजात का जहाँ वर्णन किया है उसे निरुक्त कहते हैं।,निरुच्यते निश्शेषेण उपदिश्यते तत्‌ तदर्थानाम्‌ अवबोधनाय पदजातं यत्र तन्निरुक्तम्‌ इति कथ्यते। और सुना भी जाता है - ` अग्निर्वै देवानां होता' (ऐ० ब्रा० ३. १४) इति।,तथा च श्रूयते- 'अग्निर्वे देवानां होता' (ऐ० ब्रा० ३. १४) इति। एकीभवन के अर्थ में विद्यमान होने से सम्‌ उपसर्गपूर्वक असु धातु से “ भावे'' इस सूत्र द्वारा घञ् प्रत्यय होने पर समास शब्द निष्पन्न होता है।,"एकीभवनार्थ विद्यमानात्‌ सम्पूर्वकाद्‌ असुधातोः ""भावे"" इत्यनेन सूत्रेण घञ्प्रत्यये समासशब्दो निष्पन्नः।" इस प्रकार से प्रमेयगत सम्भावना को दूर करना चाहिए।,इत्थं प्रमेयगता असम्भावना दूरीभवेत्‌। वे गिनती में सत्रह ही हैं।,ताः गणनायां सप्तदश एव सन्ति। "ऋग्वेद के युग में जुआ खेला जाता था, समाज में स्थित भयंकर बीमारी थी।",ऋग्वेदीययुगे द्यूतक्रीडा आसीत्‌ समाजस्थो महान्‌ व्याधिः । 12. श्रवणादि की आवृत्ति कितनी बार करनी चाहिए।,१२. श्रवणादीनाम्‌ आवृत्तिः कतिवारं विधेयम्‌? जुआरी प्राय से उस प्रकार के पास से ही खेलते है।,आक्षिकाः प्रायेण तावद्भिरक्षैर्दीव्यन्ति हि । (गौडपादीयकारिका 2.32) आत्मा कभी भी बद्ध नहीं होती है।,(गौडपादीयकारिका २.३२)आत्मा कदापि बद्धो नास्ति। अश्वानिवेत्यश्वान्‌- इव।,अश्रानिवेत्यश्चान्‌- इव। विशिष्टोपस्थापक पदों के विशेष्य स्वरूप मात्र में तात्पर्य निश्चय होता है तो विशेष्यस्वरूप संस्कार का उद्बोध होता है।,विशिष्टोपस्थापकपदानां विशेष्यस्वरूपमात्रे तात्पर्यनिश्चयो भवति चेत्‌ विशेष्यस्वरूपसंस्कारस्य उद्गोधो भवति। हरे: सादृश्यम्‌ यह लौकिक विग्रह में हरि ङस्‌ सह यह अलौकिक विग्रह में “अव्ययविभक्ति“ इत्यादि सूत्र से सादृश्य अर्थ में विद्यमान के साथ इस अव्यथ का हरि ङस्‌ इस समर्थन से साथ अव्ययीभावसमास संज्ञा होती है।,"हरेः सादृश्यम्‌ इति लौकिकविग्रहे हरि ङस्‌ सह इत्यलौकिकविग्रहे ""अव्ययं विभक्ती""त्यादिसूत्रेण सादृश्यार्थे विद्यमानं सह इत्यव्ययं हरि ङस्‌ इत्यनेन समर्थन सुबन्तेन सह अव्ययीभावसमाससंज्ञं भवति।" उदीरते - उत्‌ पूर्वक ईर्‌ धातु से लट्‌ प्रथम पुरुष एकवचन का यह रूप है।,उदीरते - उत्‌ पूर्वकात्‌ ईर्धातोः लटि प्रथमपुरुषैकवचने रूपमिदम्‌ | नारी जीवन प्रेम पूर्ण होता है।,नारीजीवनं प्रेमपूर्ण भवति। सभी का प्रेरक सूर्य के अस्त होने पर भी उसी श्रद्धा की उपासना करते है।,अस्तमयवेलायां सायंसमयेऽपि तामेव श्रदुधाम्‌ आह्वयामहे। “तदर्थखण्ड से किसका ग्रहण होता है।,तदर्थशब्देन कस्य ग्रहणम्‌। इस सूत्र में ज्नित्यादिर्नित्यम्‌ इस सूत्र से आदिः इसकी अनुवृति आती है।,अस्मिन्‌ सूत्रे ज्नित्यादिर्नित्यम्‌ इत्यस्मात्‌ सूत्राद्‌ आदिरिति अनुवर्तते। हंसि - हन्‌-धातु से लट्‌ मध्यमपुरुष एकवचन में।,हंसि - हन्‌ - धातोः लटि मध्यमपुरुषैकवचने । पूजनात्‌ इस पद को काष्ठादि यहाँ पर बहुवचनान्त का अन्वय है।,पूजनात्‌ इति पदं काष्ठादिभ्यः इत्यत्र बहुवचनान्ततया अन्वेति। "दोनों शाखाओं की संहिता अलग होने पर भी उन दोनों में थोड़ा ही भेद है, और बहुत समानता है।","अनयोः शाखयोः संहिते भिन्ने सत्यौ अपि स्वल्पमेव भेदं ते धारयतः, बहुत्र च साम्यम्‌ अस्ति।" व्याख्या - यह अग्नि देव अन्य देवों के साथ हविभोज के लिये इस यज्ञ में आयें।,व्याख्या- अयम्‌ अग्निः देवः अन्यैर्देवैर्हविर्भोजिभिः सह आ गमत्‌ अस्मिन्‌ यज्ञे समागच्छतु। दो प्रकार के कर्म त्याज्य होते हैं काम्य कर्म तथा निषिद्ध कर्म। फलोदेश्य से क्रियमाण कर्म काम्य कर्म कहलाते हैं।,काम्यम्‌ द्विविधं त्याज्यं कर्म - काम्यकर्म निषिद्ध्कर्म चेति। फलोद्वेश्येन क्रियमाणानि कर्माणि काम्यानि। "उपर्युक्त दोनों भाग के प्रथम भाग में ही बालखिल्य सूक्तों को छोडकर सम्पूर्ण यह ऋग्वेद संहिता में दस मण्डल, पचासी अनुवाक, दो हजार छः वर्ग हैं।","उपर्युक्तभागद्वयस्य प्रथमभागे हि बालखिल्यसूक्तानि विहाय सम्पूर्णायां ऋग्वेदसंहितायां दश मण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरद्विशतमिताश्च वर्गाः सन्ति।" "वर्वृतानाः - वृद्‌-धातु से लङ, उस लङ के लुक होने पर शानच प्रथमाबहुवचन में।","वर्वृतानाः-वृद्‌-धातोः लङि, ततः लङः लुकि शानचि प्रथमाबहुवचने।" लेकिन उन दोनों का मिश्रण करने पर जल तथा दूध को साधरण ता अलग नहीं कर सकते है।,परन्तु तयोः मिश्रणे कृते जलदुग्धयोः साधारणतया पृथक्करणं न सम्भवति। इस रक्षासूत्र धारण से प्राणि पूर्ण स्वास्थ्य को प्राप्त होता है ऐसा जाना जाता है।,अनेन रक्षासूत्रधारणेन प्राणिनः पूर्णस्वास्थ्यं लभन्ते इति ज्ञायते। उसको मन से बल से भी सम्पन्न होना चाहिए।,तेन मनसा बलेनाऽपि सम्पन्नेन भवितव्यम्‌ । इस ग्रन्थ में कुछ व्याकरण प्रयोग परक पद्य ग्रन्थ के अन्त में उद्धृत है।,अस्मिन्‌ ग्रन्थे कतिपयानि व्याकरणप्रयोगपराणि पद्यानि ग्रन्थान्तरात्‌ समुद्धृतानि सन्ति। कृष्णसर्पः इत्यादि में नित्य समास और रामो जामदग्न्यः समास का अभाव होता है।,"कृष्णसर्पः इत्यादौ नित्यसमासः, रामो जामदग्न्यः इत्यत्र च समासाभावः ।" त्रिकालबाध्य वस्तु नित्य कहलाती है।,त्रिकालाबाध्यं वस्तु नित्यम्‌। वहाँ से उन्होंने सनातन धर्म का विशेषतः वेदान्त का प्रचार करके समग्र मानवजाति के लिए उन्नति का विधान करने की चेष्टा की।,ततः स सनातनधर्मस्य विशेषतः वेदान्तस्य प्रचारं कृत्वा समग्रायाः मानवजातेः उन्नतिं विधातुं चेष्टितवान्‌। इसलिए पूर्वजन्म में किए गए निषिद्ध के प्रारब्धत्व के द्वारा परिणित ये विविध दोष होते हैं।,अतः पूर्वजन्मसु कृतस्य निषिद्धस्य प्रारब्धत्वेन परिणतस्य एते विविधा दोषाः सन्ति। स्कम्भे: 'स्तम्भुस्तुम्भु' इससे विहित श्नः को ` छन्द्सि शायजपि इससे व्यत्यय के द्वारा शायजादेश हुआ।,स्कम्भेः 'स्तम्भुस्तुम्भु' इति विहितस्य श्नः छन्दसि शायजपि” इति व्यत्ययेन शायजादेशः। इस ब्राह्मण में चालीस अध्याय हैं।,अस्मिन्‌ ब्राह्मणे चत्वारिंशत्‌ अध्यायाः वर्तन्ते। "जब तक माया का नाश नहीं हो जाता है, तब तक यह बिना रुका हुआ संसार चक्र चलता रहता है।",यावत्‌ मायाया अपाकृतिः न भवति तावत्‌ इयम्‌ अविरामा संसारावृत्तिः चलति। एक अन्य मत है की अग्नि प्रकाश से युक्त है।,अपरमिदं मतमुपन्यस्तं यदग्निं दिवि जातः। विभाय यह पद कैसे बना?,विभाय इति पदस्य निष्पत्तिः कुतः ? "( 8.1) वृत्तिस्वरूपम्‌, तद्भेदाश्च (वृत्ति का स्वरूप और उसके भेद) “समर्थः पदविधिः'' इस सूत्र में पद विधि: नाम पदसम्बन्धी विधि है।","(८.१) वृत्तिस्वरूपम्‌, तद्भेदाश्च ""समर्थः पदविधिः"" इति सूत्रे पदविधिर्नाम पदसम्बन्धी विधिः इति।" इन दोनों में शक्ति प्रवाह होने पर देह में सभी जगह शक्ति प्रवाह होता है।,एते शक्तिप्रवाहे देहे सर्वत्र शक्तिसञ्चारं कुरुतः। उससे कहा गया है - हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्‌।,तस्माद्‌ उक्तम्‌ - हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्‌। इस प्रकार यहाँ संक्षेप से सोम-सत्र-पशु-आदि और कुछ याग विस्तार से वर्णित हैं।,एवमत्र संक्षेपेण सोम-सत्र-पशु-आदयः केचन यागाः विस्तरेण वर्णिताः सन्ति। और अनुवाक-अनुक्रम के अनुसार इन मन्त्रों की संख्या दस हजार पांच सौ अस्सी है - “ऋचां दशसहस्राणि ऋचां पञ्चशतानि च।,अनुवाक-अनुक्रमानुसारेण च एतेषां मन्त्राणां संख्या दशसहस्रपञ्चशतअशीतिरस्ति- 'ऋचां दशसहस्राणि ऋचां पञ्चशतानि च। तथापि इसका तात्पर्य ग्रहण करके बहुत सारे स्थानों पर सुबन्त का सुबन्त के साथ समास होता है।,तथापि अस्य तात्पर्यं गृहीत्वा बहुषु स्थलेषु - सुबन्तं सुबन्तेन समस्यते। अतः वसिष्ठ जी ने कहा है- “यथास्थितमिदं यस्य व्यवहारवतोऽपि च।,"तथाहि वसिष्ठेन उच्यते- ""यथास्थितमिदं यस्य व्यवहारवतोऽपि च।" "40. तत्प्रतीतिजनन योग्यत्व ही तात्पर्य होता है। 41. तात्पर्य निर्णायक लिङ्ग छः है वे है।- 1) उपक्रम तथा उपसंहार, 2) अभ्यास, 3) अपूर्वता, 4) फल, 5) अर्थवाद, 6) उपपत्ति चेति।","४०. तत्प्रतीतिजननयोग्यत्वम्‌ एव तात्पर्यम्‌। ४१. तात्पर्यनिर्णायकानि लिङ्गानि षट्‌। तानि - १)उपक्रमोपसंहारौ, २)अभ्यासः, ३)अपूर्वता, ४)फलम्‌, ५)अर्थवादः, ६)उपपत्तिः चेति" आजकल इस शाखा के गृह्यसूत्र और श्रौतसूत्र दो उपलब्ध होते हैं।,सम्प्रति अस्याः शाखायाः गृह्यसूत्रं श्रौतसूत्रमिति द्वौ समुपलब्धौ स्तः। प्रत्येक अध्याय के अन्तर विभाग का नाम - 'वर्ग' है।,प्रत्येकाध्यायस्य अन्तरविभागस्य नाम -वर्गे' इत्यस्ति। सुषुप्ति का अनुभव अत्यन्त सुखकर होता है।,सुषुप्त्यनुभवः अत्यन्तं सुखकरः इति । अतः उगिदन्त प्रातिपदिक से भवत्‌ से उगितश्च सूत्र से ङीप्‌ प्रत्यय होता है।,अतः उगिदन्तात्‌ प्रातिपदिकात्‌ भवत्‌ इत्यतः उगितश्च इति सूत्रेण ङीप्प्रत्ययः भवति। उसके बाद वे दस लोग आनन्द से जाते है।,ततः परं ते दशजनाः आनन्देन गतवन्तः। अब सर्वमेध यहाँ मन्त्र कहते है- प्रवायुमच्छेत्‌ इससे पहले (३३/५५ )।,अथ सर्वमेधमन्त्रा उच्यन्ते प्रवायुमच्छेत्यस्मात्प्राक्‌ च्छत्यस्मात्प्राक्‌(३३/५५ )। आत्मा से आत्मतत्त्व का निर्णय ही इसका मुख्य लक्ष्य है।,आत्मयाथात्म्यनिर्णय एवास्य मुख्यं लक्ष्यम्‌। अन्तोदात्त कुमार शब्द यहाँ पूर्वपद है।,अन्तोदात्तः कुमारशब्दः अत्र पूर्वपदम्‌। "सरलार्थ - जो पृथिवी का स्रष्टा है, जो जगत्‌ का धारक है और जिसने इस समस्त लोक को बनाया है।","सरलार्थः- यः पृथिव्याः स्रष्टा, यः जगतः धारकः, यः सर्वं लोकं सृष्टवान्‌।" दधि और घृत भोग्य पदार्थ बनाये।,धि चाज्यं चेत्येवमादिभोग्यजातं सर्वं सम्पादितमित्यर्थः। इस प्रकार की अवधारण करनी चाहिए।,इत्थम्‌ अवधारणं कुर्यात्‌। वैदिक ऋषि उस सौन्दर्य को प्रेम से ही देखते हैं।,वैदिकर्षिः तत्‌ सौन्दर्यं प्रेम्णा एव पश्यति। और यहां पर सुप्‌ इस पद की अनुवर्ती है।,अत्र च सुप्‌ इति पदम्‌ अनुवर्तितम्‌ अस्ति। वे है लय विक्षेप कषाय तथा रसास्वाद।,ते हि लय-विक्षेप-कषाय-रसास्वादरूपाः। या ते हेतिमींढुष्टम हस्तै बभूव ते धनुः।,या ते हेतिमीढृष्टम हस्ते बभूव ते धनुः। पचति आहोस्वित्‌ पठति ये किस सूत्र के उदाहरण है?,पचति आहोस्वित्‌ पठति इति कस्य सूत्रस्य उदाहरणम्‌। यमों में अहिंसा से तात्पर्य है सभी भूतों का अपीडन तथा उनकी प्राणवियोगानुकूल चेष्टा का अभाव।,"यमेषु अहिंसा नाम सर्वथा सर्वदा च भूतानाम्‌ अपीडनं, तेषां प्राणवियोगानुकूलायाः चेष्टाया अभावश्च।" सूत्र अर्थ का समन्वय- पूर्वाः च इमे पाणिनीयाः इस विग्रह में पूर्वपाणिनीया: यह रूप बनता है।,सूत्रार्थसमन्वयः- पूर्वाः च इमे पाणिनीयाः इति विग्रहे पूर्वपाणिनीयाः इति रूपम्‌। ",11.5.1 ) वेदान्तोक्त मार्ग का अधिकारी के द्वारा कहाँ से अनुसरण करना चाहिए।",२१.५.१) वेदान्तोक्तमार्ग एव कुतोऽनुसर्तव्यः अधिकारिणा । उसकी गमन क्रिया रोक दी गई।,ततः गमनाद्‌ वारितः। स्तोकान्मुक्तः यहाँ स्तोकान्मुक्तः इस लौकिकविग्रह में स्तोक ङसि मुक्‍त सु इस अलौकिक विग्रह में स्तोकङसि इस पञ्चम्यन्त सुबन्त को मुक्त सु इस क्तान्त प्रकृतिक द्वारा सुबन्त के साथ प्रकृतसूत्र द्वारा तत्पुरुष समास संज्ञा होती है।,स्तोकान्मुक्तः इत्यत्र स्तोकान्मुक्तः इति लौकिकविग्रहे स्तोक ङसि मुक्त सु इत्यलौकिकविग्रहे स्तोक ङसि इति पञ्चम्यन्तं सुबन्तं मुक्त सु इति क्तान्तप्रकृतिकेन सुबन्तेन सह प्रकृतसूत्रेण तत्पुरुषसमाससंज्ञं भवति। किन्तु ब्राह्मण ग्रन्थ सभी प्रकार से गद्यात्मक ही होते है।,किँ च ब्राह्मणग्रन्थाः सर्वथा गद्यात्मका एव भवन्ति। उसके अभाव से आत्मा को स्पर्श नहीं कर सकते हैं।,तदभावात्‌ आत्मनः स्पर्शनमपि कर्तुं न शक्यते। "विशेष रूप से वीर के समान, वीरो में भी श्रेष्ठ वीर।",अतिशयेन वीरवत्‌ वीरवत्तमम्‌। इनमे एक धारा है अथर्व धारा और दूसरी अङ्गिरा धारा है।,अनयोः एका धारा अस्ति अथर्वधारा अपरा च अस्ति अङ्गिरोधारा। ओदनस्य पाचकः (ओदन का पाचक) कर्त्ता में या षष्ठी तदन्त ण्वुल्‌ प्रत्ययान्त के साथ समास नहीं होता है।,ओदनस्य पाचकः इति। कर्तरि या षष्ठी तदन्तस्य ण्वुल्प्रत्ययान्तेन सह समासो न भवति। "इसी प्रकार अपरपांणिनीयाः, पूर्वकांशकृत्स्नाः, अपरकाशकृत्स्नाः इत्यादि में भी जानना चाहिए।","एवम्‌ अपरपणिनीयाः, पूर्वकाशकृत्स्नाः, अपरकाशकृत्स्नाः इत्यादौ अपि बोद्धव्यम्‌।" 44. बहुव्रीहि समास का उदाहरण क्या है?,४४. बहुव्रीहिसमासस्य लक्षणं किम्‌? 19.6 श्रद्धासूक्त का सार ऋग्वेद के दशममण्डल में श्रद्धासूक्त है (१०।१५१)।,१९.६) श्रद्धासूक्तस्य सारः। ऋग्वेदस्य दशममण्डले श्रद्धासूक्तमस्ति (१०।१५१)। कुत्सन आभीक्ष्ण्य के गम्यमान होने पर गोत्रादि को किस सूत्र से अनुदात्त होता है?,कुत्सनीभीक्ष्ण्ययोः गम्यमानयोः गोत्रादीनि केन सूत्रेण अनुदात्तानि भवन्ति। अक्ष के पीछे कोई मोहित करने वाली शक्ति रहती है।,अक्षस्य अन्तः विराजते काचित्‌ मोहिनी शक्तिः । जल के उठने पर मनु नाव में आरूढ हुए।,औघे उत्थिते मनुः नावम्‌ आरूढवान्‌। "सरलार्थ - इस मन्त्र में इन्द्र की स्तुति की गई है की वज्रधारी इन्द्र ने स्थाव, जङ्गम शान्त प्राणियों और सींग धारी प्राणियों का राजा है।",सरलार्थः- अस्मिन्‌ मन्त्रे इन्द्रस्य स्तुतिः क्रियते यत्‌ वज्रधारी इन्द्रः स्थावराणां जङ्गमानां शान्तप्राणिनां शृङ्गिनां च राजा अस्ति। मन के सत्व होने से स्वप्न तथ जाग्रत अवस्था में संसार की उपलब्ध होती है।,मनसः सत्त्वात्‌ स्वप्नजाग्रतोः संसारोपलब्धिः । इस सूत्र में द्विगु इस पद प्रथमा एकवचनान्त है और च अव्ययपद है।,"सूत्रेऽस्मिन्‌ द्विगुः इति पदं प्रथमैकवचनान्तं, चेत्यव्ययपदम्‌।" उनमे भी आदि की तीन त्रिष्टुभ फिर दो अनुष्टुप और अन्त की त्रिष्टुप्‌ में है।,तत्र आद्याः तिस्रः त्रिष्टुभः। ततो द्वे अनुष्टुभौ। अन्त्या त्रिष्टुप्‌। व्याख्या - जो यह होता अग्नि कौ स्तुति करता है।,व्याख्या- योऽयं होत्रा स्तुत्यः अग्निः। बहुमास्य यहाँ पर पूर्वपद को प्रकृतिस्वर किस सूत्र से होती है?,बहुमास्य इत्यत्र पूर्वपदस्य प्रकृतिस्वरत्वं केन सूत्रेण विधीयते? लेकिन अभी पञ्चमहाभूतों के बीच में किस की उत्पत्ति सबसे पहले होती है इस विषय में विचार किया जाता है।,परन्तु इदानीं पञ्चभूतानां मध्ये कस्योत्पत्तिरादौ इति विषये विचारणा प्रवर्तते। वेद मन्त्रों का उचित प्रकार से उच्चारण ही सबसे पहली आवश्यक वस्तु है।,वेदमन्त्राणाम्‌ अवितथोच्चारणम्‌ एव प्रथमम्‌ आवश्यकं वस्तु अस्ति। धारणा ध्यान तथा समाधियों के भेदों को जानने में; निर्विकल्पक समाधि के अष्टांग निर्विकल्पक समाधि के आठ अंग होते हैं।,धारणा-ध्यान-समाधीनां भेदः। निर्विकल्पकसमाधेः अङ्गानि निर्विकल्पकसमाधेः अष्टौ अङ्गानि सन्ति। सहस्रस्थूणम्‌ इसका विग्रहऔर समास क्या है?,सहस्रस्थूणम्‌ इत्यस्य कः विग्रहः कश्च समासः। 9. किस प्रकार का धन मनुष्य प्राप्त करते है?,9. कीदृशः जनः धनं लभते। 2. मेघ को मारा।,2. मेघं हतवान्‌। अतः प्रकृत सूत्र से उस सुबन्त को अनुदात्त नहीं होता है।,अतः प्रकृतसुत्रेण तत्‌ सुबन्तम्‌ अनुदात्तं भवति। उससे तदर्थ इस उक्ति में चतुर्थ्थन्त अर्थ जाता है।,तेन तदर्थ इत्युक्ते चतुर्थ्यन्तार्थ इति गम्यते। "सत्त्वम्‌, रजः, तमः ये तीन गुण हैं।","सत्त्वम्‌, रजः, तमः, इत्येते त्रयाः गुणाः सन्ति।" विधिवत्‌ अध्ययन इसका यह अर्थ है की तीन वर्णों वाले ब्राह्मण क्षत्रिय तथा वैश्यों का उपनय संस्कार करना चाहिए।,विधिवत्‌ अध्ययनम्‌ इत्यस्य अर्थः त्रैवर्णिकानां ब्राह्मण-क्षत्रिय-वैश्यानाम्‌ उपनयनसंस्कारः कर्तव्यः। "वहाँ यज्ञकर्मणि यह सप्तमी एकवचनान्त पद है, और अजपन्यूङ्खसामसु ये सप्तमी बहुवचनान्त पद है।","तत्र यज्ञकर्मणि इति सप्तम्येकवचनान्तं पदम्‌, अजपन्यूङ्खसामसु इति च सप्तमीबहुवचनान्तं पदम्‌।" समिधः समीपम्‌ इस लौकिकविग्रह में समिध्‌ ङस्‌ उप यह अलौकिक विग्रह होने पर “अव्यय विभक्ति'' इस सूत्र से अव्ययीभाव समास होने पर पर उपसमिध्‌ शब्द निष्पन्न होता है।,"समिधः समीपमिति लौकिकविग्रहे समिध्‌ ङस्‌ उप इत्यलौकिकविग्रहे ""अव्ययं विभक्ती'त्यादिना सूत्रेण अव्ययीभावसमासे उपसमिध्‌ इति शब्दः निष्पद्यते।" स्वच्छ पदार्थ में प्रतिबिम्ब निश्चित रूप से रहता है।,प्रतिबिम्बस्तु स्वच्छे पदार्थ खलु भवति। प॒शून्ताँश्च॑क्रे वाय॒व्यानारण्यान्ग्राम्याश्च ये॥,पशून्‌ ताँश्चक्रे वायव्यानारण्यान्‌ ग्राम्याश्च ये।। द्यूत आसक्त मनुष्य उस खेल में कुशल मनुष्य को देखकर अपनी पराजय को देखकर भी उससे नही डरता है।,द्यूतासक्तः जनः तस्यां क्रीडायां कुशलं जनं दृष्ट्वा स्वपराजयं विजानन्नपि न बिभेति कदाचन । क्रमश ऋतशब्द यज्ञ अर्थ में भी प्रयोग किया गया है।,क्रमशः ऋतशब्दः यज्ञार्थे अपि प्रयुज्यते। "नारायण भट्ट द्वारा दिया हुआ ऋग्वेद का विवरण - उपरि निर्दिष्ट संख्या में बालखिल्य सूक्तों की गणना नहीं है, यदि उन ११ सूक्तों की, ८० ऋचा, १८ वर्ग, ३०४४ अक्षर भी सङ्कलित हों तब सूक्तों की संख्या १०२८, वर्ग २०२४, ऋचा १०५५२ '।. ऋग्वेद का कौन सा विभाग मण्डल क्रम हे?","नारायणभदट्टन दत्तमृग्वेदस्य विवरणम्‌ - उपरिनिर्दिष्टायां संख्यायां बालखिल्यसूतानां गणना नास्ति, यदि तान्यपि ११ सूक्तानि, ८० ऋचः, १८ वर्गाः, ३०४४ अक्षराणि अपि सङ्कलितो भवेत्तदा, सूतानां संख्या १०२८, वर्गाः २०२४, ऋचः १०५५२। ऋग्वेदस्य कतमः विभागोऽयं मण्डलक्रमः?" "उदहार्यः - जल का हरण करने वाला जो हैं उसे उदहार्य कहते हैं अर्थात सूर्य, मन्थोदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इससे (पा. ६.३.६०) उदक को उद आदेश।","उदहार्यः- उदकं हरन्ति ता उदहार्यः, मन्थोदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इति (पा. ६.३.६०) इत्यनेन उदकस्योदादेशः।" किस प्रकार का शरीर मृत रूप से बेनाम निशान होकर।,कीदृशं शरीरम्‌। निण्यं निर्नामधेयम्‌। इन्द्रसूक्त में विद्यमान मन्त्रोरध में इन्द्र का पराक्रम देखा जाता है।,इन्द्रसूक्ते विद्यमानेषु मन्त्रेषु इन्द्रस्य पराक्रमः दृश्यते। 10.1 ऋन्नेभ्यो ङीप्‌ ( 4.1.5 ) सूत्रार्थः -ऋदस्त प्रातिपदिक से और नान्त प्रातिपदिक से स्त्रीत्व द्योत्य होने पर ङीप्‌ प्रत्यय होता है।,(१०.१) ऋन्नेभ्यो ङीप् (४.१.५) सूत्रार्थः - ऋदन्तात्‌ प्रातिपदिकात्‌ नान्तात्‌ च प्रातिपदिकात्‌ स्त्रीत्वे द्योत्ये ङीप्‌ प्रत्ययः भवति। आक्षिप्त उपमान के समान अधिकरण से और इसका व्याघ्र आदि शब्दों के साथ अन्वय होता है।,आक्षिप्तस्य उपमानस्य समानाधिकरणेन इत्यस्य च व्याघ्रादिभिः सहान्वयः भवति। (क) ब्रह्मज्ञानम्‌ (ख) उपासना (ग) नित्यादिकर्माणि (घ) काम्यादिकर्माणि 8.जन्तु के संसार चक्र में अतिक्रमण करने का लक्षण क्या है?,(क) ब्रह्मज्ञानम्‌ (ख) उपासना (ग) नित्यादिकर्माणि (घ) काम्यादिकर्माणि ८. किंलक्षणो जन्तुः संसारचक्रम्‌ अतिक्रामति। अत्यधिक बोलने वाला।,अभिवक्ता अधिकवदनशीलः। 2. पूरक प्राणायाम क्या होता है?,२. कः पूरकः प्राणायामः? आज के समाप्त कर्म का कालान्तर में फल किस प्रकार से प्राप्त होता है।,अद्य समाप्तस्य कर्मणः कालान्तरेण फलं कथं स्यात्‌। और कहा भी है - “स जात एवारोदीत्‌ तद्रुद्रस्य रुद्रत्वम्‌” इति।,तथाहि आम्नातं- “स जात एवारोदीत्‌ तद्रुद्रस्य रुद्रत्वम्‌” इति। निर्वकल्पकसमाधि योगदर्शन में कही गई असम्प्रज्ञात समाधि है।,निर्विकल्पकसमाधिश्च योगदर्शनप्रोक्तः असम्प्रज्ञातः समाधिः। सभी मन्त्र कितने छन्दों में विभक्त है?,सर्वे मन्त्राः कतिषु छन्दःसु विभक्ताः? और जो (पवित्रात्मा के लिये) विशाल मेलस्थान का निर्माण किया था।,किञ्च यः (पवित्रात्मनः कृते) प्रशस्तं मेलनस्थानं निर्माति स्म। वैसे मरुद्‌ और वायुदेव के साथ इसके घनिष्ठ सम्बन्ध हैं।,तथाहि मरुद्भिः वायुदेवेन च अस्य घनिष्ठः सम्बन्धः। इति ब्रह्म सत्य है तथा जगत्‌ मिथ्या है इस प्रकार का जो विनिश्चय निर्धारण है वह ही यह नित्यानित्यवस्तुविवेक कहा गया है।,"ब्रह्म सत्यं जगत्‌ मिथ्या इत्येवंरूपः यः विनिश्चयः निर्धारणम्‌, सः अयं नित्यानित्यवस्तुविवेकः समुदाहृतः कथितः उक्तः।" जैसे - दिवो झलू्‌ इत्यादी सूत्र है।,यथा- दिवो झलू इत्यादीनि सूत्राणि। "इस सूत्र में दो पद है, उघ्ञूछादीनाम्‌ यह षष्ठी बहुवचनान्त है, च यह अव्यय पद है।","अस्मिन्‌ सूत्रे द्वे पदे स्तः, उञ्छादीनाम्‌ इति षष्ठीबहुवचनान्तं, च इति अव्ययपदम्‌।" "यहाँ वा यह अव्ययपद है, और नामधेयस्य यह षष्ठी एकवचनान्त पद है।","अत्र वा इति अव्ययपदम्‌, नामधेयस्य इति च षष्ठ्येकवचनान्तं पदम्‌।" "उससे रन्धनाय स्थाली इत्यादि में स्थाली रन्धन के लिए उसके अर्थ के लिए नहीं हो सकती है, क्योंकि यहाँ रन्धन स्थाली के मध्य में प्रकृति विकृति भाव नहीं है।",तेन रन्धनाय स्थाली इत्यादौ स्थाली रन्धनस्य तदर्था भवितुं नार्हति यतः अत्र रन्धनस्थाल्योः मध्ये प्रकृतिविकृतिभावः नास्ति। अर्थात उसी को ही ऊर्जा के रूप में सङ्कल्पित किया।,तमेवेध्मत्वेन सङ्कल्पितवन्त इत्यर्थः| जैसे पुरुषसूक्त मे कहा गया है- नाभ्यां आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत।,तथाहि पुरुषसूक्ते उक्तम्‌- नाभ्यासीदन्तरीक्षं शीर्ष्णो द्यौः समवर्तत। लक्षणा के दो भाग होते है केवल लक्षणा तथा लक्षित लक्षणा।,लक्षणायाः भागद्वयम्‌ अस्ति। केवललक्षणा लक्षितलक्षणा च इति। यहाँ मन: सूत्र से मन की अनुवृत्ति होती है।,अत्र मनः इति सूत्रात्‌ मनः इति अनुवर्तते। बहुत से स्थानों पर तो भगवान्‌ भाष्यकार आचार्य शङ्कर के वचनों की व्याख्या भी की जाएगी।,"बहुत्र भगवतो भाष्यकारस्य आचार्यस्य शङ्करस्य वचनानि, व्याख्यानानि च प्रदास्यन्ते" 2. इन्द्र का पराक्रम युक्त कार्यो का वर्णन करो।,२. इन्द्रस्य पराक्रमयुक्तकार्याणि वर्णयत। अहमेव वतइव ... इत्यादिमन्त्र की व्याख्या करो।,अहमेव वतइव... इत्यादिमन्त्रं व्याख्यात। "सरलार्थ - हे पृथ्वी तेरा जो मध्यभाग है, जो नाभिक्षेत्, और जो तेरे शरीर से उत्पन्न रस उन सभी में हमे प्रदान करो।","सरलार्थः- हे पृथिवि तव यः मध्यभागः अस्ति, यत्‌ नाभिक्षेत्रं, किञ्च यः तव शरीरात्‌ उत्पन्नः रसः तेषु सर्वेषु अस्मान्‌ धारयतु।" "( ६.१.१९३ ) सूत्र का अर्थ- ल जिसका इत्‌ सञ्ञक हो, ऐसे प्रत्यय से पूर्व को उदात्त होता है।",(६.१.१९३) सूत्रार्थः- प्रत्ययात्पूर्वमुदात्तं भवति। सूत्रव्याख्या- विधिसूत्रमेतत्‌। "हे रुद्र, आपके मन्यु क्रोध के लिए नमस्कार हो।","हे रुद्र, ते तव मन्यवे क्रोधाय नमस्कारोऽस्तु।" तो क्या बने जो मन जागे हुए पुरुष का दूर से भी दूर चला जाता है।,तत्किम्‌ । यत्‌ मनो जाग्रतः पुरुषस्य दूरमुदैति उद्गच्छति। “सह सुपा” इस सूत्र से सुपा की अनुवृत्ति होती है।,"""सह सुपा"" इत्यस्मात्‌ सूत्रात्‌ सुपा इत्यस्यानुवृत्तिः भवति।" उदाहरण -इस का उदाहरण है उपशरदम्‌।,उदाहरणम्‌ - अस्य सूत्रस्योदाहरणं भवति उपशरदम्‌ इति। सूर्य और इन्द्र अग्नि के रूप भेद मात्र है।,सूर्येन्द्रौ च अग्नेः रूपभेदमात्रम्‌। जिस किसी भी फल की आकाङक्षा करके जो कर्म किए जाते हैं वे काम्य कर्म कहलाते हैं।,यत्किञ्चित्‌ फलम्‌ आकाङ्क्ष्य यत्‌ कर्म क्रियते तत्‌ काम्यं कर्म। वहाँ सुप्‌ यह प्रथमान्त पद है।,तत्र सुप्‌ इति प्रथमान्तं पदम्‌। म्याक्डोनालमहोदय के अनुसार इन्द्र - इराणी मनुष्यों के मध्य में बहुत काल पूर्व से अग्निपूजा का प्रचलन था।,म्याक्डोनालमहोदयस्य मतानुसारम्‌ इन्दो- इराणीयमानवानां मध्ये बहुपूर्वकालतः अग्निपूजायाः प्रचलनमासीत्‌। सभी देव उसी के आदेशानुसार कार्य करते है।,सर्वे देवाः तस्य एव शासनं परिपालयन्ति। इसकी महिमा जो कि इसके ऐश्वर्य से भी महान है।,अस्य एवं महिमा यत्‌ अस्य ऐश्वर्यात्‌ अपि बृहत्‌। इसलिए यह बहिष्प्रज्ञ भी होता है।,अतः अयं बहिष्प्रज्ञः भवति। यहाँ अनुदात्तं पदमेकवर्जम्‌ इस सूत्र से प्राप्त अनुदात्त स्वर के निषेध के लिए इस सूत्र में उभौ इस पद का ग्रहण किया है।,अत्र अनुदात्तं पदमेकवर्जम्‌ इति सूत्रेण प्राप्तस्य अनुदात्तस्य स्वरस्य बाधार्थम्‌ अस्मिन्‌ सूत्रे उभौ इति पदस्य ग्रहणम्‌ अस्ति। शरीर के अङ्गो के द्वारा कमल तथा स्वस्तिकादि के चिन्ह बनाकर के लम्बे समय तक यदि उनमें रुका जाता है वह आसन कहलाता है।,यैः करचरणादिसंस्थानविशेषलक्षणैः पद्मस्वस्तिकादिभिः स्थिरतया दीर्घक्षणं सुखेन उपवेष्टुं शक्यते तानि आसनानि। 11. परिदिदेश यह किस लकार में बनता है?,११. परिदिदेश इति कस्मिन्‌ लकारे रूपम्‌? ग्रहजुहोत्यादि धातु का रूप है।,ग्रहेः शतरि जुहोत्यादित्वेन रूपम्‌। जगत जङ्गम के प्राणिजात के महत्माहात्म्य से एक अद्वितीय राजा ईश्वर हिरण्यगर्भ है।,माहात्म्येन एक इत्‌ अद्वितीय एव सन्‌ राजा बभूव ईश्वरो भवति। सुमेधाम्‌ इसका समास विग्रह सहित लिखो।,सुमेधाम्‌ इत्यस्य समासं सविग्रहं लिखत। "जैसे अरा रथचक्र के मध्य में प्रतिष्ठत होते है, उसी प्रकार शब्दजाल मन में स्थिर रहता है।",यथा अराः रथचक्रनाभौ मध्ये प्रतिष्ठताः तद्वत्‌ शब्दजालं मनसि। 6 आचार्य पुरुष वेद इस श्रुति का अर्थ लिखिए?,6. आचार्यवान्‌ पुरुषो वेद इति श्रुतेरर्थं लिखत। पञ्चकोश तथा उसके धर्म जाने जाते है।,पञ्चकोशाः तस्य धर्माश्च ज्ञायन्ते। अनुदात्तं पदम्‌ एकवर्जम्‌ इति सूत्र में आये पदच्छेद हैं।,अनुदात्तं पदम्‌ एकवर्जम्‌ इति सूत्रगतपदच्छेदः। 3. किस को नहीं करके जन्तु एक भी क्षण नहीं रुक सकता है।,३. किम्‌ अकृत्वा जन्तुः क्षणमेकमपि जातु न तिष्ठति। वेदान्त का सारभूतत्व युगप्रयोजन के द्वारा तथा आधुनिक भाषा और भाष्य के द्वारा उनके द्वारा दिया गया।,वेदान्तस्य सारभूतं तत्त्वं युगप्रयोजनेन आधुनिकभाषया आधुनिकभाष्येण समं च। उन ““क' नाम वाले प्रजापति देवता की हम हवी के ह्वारा पूजा करेंगे अथवा हम हव्य द्वारा किन देवता की पूजा करें।,ईदृशो यः प्रजापतिस्तस्मै कस्मै इत्यादि सुबोधं हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः। अखण्डार्थ से तात्पर्य है जीव तथा ब्रह्म का ऐक्य।,अखण्डार्थो नाम जीवब्रह्मणोः ऐक्यम्‌। इसलिए ब्रह्म अवधारणनुकूल मानसी क्रिया होती है।,इति ब्रह्म अवधारणानुकूला मानसी क्रिया। यहाँ शतृप्रत्यय की इत्संज्ञा होती है।,अत्र शतृप्रत्ययस्य ऋकारस्य इत्संज्ञा भवति। जनिता - जन्‌-धातु से णिच और तृच्‌ होने पर पुल्लिङ्ग में प्रथमा एकवचन में जनिता रूप बनता है।,जनिता- जन्‌-धातोः णिचि तृचि च पुल्लिङ्गे प्रथमैकवचने जनिता इति रूपम्‌। व्याख्या - जो विष्णु मधुर आदि गुणों से युक्त दिव्य अमृत के द्वारा पूर्णतीन पैर पादप्रक्षेप विनाश रहित अपने अन्न से अपने आश्रित लोगो को प्रसन्न करने वाला।,व्याख्या- यस्य विष्णोः मधुना मधुरेण दिव्येनामृतेन पूर्णा पूर्णानि त्रीणि पदानि पादप्रक्षेपणानि अक्षीयमाणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान्‌। अभोक्ता आत्मा भोक्ता हो जाता है।,अभोक्ता आत्मा भोक्ता च भवति। मन्त्र और ब्राह्मण भाग का एक ही जगह मिश्रण कृष्ण यजुर्वेद के कृष्णत्व का कारण है।,मन्त्रब्राह्मणयोर्भागस्य एकत्र मिश्रणमेव कृष्णयजुर्वेदस्य कृष्णत्वस्य कारणमस्ति। और अन्नन्त बहुव्रीहि संज्ञक बहुयज्वन्‌ प्रातिपदिक से स्त्रीत्व द्योतन के लिए डाबुभाभ्यामन्यतरस्याम्‌ सूत्र से विकल्प से डाप्‌ प्रत्यय होता है।,एवञ्च अन्नन्तात्‌ बहुव्रीहिसंज्ञकात्‌ बहुयज्वन्‌ इति प्रातिपदिकात्‌ स्त्रीत्वद्योतनाय डाबुभाभ्यामन्यतरस्याम्‌ इति सूत्रेण विकल्पेन डाप्‌ प्रत्ययः भवति। वे शब्द प्रमाण से ही वेद के अस्तित्व को स्वीकार किया।,ते शब्दप्रमाणेन एव वेदस्य अस्तित्वं स्वीकृतवन्तः। 5. नित्त्व होने से।,5. नित्त्वाद्‌। गा गतौ इस धातु से अण्-प्रत्यय के योग से गाय शब्द प्राप्त होता है।,गा गतौ इति धातोः अण्‌-प्रत्यययोगेन गायशब्दः लभ्यते। "यहाँ गोधूम यह शब्द तृण वाचक भी है, उस गोधूम शब्द का बहुत अच्‌ विशिष्ट होने से प्रकृत सूत्र से गोधूम शब्द के आदि स्वर ओकार को उदात्त नहीं होता है।","अत्र गोधूम इति शब्दस्य तृणवाचकत्वात्‌ अपि, तस्य गोधूमशब्दस्य बह्वज्विशिष्टत्वात्‌ प्रकृतसूत्रेण गोधूमशब्दस्य आदिः स्वरः ओकारः न उदात्तो भवति।" पूर्वपक्षी सिद्धान्तियों के उत्तर से असन्तुष्ट होते हुए पुनः आपत्ति जताते हैं।,पूर्वपक्षी सिद्धान्तिनाम्‌ उत्तरे असन्तुष्टः सन्‌ पुनः आपत्तिम्‌ उत्थापयति। स्थिर रहने पर वह गिरिष्ठाः कहलाती है।,तस्याम्‌ तिष्ठति स गिरिष्ठाः इति। तीसवें अध्याय में पुरुषमेध यज्ञ का वर्णन है।,त्रिंशदध्याये पुरुषमेधयज्ञस्य वर्णनमस्ति। उस पाश के साथ मछली ने इनको लेकर हिमालय को प्राप्त हुई (अतिदुद्राव) ॥ ५ ॥,तेन पाशेन सह मत्स्यः एतम्‌ गिरि हमवन्तम्‌(अतिदुद्राव) अतिजगाम ॥ ५ ॥ अव्यय के निषेध होने पर ब्राह्मणस्य कृत्वा इत्यादि यहाँ उदाहरण है।,अव्ययेन निषेधे ब्राह्मणस्य कृत्वा इत्यादिकमत्रोदाहरणम्‌। इस प्रकार से शास्त्राचार्यों के उपेदश के कारण जिसकी इस प्रकार से जब बुद्धि उत्पन्न होती | ध्यान दे: है तब दुःखजनक अनात्माओं में उसे विरक्ति हो जाती है।,एवं यस्य बुद्धिरुद्‌पद्यते शास्त्राचार्योपदेशात्‌। तदा दुःखजनकेषु अनात्मसु तस्य विरक्तिर्भवति। तदर्थे यह सप्तम्यन्त पद है।,तदर्थ इति सप्तम्यन्तं पदम्‌। चिकितुषी यह रूप कैसे सिद्ध हुआ?,चिकितुषी इति रूपं कथं सिद्ध्येत्‌। "वहाँ अक्षस्य यह षष्ठी एकवचनान्त पद है, अदेवनस्य यहाँ पर भी षष्ठी एकवचनान्त पद है।","तत्र अक्षस्य इति षष्ठ्येकवचनान्तं पदम्‌, अदेवनस्य इत्यपि षष्ठ्येकवचनान्तं पदम्‌।" उपचर्मन्‌ इस अव्ययीभाव समास के अत्रत्व नपुंसक होने पर विद्यमान मान से इस सूत्र से विकल्प से समासान्त टच्‌ प्रत्यय होता है।,उपचर्मन्‌ इति अव्ययीभावसमासस्य अन्नन्तत्वात्‌ नपुंसके विद्यमानत्वाच्च अनेन सूत्रेण विकल्पेन समासान्तः टच्प्रत्ययः भवति। अतः उसका इस सूत्र से उपसर्जन संज्ञा होती है।,अतः उभयोरपि उपसर्जनसंज्ञा प्राप्ता। न केवल वही अपितु उनके द्वारा अपितु उनके द्वारा कही गई अनुभूति ही।,"न केवलं तदेव, तेनोक्तं अनुभूतिः ।" “विशेषणं विशेष्येण बहुलम्‌” इस सूत्र से ही समास सिद्धि होने पर इस सूत्र का आरम्भ क्यों होता है और कहा गया है “इस सूत्र को संज्ञा में ही समास किसलिए होता है'' इस नियम से।,"""विशेषणं विशेष्येण बहुलम्‌"" इत्यनेन सूत्रेणैव समासे सिद्धे एतत्सूत्रारम्भः किमर्थम्‌ इति चेदुच्यते एतत्सूत्रं संज्ञायामेव समास इति नियमाय।" सूत्र अर्थ का समन्वय- गोष्ठजो ब्राह्मणः यहाँ पर गोष्ठज यह शब्द किसी ब्राह्मण का नाम है।,सूत्रार्थसमन्वयः- गोष्ठजो ब्राह्मणः इत्यत्र गोष्ठज इति शब्दः कस्यचित्‌ ब्राह्मणस्य नाम अस्ति। इस प्रकार से वह विष्णुसभी के भाई के रूप में रहते है।,अनेन प्रकारेण सः विष्णुः सर्वेषां बन्धुत्वेन राजते। इस वार्तिक में चार पद है।,अस्मिन्‌ वार्तिके पदचतुष्टयं विलसति। 2. सूत्र में समर्थ इस पद का क्या अर्थ है।,२. सूत्रे समर्थः इति पदस्य कः अर्थः। सूत्र का अर्थ- एव आदि अन्तोदात्त हो।,सूत्रार्थः- एवादयः अन्तोदात्ताः स्युः। इसी प्रकार यहाँ प्रत्यय के लोप होने पर 'प्रत्ययलक्षणम्‌' इसके ग्रहण अभाव में 'चञ्‌चा क' यहाँ पर नित्त के अभाव से चकार से उत्तर अकार की “ज्नित्यादिर्नित्यम्‌' इससे आद्युदात्त स्वर सिद्ध नहीं होता है।,"एवम्‌ अत्र प्रत्ययलोपे 'प्रत्ययलक्षणम्‌' इत्यस्य ग्रहणाभावे 'चञ्चा क' इत्यत्र नित्त्वाभावात्‌ न चाकारोत्तरस्य अकारस्य ""ज्नित्यादिर्नित्यम्‌' इत्यनेन आद्युदात्तस्वरः सिध्यति।" जैसे: राज्ञः पुरुषः इस विग्रह में राजपुरुष है।,यथा राज्ञः पुरुषः इति विग्रहे राजपुरुषः इति। वह ही फिर भोगान्तर निद्रारूप मे लीन हो जाती है।,सा एव पुनः भोगानन्तरं निद्रारूपेण लीयते। बिना पूछे वेद्य स्वयं नहीं कह सकता है कि तेरे पैर में वेदना है।,अपृष्ट्वा वैद्यः स्वयं न कथयति- तव पादे वेदना अस्तीति। "संक्षेप से वैदिक मन्त्रों का यथार्थ उच्चारण के लिए शिक्षा का, कर्मकाण्ड का, और यज्ञीय अनुष्ठान के निमित्त के लिए कल्प का, शब्दों के रूप ज्ञान के लिए, व्याकरण का अर्थ ज्ञान के लिए और निर्वचन के लिए निरुक्त का, वैदिक छन्दों का ज्ञान लाभ के लिए छन्द का तथा अनुष्ठान के उचित काल निर्णय के लिए ज्योतिष शास्त्र का प्रयोजन है।","संक्षेपेण वैदिकमन्त्राणां यथार्थोच्चारणाय शिक्षायाः, कर्मकाण्डस्य यज्ञीयानुष्ठानस्य च निमित्ताय कल्पस्य, शब्दानां रूपज्ञानाय व्याकरणस्य, अर्थज्ञानाय निर्वचनाय च निरुक्तस्य, वैदिकच्छन्दसां ज्ञानलाभाय छन्दसः तथा अनुष्ठानस्य उचितकालनिर्णयार्थं ज्योतिषशास्त्रस्य च प्रयोजनम्‌ अस्ति।" "“'प्राक्कडारात्समासः'', “सह सुपा”, “तत्पुरुषः” ये तीन अधिकृत सूत्र है।",""" प्राक्कडारात्समासः "" , "" सह सुपा "", "" तत्पुरुषः "" इति सूत्रत्रयमधिकृतम्‌ ।" यहाँ आम्नाय शब्द का अर्थ वेद है।,अत्र आम्नायशब्दस्य अर्थः वेदः। इस प्रकार इन्द्र का लाभ होने पर भी उसका प्रकृत स्वरूप विषय में मतभेद है।,एवम्भूतस्य इन्द्रस्य लाभेऽपि तस्य प्रकृतस्वरूपविषये मतभेदाः सन्ति। फिर उससे वायव्य और आरण्य पशु उत्पादित हुए।,तथा वायव्यान्‌ आरण्यान्‌ पशून्‌ चक्रे उत्पादितवान्‌। पपाद - पद्‌-धातु से लिट्‌ प्रथमपुरुष एकवचन में (लडर्थ लिट्‌)।,पपाद - पद्‌ - धातोः लिटि प्रथमपुरुषैकवचने ( लडर्थे लिट्‌ ) सुख अथवा घर को।,सुखं गृहं वा। समानाधिकरणेन इस पद के द्वितीय अध्याय के प्रथमपादसभाति तक अधिकार है।,समानाधिकरणेनेत्यस्य पदस्य द्वितीयाध्यायस्य प्रथमपादसमापिं यावदधिकारः। फिर भी वेद से उत्तरसाहित्य में भी विष्णु को ही सृष्टिस्थितिसंहार कर्ता अधिकाश रूप से कहा गया है।,तथापि वेदोत्तरसाहित्येऽपि विष्णुरेव सृष्टिस्थितिसंहृतिकर्ता इति बाहुल्येन उक्तं दृश्यते। (क) उपरति (ख) तितिक्षा (ग) सम्बन्ध (घ) श्रद्धा 16. विषयों से मन का निग्रह क्या कहलाता हे?,(क) उपरतिः (ख) तितिक्षता (ग) सम्बन्धः (घ) श्रद्धा 16. विषयेभ्यो मनसो निग्रहः किमुच्यते। राज्ञः पुरुषः यह वाक्य है।,राज्ञः पुरुषः इति वाक्यम्‌ अस्ति। यह मछली का वचन है।,इति मत्स्यवचः। पदपाठ - असम्‌ऽबाधम्‌।,पदपाठः- असम्‌ऽबाधम्‌। दशद्रव्यों के विनिमय से किसी छोटी सोमलता का क्रय किया जाता है।,दशद्रव्याणां विनिमयेन कस्माच्चित्‌ शूद्रात्‌ सोमलतायाः क्रयणं क्रियते। चितः यहाँ पर षष्ठी अर्थ में प्रथमा एकवचन है।,चितः इत्यत्र षष्ठ्यर्थे प्रथमैकवचनम्‌। काल क्रम से समागत तत्त्वविदों के मत भी उस प्रकार के वेदान्तचिन्तनों के अन्तर्गत ही होते है।,कालक्रमेण समागतानां तत्त्वविदां मतानि अपि तादृशदार्शनिकतत्त्वेषु अन्तर्भवन्ति। समानाधिकरणम्‌ इसका समानविभक्तिकम्‌ यह अर्थ है।,समानाधिकरणम्‌ इत्यस्य समानविभक्तिकम्‌ इत्यर्थः। इस सूत्र से घृतादि शब्दों के अन्त्य स्वर के स्थान में उदात्त स्वर का विधान होता है।,अनेन सूत्रेण घृतादीनां शब्दानाम्‌ अन्त्यस्वरस्य स्थाने उदात्तस्वरस्य विधानं भवति। "लोकमान्यतिलक, सुधाकर द्विवेदि, डॉ. थीवो आदि विद्वानों ने इस ग्रन्थ के श्लोको की व्याख्या करने का प्रयत्न किया है।",लोकमान्यतिलक-सुधाकरद्विवेदि-डॉ. थीवोप्रभृतयः विद्वांसः ग्रन्थस्य अस्य श्लोकान्‌ व्याख्यातुं प्रचेष्टितवन्तः। ईश्वर भी सृष्टि की रचना करने में वेद ज्ञान को आश्रित करके ही जगत्‌ का निर्माण किया।,ईश्वरोऽपि सृष्टिकरणे वेदज्ञानम्‌ आश्रित्य जगत्‌ सृजत्‌। विधेम - पूजार्थक विध्‌-धातू से विधिलिङ्‌ लकार उत्तमपुरुष बहुवचन में विधेम रूप सिद्ध होता है।,विधेम- पूजार्थकात्‌ विध्‌-धातोः विधिलिङि उत्तमपुरुषबहुवचने विधेम इति रूपम्‌। यहां पुरुष स्वरूप को दो प्रकार से बताया है।,अत्र पुरुषस्वरूपद्वयम्‌ प्रदीयते। "व्याख्या - बडे बड़े पासे जिस समय नक्शे (पासा खेलने के स्थान) के ऊपर इधर-उधर चलते है, उस समय उन्हें देखकर मुझे बड़ा आनंद मिलता है।",व्याख्या- बृहतः महतो विभीतकस्य फलत्वेन सम्बन्धिनः प्रवातेजाः प्रवणे देशे जाताः इरिणे आस्फारे वर्वृतानाः प्रवर्तमानाः प्रावेपाः प्रवेपिणः कम्पनशीलाः अक्षाः मा मां मादयन्ति हर्षयन्ति। 41. “नाव्ययीभावादतोऽम्त्वपञ्चम्याः'' इस सूत्र का क्या अर्थ है?,"४१. ""नाव्ययीभावादतोऽम्त्वपञ्चम्याः"" इति सूत्रस्यार्थः कः?" कहते हैं की संसार के विषय साध्यसाधनादिभेदलक्षणों से अविरक्त का आत्मरूपी एकतत्व के विषय में ज्ञान का अधिकार नहीं होता है।,न हि संसारविषयात्‌ साध्यसाधनादिभेदलक्षणाद्‌ अविरक्तस्य आत्मैकत्वज्ञानविषये अधिकारः। फिर भी आत्मतत्व को अच्छी प्रकार से जानने के लिए बहुत सारे उपाय शास्त्रों में स्वीकार किये गये हैं।,परमात्मतत्त्वस्य सुष्टु बोधाय बहवः उपायाः स्वीकृताः वर्तन्ते। जगत की पारमार्थिक सत्ता नहीं होती है।,जगतः पारमार्थिकी सत्ता नास्ति। इस पाठ को पढ़कर आप सक्षम होंगे । सूत्रों के द्वारा स्वर सिद्धि प्रक्रिया को समझ पाने में। स्वर सम्बन्धी वार्तिकों को जान पाने में। एकश्रुति विषय को जान पाने में। सूत्र अर्थ के समन्वय को समझ पाने में। और साधारण स्वर विषय में सम्पूर्ण ज्ञान प्राप्त कर पाने में।,इमं पाठं पठित्वा भवान्‌ - सूत्रैः स्वरसिद्धिप्रक्रियां ज्ञास्यति। स्वरसम्बन्धीनि वार्तिकानि ज्ञास्यति। एकश्रुतिविषये ज्ञास्यति। सूत्रार्थस्य समन्वयं ज्ञास्यति। साधारणस्वरविषये सामग्रिकज्ञानं प्राप्स्यति। अतिष्ठन्‌ - स्था धातु से लङ्‌ प्रथमपुरुष बहुवचन में अतिष्ठन्‌ यह रूप है।,अतिष्ठन्‌ - स्थाधातोः लङि प्रथमपुरुषबहुवचने अतिष्ठन्‌ इति रूपम्‌। अव्ययीभाव में शरद आदि इससे स्वीकृत का अव्ययीभाव होने पर इसके विभक्तिविपरिणाम से अव्ययीभाव से होता है।,अव्ययीभावे शरत्प्रभृतिभ्यः इत्यतः स्वीकृतस्य अव्ययीभावे इत्यस्य विभक्तिविपरिणामेन अव्ययीभावाद्‌ इति भवति। परन्तु काल क्रम से स्वर व्यवस्था प्राय लुप्त सी हो गई है।,परन्तु कालक्रमेण स्वरव्यवस्था प्रायः लुप्ता दृश्यते। प्रायश्चित का विस्तारपूर्वक वर्णन कोजिए।,प्रायश्चित्तं विस्तारयत। आचार्य शाकटायन ने तो अपना व्याकरण यास्क से भी पहले लिखा था।,आचार्यः शाकटायनः तु स्वकीयं व्याकरणं यास्काद्‌ अपि प्राक्‌ लिखितवान्‌। उसका रूप नहीं होता है।,तस्य रूपं नास्ति। इस प्रमाण छान्दोग्य श्रुति में त्रिवित्करण के रूप में प्राप्त होता है।,अस्ति हि छान्दोग्यश्रुतिः त्रिवृत्करणस्य प्रामाण्याय । परन्तु यहाँ अन्य पदार्थ प्राधान्य का व्यभिचार दो और तीन रूप हैं।,परन्तु द्वित्राः इत्यत्रास्ति अन्यपदार्थप्राधान्यस्य व्यभिचारः। इसके समास होने पर “कृतद्धितसमासाश्च'' इस समास के प्रातिपादिक संज्ञा होने पर “सुपोधातुप्रातिपदिकयोः'' इस प्रातिपदिक अव्यय का सुपः डे: लुक्‌ हो जाता है।,"ततः समासत्वात्‌ ""कृत्तद्धितसमासाश्च"" इत्यनेन समासस्य प्रातिपदिकसंज्ञायां ""सुपो धातुप्रातिपदिकयोः"" इत्यनेन प्रातिपदिकावयवस्य सुपः ङेः लुक्‌ भवति।" स्यान्तस्योपोत्तमं च इस वार्तिक से स्यान्त पद के अन्त के और अन्त से पूर्व उदात्त स्वर होता है।,स्यान्तस्योपोत्तमं च इति वार्तिकेन स्यान्तपदस्य अन्तस्य अन्तात्‌ पूर्वस्य च उदात्तस्वरः भवति। अर्थात्‌ जो प्रमाता है वह ही अधिकारी है।,यः प्रमाता सः अधिकारी इति । अज्ञान कभी उत्पन्न ही नहीं होता है।,अज्ञानं न जायते। देना यह अर्थ है।,दात्रे इत्यर्थः। सूत्र अर्थ का समन्वय- इन्द्रारुणौ यहाँ पर देवतावाचियों का द्वन्द्वसमास है।,सूत्रार्थसमन्वयः- इन्द्रारुणौ इत्यत्र देवतावाचकानां द्वन्द्वसमासः अस्ति। अप्‌ शब्दान्त समास का समासान्त में उदाहरण है विमला आपो यस्य तद्‌ विमलापं सरः।,अप्‌ शब्दान्तसमासस्य समासान्ते उदाहरणं विमला आपो यस्य तद्‌ विमलापं सरः इति। मन के अतिरिक्त कोई अविद्या नहीं होती है।,मनसः अतिरिक्ता काचिदविद्या नास्ति। सभी कर्म अविद्या काम बीज ही होते हैं।,अविद्याकामबीजं हि सर्वमेव कर्म| अनेक भिन्न भिन्न तटों वाली नदियां सिन्धु के समान नहीं होती हैं।,भिन्नं बहुधा भिन्नकूलं नदं न सिन्धुमिव। उन शब्दों के लिङ्ग विषय में प्रामाणिक ज्ञान होता है।,तेनैव शब्दानां लिङ्गविषये प्रामाणिकं ज्ञानं भवति। क्रमशः गायत्र्यादि छन्द उत्पन्न हुए।,क्रमशः गायत्र्यादीनि छन्दांसि समुत्पन्नानि। शुक्लयजुर्वेद के एकत्रिशत्तम (३१वें ) अध्याय में पुरुषसूक्त वर्णित है।,शुक्लयजुर्वेदस्य एकत्रिंशत्तमेऽध्याये वर्तते पुरुषसूक्तम्‌। सविकल्पकसमाधि ही यहाँ पर अङगभूत समाधि पद के द्वारा बताई गई है।,सविकल्पकसमाधिरेवात्र अङ्गभूतेन समाधिपदेन परामृष्टः । यह संज्ञा अधिकार है।,संज्ञाधिकारोऽयम्‌। विक्षेप के कम होने से चाञ्चल्य में भी कमी आ जाती है।,विक्षेपलाघवे चाञ्चल्यम्‌ अल्पतां गच्छति। सूत्र का अवतरण - हस्वान्त अन्तोदात्त से परे और नुट्‌ से परे मतुप को उदात्त विधान के लिए इस सूत्र की रचना की है।,सूत्रावतरणम्‌- हस्वान्तात्‌ अन्तोदात्तात्‌ च परस्य मतुपः उदात्तत्वविधानार्थं सूत्रमिदं प्रणीतम्‌। सूत्र अर्थ का समन्वय- यहाँ जो किम्‌ शब्द है।,सूत्रार्थसमन्वयः- अत्र यः किम्शब्दः वर्तते। महिना - महिमन्‌- शब्द का तृतीया एकवचन में वैदिक रूप है।,महिना- महिमन्‌- शब्दस्य तृतीयैकवचने वैदिकं रूपमिदम्‌। "मूर्धा सुतेजा, चक्षुर्विश्वरूप, प्राण पृथग्वर्त्मात्म, सन्देह बहुल, वस्तिरेवरयि, पृथ्वी दोनों पैर, मुख आहवनीय अग्नि इस प्रकार से वैश्वानर के सात अङ्ग होते है।","मूर्धा सुतेजा, चक्षुर्विश्वरूपः, प्राणः पृथग्वर्त्मात्मा, सन्देहो बहुलो, वस्तिरेवरयिः, पृथिव्येव पादौ, मुखम्‌ आहवनीयाग्निः इत्येवं भवन्ति वैश्वानरस्य सप्ताङ्गानि।" "लेकिन अभाव को प्रत्यक्ष कैसे, तो धर्मराजध्वरीन्द्र वेदान्तपरिभाषा में कहते हैं कि - “ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणम्‌” अर्थात्‌ ज्ञान करण अजन्य अथवा भाव अनुभव असाधारणकारण अनुपलब्धिरूप प्रमाणम होता है ।","किन्त्वभावस्य प्रत्यक्षत्वंकथमिति चेदुच्यते धर्मराजाध्वरीन्द्रेण वेदान्तपरिभाषायां“ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणम्‌"" इति।" अन्त में दो अध्याय परिशिष्ट रूप से हैं।,अन्ते द्वौ अध्यायौ परिशिष्टरूपेण स्तः। वैसे भी - यो जात एव प्रथमो मनस्वान्‌ देवो देवान्‌ क्रतुना पर्यभूषत्‌।,तथाहि- यो जात एव प्रथमो मनस्वान्‌ देवो देवान्‌ क्रतुना पर्यभूषत्‌। "यह अच्छी प्रकार से प्रसिद्ध ही है, और सभी को ज्ञात ही है की सुख सुन्दर कर्म अनुष्ठान आदि से किया जाता है।",सुप्रसिद्धं सर्वविदितम्‌ च यत्‌ सुखं शोभनकर्मानुष्ठानाद्‌ जायते। शकटिशकस्योरक्षरमक्षरं पर्यायेण इस सूत्र से कौन से स्वर का विधान है?,शकटिशकट्योरक्षरमक्षरं पययिण इति सूत्रेण कः स्वरः विधीयते ? बृहतीः का लौकिक रूप क्या है?,बृहतीः इत्यस्य लौकिकं रूपं किम्‌। ४।३८ मन्त्र में अथर्ववेद के आभिचारिक मन्त्र के प्रति स्फुट रूप से सङ्केत प्राप्त होता है।,४।३८ मन्त्रे अथर्ववेदीयम्‌ आभिचारिकमन्त्रं प्रति स्फुटरूपेण सङ्केतः प्राप्यते। इन्द्र के द्वारा मारा गया वृत्र अनन्त होकर के गिरता है।,इन्द्रेण हतः वृत्रः अनन्ततमसि अपतत्‌। यह आत्मा चार पैरों वाली होती है इस प्रकार का माण्डूक्य वाक्य ही वहाँ पर प्रमाण होता है।,सोऽयमात्मा चतुष्पात्‌ इति माण्डूक्यवाक्यमेव तत्र प्रमाणम्‌। इस प्रकार से होने पर मनोवृत्तिविशेषण वेदान्तानुगुणयुक्तियों के द्वारा विरुद्धमतों का खण्डन करके अपने मत में दृढ़ता सम्पादित करना ही मनन कहलाता है।,एवं सति येन मनोवृत्तिविशेषेण वेदान्तानुगुणयुक्तिभिः विरुद्धमतानां खण्डनं विधाय स्वमते दृढता सम्पाद्यते तदेव मननम्‌ इति उच्यते। पुरोहितों में तारतम्य नहीं है।,पुरोहितेषु तारतम्यं नास्ति। "उससे यहाँ एक पक्ष में आदि उदात्त अन्य पक्ष में अन्त उदात्त का क्रम से यहाँ विधान नहीं होगा, और भी युगपत से ही आदि और अन्त में उदात्त स्वर का विधान होगा।",तेनात्र एकस्मिन्‌ पक्षे आदिः उदात्तः अपरस्मिन्‌ पक्षे अन्तः उदात्तः इति पर्यायेण अत्र विधानं न भविष्यति अपि च युगपदेव आदौ अन्ते च उदात्तस्वरस्य विधानं भविष्यति। समास दो प्रकार का होता है।,समासः द्विधा विभक्तः। 15.वेदान्त शास्त्र का प्रयोजन ही जीवब्रह्मै्यरूपप्रमेयविषयक अज्ञान की निवृत्ति तथा स्वस्वरूपानन्दावाप्ति है।,१५ . वेदान्तशास्त्रस्य प्रयोजनम्‌ हि जीवब्रह्मैक्यरूपप्रमेयविषयकस्य अज्ञानस्य निवृत्तिः स्वस्वरूपानन्दावाप्तिश्च इति। वह ही यहाँ पर अधिकारी के रूप में माना जाता है।,स एव अत्र अधिकारित्वेन गण्यते। सूत्र अर्थ का समन्वय- बिभ्रेती यहाँ पर डुभृञ्‌ धारणपोषणयोः इस धातु से शतृ प्रत्यय करने पर व अनुबन्ध लोप करने पर कर्तरि शप्‌ इससे शप्‌ प्रत्यय करने पर जुहोत्यादिभ्यः श्लुः इससे शप्‌ का लोप होने पर श्लौ इस सूत्र से धातु को द्वित्व होता है।,सूत्रार्थसमन्वयः- बिभ्रेती इत्यत्र डुभृञ्‌ धारणपोषणयोः इति धातोः शतृप्रत्ययेऽनुबन्धलोपे कर्तरि शप्‌ इत्यनेन शप्प्रत्यये जुहोत्यादिभ्यः श्लुः इत्यनेन शपः लोपे श्लौ इत्यनेन सूत्रेण धातोः द्वित्वं भवति। और यह मछली भगवान्‌ विष्णु के मत्स्यावतार इत्यादि पुराण आदि में प्रसिद्ध है।,किञ्च अयं मत्स्यः भगवतः विष्णोः मत्स्यावतारः इत्यपि पुराणादिषु प्रसिद्धिः। इसके बाद प्रकृतसूत्र से प्रातिपदिक के अवयव के “सुपः सो अमश्च'' से लोप होता है।,"ततः प्रकृतसूत्रेण प्रातिपदिकावयवस्य ""सुपः सोः अमश्च"" लुक्‌ भवति।" यहाँ विषयसप्तमी यह समझना चाहिए।,अत्र विषयसप्तमी इति बोद्धव्यम्‌। "20. वेदों का जानने वाला निर्मलचित्त, एकाग्रचित्त, साधनचतुष्टय सम्पन्न, वेदान्त प्रयोजन के लाभ में वह अधिकारी कहा जाता है।",२०. वेदार्थविद्‌ निर्मलचित्तः एकाग्रचित्तः साधनचतुष्टयसम्पन्नः वेदान्तोक्तप्रयोजनलाभे अधिकारी। अहं राष्टी संगर्मनी वसूनां चिकितुषी प्रथमा य॒ज्ञिर्यांनाम्‌।,अहं राष्ट्री सङ्गमनी वदेवीसूक्तम्सृूनां चिकितुषी प्रथमा य॒ज्ञियानाम्‌। रुद्रेभिः - रुद्र शब्द का तृतीयाबहुवचन में यह वैदिक रूप है।,रुद्रेभिः- रुद्रशब्दस्य तृतीयाबहुवचने वैदिकं रूपमिदम्‌। विकल्प से एकश्रुति कहाँ पर होती है?,विकल्पेन एकश्रुतिः कुत्र भवति ? हविर्लक्षण अन्न से उनकी परिचर्या करो।,नमसा अन्नेन हविर्लक्षणेन आ विवास सर्वतः परिचर । उस इन्द्र ने उसके कन्थे के ऊपर वज्र से प्रहार किया।,ततः इन्द्रः तस्य स्कन्धोपरि वज्रेण प्रहारं कृतवान्‌। "क्षयः प्रथमा एकवचनान्त, निवासे यह सप्तमी एकवचनान्त पद है।","क्षयः प्रथमैकवचनान्तं, निवासे इति सप्तम्येकवचनान्तं पदम्‌।" "न गोश्वन्साववर्णराडडङक्रुङकृद्‌भ्यः (६.१.१८२ ) सूत्र का अर्थ- इनको जो कुछ भी ऊपर स्वर विधान कहा है, वह नहीं होता है।",न गोश्वन्साववर्णराडङ्क्रुङ्कृदुभ्यः(६.१.१८२) सूत्रार्थः- एभ्यः प्रागुक्तं न। कुमारश्च इस सूत्र का एक उदाहरण है कुमारश्रमण।,कुमारश्च इतिसूत्रस्य उदाहरणमेकं भवति कुमारश्र॑मणा इति। आत्मा तो मुमुक्षु भी नहीं होती है।,आत्मा न मुमुक्षुरपि नास्ति । शुभस्पती इस उदाहरण में शुभः यहाँ कौन सी विभक्ति है?,शुभस्पती इत्युदाहरणे शुभः इत्यत्र का विभक्तिः ? ऋषिरूप का कवि कल्पना के साथ सूर्यविम्ब मस्तक के समान और जटा सूर्य की किरणें के समान चारो और फैली हुई है।,ऋषिरूपस्य कवेः कल्पनया सूर्यविम्बः मस्तक इव किञ्च चतुर्धाप्रसारितरश्मयः दीर्घजटा इव इति। यजमान सोचता है कि वह विष्णु के साथ एकीभूत हो गया।,यजमानः चिन्तयति यत्‌ स विष्णुना सह एकीभूतः जातः। स्थूलभोग को आयतन होने से यह स्थूल शरीर भी कहलाता है।,स्थूलभोगस्य आयतनं भवतीति कारणात्‌ स्थूलशरीरमपि भवति। अब कहते हैं की सुषुप्ति में प्राणस्पन्दन रुकता है इसलिए अखिल कार्य विनाश नहीं होता है तब कहते हैं की अन्तः करण की दो शक्तियाँ होती है ज्ञानशक्ति तथा क्रिया शक्ति।,ननु सुषुप्तौ प्राणस्पन्दनं तिष्ठतीत्यतः अखिलकार्यविनाशः नैव भवतीति चेदुच्यते अन्तःकरणस्य द्वे शक्ती स्तः। ज्ञानशक्तिः क्रियाशक्तिः चेति। वौषट्‌- शब्द से अन्य शब्दों का भी जैसे विकल्प से उदात्ततर और एकश्रुति हो उसके लिए कार शब्द का ग्रहण है ऐसा कुछ मत है।,वौषट्‌- शब्दात्‌ इतरेषामपि शब्दानां यथा विकल्पेन उदात्ततरत्वम्‌ एकश्रुतित्वञ्च यथा स्यात्‌ तदर्थं कारशब्दस्य ग्रहणम्‌ इति च केषाञ्चन मतम्‌। सांप के विष नाश के लिए अनेक उपाय वर्णित है।,सर्पविषनाशाय नानाविधाः उपायाः वर्णिताः सन्ति। "प्रजापति ही इस संसार की रचना, पालन और संहार करते है।",प्रजापतिः एव चर्कर्ति बर्भर्ति संजर्हर्ति च जगत्‌। और काम्य कर्म का भी फल इस श्लोक में कहा गया है।,काम्यकर्मणः अपि फलम्‌ अस्मिन्‌ श्लोके स्पष्टम्‌ उक्तम्‌। इसका उदाहरण है अधिहरि।,इत्यंशस्य उदारहणम्‌ अस्ति अधिहरि इति। वृत्र ने जल को रोका इसलिए इन्द्र में उसका नाश कर धरा पर जल गिराया।,"वृत्रः जलं रुद्धवान्‌, अतः इन्द्रः तं नाशयित्वा धरायां जलं पातितवान्‌।" होम याग दर्वीहोम कहलाता है।,होमः यागः दर्वीहोमः इति कथ्यते। उससे कस्य शब्द का लिङ्ग क्या है इसके ज्ञान के लिए अमरकोशादिग्रथ और लिङ्गानुशासन को पढन चाहिए।,तस्माद्‌ कस्य शब्दस्य किं लिङ्गम्‌ इत्यस्य ज्ञानाय अमरकोशादिग्रन्थाः लिङ्गानुशासनादिकं च पठनीयम्‌। कार्यो को करने की प्रवृति है जिसमे वे अपस्वन कर्मवन्तश्अस्मायामेधास्रजो विनिः ' (पा०सू० ५.२.१२१) इससे विन्प्रत्यय विन्मतोर्लुक्‌' (पा०सू० ५.३.६५) इससे इष्ठ अभाव में भी छन्द में विनो लुक्‌।,अपो विद्यते येषां ते अपस्वनः कर्मवन्तः ' अस्मायामेधास्रजो विनिः ' ( पा ० सू ० ५ . २ . १२१ ) इति विन्प्रत्ययः ' विन्मतोर्लुक्‌ ' ( पा ० सू ० ५ . ३ . ६५ ) इतीष्ठाभावेपि छान्दसो विनो लुक्‌ । "व्याख्या - जल धाराएं जिस प्रकार प्रजाओं के चित पर चढी, अत्ति चिताकर्षक होकर इस पृथ्वी के साथ सोये हुए प्रशांत महासागर को जा मिलती है उसी प्रकार सेनाएं भी मनोरथ पर चढी हुई इस पृथ्वी के ऊपर सोते हुए ढूटे फूटे देह को प्राप्त होती है।",व्याख्या- अमुया अमुष्यां पृथिव्यां शयानं पतितं मृतं वृत्रम्‌ आपः जलानि यन्ति अतिक्रम्य गच्छन्ति। वे वेदों को ही धारण करके स्थित है।,तानि वेदान्‌ एव अवलम्ब्य स्थितानि। न्याय के अनुसार अनुमितिक्रम को लिखें अथवा समास से उपमान को आलोचित करें।,न्यायसम्मतम्‌ अनुमितिक्रमं लिखत। अथवा समासेन उपमानम्‌ आलोचयत। नञ्तत्पुरुषसमास से समासान्त नहीं होते हैं।,नञ्तत्पुरुषसमासात्‌ समासान्ताः न भवन्ति। यह शब्द अञन्त है।,अयं शब्दः अञन्तः अस्ति। "इस देव शब्द में, ब्रह्मन्‌ शब्द मे परे इस अर्थ में है।",अस्य देवशब्दे ब्रह्मण्‌-शब्दे च परे इत्यर्थः। 10. अवर्षीर्वर्षमुदु ... इत्यादिमन्त्र की व्याख्या करो।,१०. अवर्षीर्वर्षमुदु .......... इत्यादिमन्त्रं व्याख्यात। इस प्रकार से कर्म चक्र चलता ही रहता है।,इत्थं कर्मचक्रं चलति एव। पविः यह रूप कैसे सिद्ध हुआ?,पविः इति रूपं कथं सिद्धम्। श्रद्धा के नहीं होने पर तो सौ उपदेश भी होने पर भी अर्थ का निर्धारण नहीं होगा।,श्रद्धा नास्ति चेत्‌ शतशः उपदेशे अपि अर्थस्य अवधारणं न भविष्यति। अथवा हिरण्मय अण्ड गर्भवत्‌ जिसके उदरमें है वह सूत्रात्मा हिरण्यगर्भ है।,यद्वा हिरण्मयः अण्डो गर्भवत्‌ यस्य उदरे वर्तते सः सूत्रात्मा हिरण्यगर्भः। गुणार्थशब्द से प्रधानत्व और उपसर्जनत्व गुणवाची जो शब्द है उसका ग्रहण किया गया।,गुणार्थशब्देन प्रधानत्वेन उपसर्जनत्वेन च गुणवाची यः शब्दः तस्य ग्रहणम्‌। इसलिए पाप के नाश के लिए कर्मों का अनुष्ठान करना चाहिए।,अत एव पापस्य नाशाय कर्माणि अनुष्ठेयानि भवन्ति। "इस पुरुषसूक्त का नारायण ऋषि, अनुष्टुप्‌ छन्द, षोडशमन्त्र में विराट्‌ त्रिष्टुप, और विराट्‌ पुरुष देवता है।","अस्य पुरुषसूक्तस्य नारायणः ऋषिः, अनुष्टुप्‌ छन्दः षोडशमन्त्रे विराट्‌ त्रिष्टुप्‌, विराट्‌ पुरुषः देवता।" ` आत्मान आकाशः सम्भूतः' (तै. आ. ८. १) यह श्रुति है।,'आत्मान आकाशः सम्भूतः' (तै. आ. ८. १) इति श्रुतेः। कृषिकार्य में गाय जैसे पालतु पशु रहते है।,कृषिकार्ये गौः तथा पालितपशुः तिष्ठति । इसलिए उसकी आमन्त्रित संज्ञा सिद्ध होती है।,अतः तस्य आमन्त्रितत्वं सिध्यति। "उपरोक्त श्लोक में विद्या ही ज्ञान शब्द के द्वारा कही गयी है, यहाँ पर सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि श्रुतियों में उक्त ज्ञान नहीं कहा है।","उपरोक्तश्लोके विद्या एव ज्ञानशब्देन उच्यते, न तु सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिश्रुतौ उक्तं ज्ञानम्‌।" इन विषयों की विवेचना ब्राह्मण साहित्य में की है।,इत्येषां विषयाणाम्‌ उपपादनं ब्राह्मणसाहित्ये कृतम्‌ अस्ति। पाँच कर्मेन्द्रयाएं कौन-कौन सी है?,पञ्च कर्मेन्द्रियाणि कानि ? इसका रथ तथा घोड़े का निर्माता ऋभु हैं।,अस्य रथस्य तथा अश्वस्य निर्माता भवति ऋभुः। उसकी ही विदेहमुक्त होती है।,तस्यैव विदेहमुक्तिः भवति अङ्गिरस्‌ शब्द सकारान्त पुल्लिंग है।,अङ्गिरस्‌ शब्दः सकारान्तः पुंसि। उससे यह सूत्र अर्थ प्राप्त होता है - शकटिशकटयोरिति सूत्र से पहले तक आदि: इस पद का अधिकार जाएगा।,ततश्च अयं सूत्रार्थो लभ्यते- शकटिशकटयोरिति सूत्रात्‌ पूर्वं यावत्‌ आदिः इति पदम्‌ अधिक्रियते इति। अग्नि शब्द में नकार से परे इकार उदात्त होगा अथवा अनुदात्त?,अग्निशब्दे नकारात्‌ परः इकारः उदात्तः अनुदात्तो वा? सूत्र का अर्थ होता है-'“लुप्त नकारसे नञ्‌ के उत्तरपद का अजादि से नुडागम होता है।,"एवं सूत्रार्थो भवति - "" लुप्तनकारात्‌ नञः उत्तरपदस्य अजादेः नुडागमो भवति "" इति ।" विवेकानन्द ने ही सेवाभाव को साधनमार्ग के द्वारा संसूचित किया है।,विवेकानन्दस्तु अयं सेवाभावः साधनमार्गत्वेन संसूचितः। उश्मसि इसका क्या अर्थ हैं ?,उश्मसि इत्यस्य कः अर्थः? "यद्यपि सूक्तो को संख्या कम है, तथापि महानता की दृष्टि से ये शीर्षस्थान पर है।",यद्यपि सूक्तानां संख्या स्वल्पा विद्यते तथापि माहात्म्यदृष्ट्या एतानि शीर्षस्थानानि। समासे पद में सप्तमी विभक्ति का एकवचनान्त पद है।,समासे इति सप्तम्येकवचनान्तं पदम्‌। यहाँ उदात्त स्वर के विकल्प होने से उसके अभाव पक्ष में प्रत्यय स्वर निमित्त करने पर मध्य में उदात्त स्वर होता है।,अत्र उदात्तस्वरस्य वैकल्पिकत्वात्‌ तदभावपक्षे प्रत्ययस्वरं निमित्तीकृत्य मध्ये उदात्तस्वरः भवति। "पूर्व के पाठों में हमारे प्रातिपदिक स्वर, धातुस्वर, समासस्वर, फिट्‌-स्वर, प्रत्यय स्वर कौ आलोचना है।","पूर्वतनेषु पाठेषु अस्माभिः प्रातिपदिकस्वराः, धातुस्वराः, समासस्वराः, फिट्‌-स्वराः, प्रत्ययस्वराः आलोचिताः सन्ति।" इस श्रुति में इन्द्रियों से अलग मन का ग्रहण किया गया है।,अस्यां श्रुतौ इन्द्रियेभ्यः पृथक्त्वेन मनसः ग्रहणं कृतम्‌ अस्ति। 17. पाँच कोशों के द्वारा कौन आवृत्त होता है?,१७. पञ्चभिः कोशैः कः आवृतो भवति ? 23. “'वृत्यर्थावबोधक वाक्यं विग्रहः'' यह विग्रह वाक्य का लक्षण है?,"२३. ""वृत्त्यर्थावबोधकं वाक्यं विग्रहः"" इति विग्रहवाक्यस्य लक्षणम्‌।" अनन्तर: इसका अव्यवहित यह अर्थ है।,अनन्तरः इत्यस्य अव्यवहितः इत्यर्थः। धर्मसूत्र में चार वर्णो का और आश्रमों का तथा राजा के भी कर्तव्य का निर्देश है।,धर्मसूत्रे चतुर्ण्णां वर्णानाम्‌ आश्रमाणाञ्च किञ्च राज्ञाम्‌ अपि कर्तव्यानि निर्दिष्टानि सन्ति। "यथाक्रम से भाव, शिक्षा, ब्रह्मविद्या नारायणीय।","यथाक्रमेण चितिः, शिक्षा, ब्रह्मविद्या।" इस प्रकार अनिष्ट करने वाला आततायी होता है ।,इत्यादयः केचिदपि यदि आततायिनो भवन्ति सरलार्थ - यहाँ पर इन्द्र के प्रति कहते है की हे इन्द्र वृत्र का कोई सहायक नहीं देखा गया जिससे तुम्हारा हृदयवृत्र को मारने से भयभीत हो जाए।,सरलार्थः- अत्र इन्द्रं प्रति उच्यते यत्‌ हे इन्द्र वृत्रस्य कश्चित्‌ सहायकः त्वां दृष्टवान्‌ यत्‌ तव हृदयं वृत्रहनस्य भयं प्रविष्टम्‌। और उससे चित्त शुद्ध होता है।,ततश्च चित्तं शुद्ध्यति। अक्षाः लौकिक रूप है।,अक्षाः । "एवं कर्मधारय का विशेषणपूर्वपद, विशेषणोत्तरपद, उपमानपूर्वपद, उपमानोत्तरपद, इत्यादि का अनात्तरभेदों की कल्पना कर सकते हैं।","एवं कर्मधारयस्य विशेषणपूर्वपदः, विशेषणोत्तरपदः, उपमानपूर्वपदः, उपमानोत्तरपदः इत्यादयः अवान्तरभेदाः कल्पयितुं शक्यन्ते।" “क्षेपे” यह सप्तम्येक वचनान्त पद है।,क्षेपे इति च सप्तम्येकवचनान्तं पदम्‌ । सूत्रार्थ-पञ्चम का चतुर्थपाद का परिसमाप्ति तक समासान्त अधिकार है।,सूत्रार्थः - पञ्चमाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तं समासान्ताधिकारः। चादयोऽनुदात्ताः इस सूत्र की व्याख्या कोजिए।,चादयोऽनुदात्ताः इति सूत्रं व्याख्यात। इस प्रकार से यदि आप सब कुछ पूर्वकृत दुरित को प्रसूतफल ही मानते है।,अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान्‌ । वह वाक्य लक्षण होता है।,तत्‌ वाक्यं लक्षणं भवति। प्रायोगिक रूप से (Practical) कुछ भी नहीं है।,प्रायोगिकरूपं (Practical) किमपि नास्ति। निर्मलचित्त में ही आत्मतत्व हमेशा प्रकाशित होता है।,निर्मले चित्ते च आत्मतत्त्वम्‌ अचिरं प्रकाशते। यही आश्चर्य है कि कैसे उन ऋषियों ने प्राचीन काल में यह ज्ञान प्राप्त किया।,इदमेव आश्चर्यं यत्‌ कथं ते ऋषयः पुरा इदं ज्ञानं लब्धवन्तः। यहाँ पर इस वाक्य में शोण के गुण में गमन के असम्भव होने से मुख्यार्थ का विरोध होता है।,इत्यस्मिन्‌ वाक्ये शोणोगुणस्य गमनासम्भवात्‌ मुख्यार्थस्य विरोधः। "52.""द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्‌"" ""जातिरप्राणिनाम्‌"" ""विप्रतिषिद्धं चानधिकरणवाचि"" ""येषां च विरोधः शाश्वतिकः"" इत्यादि कुछ सूत्र हैं।","५२""द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्‌"" ""जातिरप्राणिनाम्‌"" ""विप्रतिषिद्धं चानधिकरणवाचि"" ""येषां च विरोधः शाश्वतिकः"" इत्यादीनि कानिचन सूत्राणि सन्ति।" ङयि यहाँ पर सप्तमी का निर्देश होने से “तस्मिन्निति निर्दिष्टे पूर्वस्य' इस परिभाषा से चतुर्थी एकवचन के परे होने पर पूर्व का कार्य जानना चाहिए।,"ङयि इत्यत्र सप्तमीनिर्देशात्‌ ""तस्मिन्निति निर्दिष्ट पूर्वस्य"" इत्यनया परिभाषया चतुर्थ्येकवचने परे सति पूर्वस्य कार्यमिति बोध्यम्‌।" स्मृति आदि तो वेदमूलक होने से प्रमाणरूप में स्वीकार किया।,स्मृत्यादयः तु वेदमूलकतया प्रमाणत्वेन अङ्गीकृताः। सोमयाग में वाजपेय याग सबसे श्रेष्ठ है।,सोमयागे वाजपेययागः अन्यतमोऽस्ति। पुरुष व्याघ्र इव इस लौकिक विग्रह में पुरुष सु व्याघ्र सु इस अलौकिक विग्रह में उपमेयवाचक पुरुष सु इस सुबन्त को समानाधि करणेन व्याघ्र सु इस उपमान वाचक सुबन्त के साथ विकल्प से प्रकृतसूत्र से तत्पुरुष समास संज्ञा होती है।,पुरुषो व्याघ्र इव इति लौकिकविग्रहे पुरुष सु व्याघ्र सु इत्यलौकिकविग्रहे उपमेयवाचकं पुरुष सु इति सुबन्तं समानाधिकरणेन व्याघ्र सु इत्युपमानवाचकेन सुबन्तेन सह विकल्पेन प्रकृतसूत्रेण तत्पुरुषसमाससंज्ञं भवति। इयत्यस्तिथयो यस्यां सा इतिथीति कुछ कोषो में।,इयत्यस्तिथयो यस्यां सा इतिथीति केषुचित्‌ कोषेषु। उन चारो वेदों में ऋग्वेद प्राचीनतम है।,तेषु चतुर्षु वेदेषु ऋग्वेदः प्राचीनतमः अस्ति। उसकी फिर तीन प्रकार की वृत्तियाँ होती हैं।,तस्य पुनः अस्ति वृत्तित्रयम्‌। "इनका नाम अक्षर क्रम से ही है -१. अग्रायण, २. औपमन्यव, ३. औदुम्बरायण, ४. और्णवाभ, ५. काथक्य, ६. क्रोष्टुकि, ७. गार्ग्य, ८. मालव, ९. तैटिकि, १०. वार्ष्यायणि, ११. शाकपूणी, १२. और स्थौलाष्ठिवि है।","एतेषां नाम अक्षरक्रमेण एव अस्ति-१.अग्रायणः, २.औपमन्यवः, ३.औदुम्बरायणः,४.और्णवाभः, ५.काथक्यः, ६.क्रौष्टुकिः, ७.गार्ग्यः, ८.मालवः, ९.तैटिकिः,१०.वार्ष्यायणिः,११.शाकपूणिः,१२.स्थौलाष्ठिविश्च।" जब उस अज्ञान का नाश होता है उसी क्षण में ब्रह्मज्ञान होता है।,तस्य अज्ञानस्य नाशः यदा भवति तदा तस्मिन्‌ क्षणे एव ब्रह्मज्ञानं भवति। 29. रेचक पूरक तथा कुम्भक के द्वारा प्राण का निग्रह उपाय ही प्राणायाम कहलाता है।,२९. रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणायामाः। वो ब्रह्म एक ही है तथ भिन्न रूप से प्रकाशित होता है।,तदेकमेव ब्रह्म भिन्नरूपेण प्रकाशते। उस के निर्गुणत्व से तथा निर्धर्मकत्व से वह किसी भी प्रमाण का विषय नहीं होता है।,तस्य निर्गुणत्वात्‌ निर्धर्मकत्वाच्च कस्यापि प्रमाणस्य विषयो न भवति। उसका इस प्रकार से लक्षण किया जाता है।,तथाहि तस्य लक्षणम्‌ क्रियते अपितु मन को दीप्त करने वाले ऋषियों ने गम्भीर ध्यान से जिस जगत और सृष्टी के रहस्य को जाना।,अपि तु मनीषादीप्तैः ऋषिभिः गभीरध्यानेन जगतः सृष्टेः रहस्यम्‌ अवगतम्‌। "ऋग्वेद, सामवेद, यजुर्वेद ये तीनो ही मन में प्रतिष्ठित है।","ऋग्वेदः, सामवेदः, यजुर्वेदः इति त्रयी एव मनसि प्रतिष्ठिता।" अर्थात्‌ यदि कोई कर्म करता है तो उसकी प्रवृत्ति का हेतु क्या है।,"अर्थान्‌ कोऽपि कर्म कर्तु प्रवर्तते, तथा प्रवृत्तिं प्रति को हेतुः।" "यहाँ कर्तरि इस नृजक प्रव्ययों में ही विशेषण है, तथा अनुवृत्ती षष्ठी में नहीं होती है।","अत्र कर्तरि इति तृजकयोरेव विशेषणं, न तु अनुवृत्तषष्ठ्याः।" उस गुप्‌-इस धातु से आय प्रत्यय करने पर उससे निष्पन्न गोपाय इस पकार से उत्तर आकार की ` आद्युदात्तरच ' इससे आद्युदात्त स्वर होता है।,ततः गुप्‌-इति धातोः आयप्रत्ययः विहितः तेन निष्पन्नस्य गोपाय इत्यस्य पकारोत्तस्य आकारस्य आद्युदात्तश्च इत्यनेन आचुदात्तस्वरः। 4. मन के साथ। 5. कुर्वन्ति।,४. मनसा सह। 5. कुर्वन्ति। "प्रजापति के मुख से ब्राह्मण का और अग्नि का भुजाओं से क्षत्रिय का और इन्द्र का, मध्यदेश से वैश्य का और विश्वदेव का, पाद से केवल शूद्र की ही उत्पति बताई शूद्र का कर्त्तव्य का भी निर्देश- “तस्मात्‌ शूद्र उत बहुपशुरयज्ञियो विदेवो हि।","प्रजापतिमुखाद्‌ ब्राह्मणस्य, अग्नेश्च बाहोः क्षत्रियस्य, इन्द्रस्य च मध्यदेशात्‌ वैश्यस्य, विश्वेदेवायाश्च पादेन केवलं शूद्रस्यैवोत्पत्तिं दर्शयित्वा शूद्रस्य कर्त्तव्यम्‌ अपि निर्देशितम्‌- 'तस्मात्‌ शूद्र उत बहुपशुरयज्ञियो विदेवो हि।" स्तोक ङसि मुक्त सु समास का प्रातिपदिक संज्ञा होने पर ““सुपोधाकप्रातिकयोः'' इससे सुप्‌ का ङसि और सु प्रत्यय प्राप्त होता है।,"स्तोक ङसि मुक्त सु इति समासस्य प्रातिपदिकसंज्ञायां ""सुपो धातुप्रातिपदिकयोः"" इत्यनेन सुपः ङसेः सोश्च लुक्‌ प्राप्नोति।" 50. असम्प्रति अर्थ में अव्ययीभावसमास का क्या उदाहरण है?,५०. असम्प्रत्यर्थ अव्ययीभावसमासस्य किम्‌ उदाहरणम्‌? श्रीरामकृष्ण स्वयं सभी धर्मो के नियमों को पालते हुए इस प्रकार का निर्णय दिया।,श्रीरामकृष्णः स्वयं महम्मदीय-खृष्टीयादिधर्मसम्मतान्‌ नियमान्‌ स्वीयजीवने पालयन्‌ एव एतादृशं निर्णयं प्रददौ। उसी का अंशभूत यह हिरण्यगर्भ सूक्त यहाँ वर्णित है।,तस्यैव अंशभूतमिदं हिरण्यगर्भसूक्तम्‌ अत्र उपादीयते। भीषण रुद्र का वेद में चिकित्सक होने से वर्णन में उसका कल्याणरूप का भी परिचय प्राप्त होता है।,भीषणस्य रुद्रस्य वेदे चिकित्सकत्वेन वर्णनायां तस्य कल्याणरूपस्यापि परिचयः प्राप्यते। 16.2 इन्द्र का स्वरूप।,१६.२) इन्द्रस्वरूपम्‌ | ये सूत्र फिषम्‌ अर्थात्‌ प्रातिपदिक के आश्रित ही है।,एतानि सूत्राणि फिषम्‌ अर्थात्‌ प्रातिपदिकम्‌ आश्रित्यैव प्रवर्तन्ते। "जब मनु हाथ आदि साफ कर रहे थे, तब एक मछली उनके हाथ पर गिरी।",यदा मनुः हस्तादिकं प्रक्षालयति स्म तदा एकः मत्स्यः तस्य हस्ते अपतत्‌। "वेद में उदात्तस्वर, अनुदात्तस्वर, और स्वरितस्वर ये तीन सामान्य स्वर विद्यमान हैं।","वेदे उदात्तस्वरः, अनुदात्तस्वरः, स्वरितस्वरश्च इति सामान्यतः त्रयः स्वराः विद्यन्ते।" दिव शब्द का सप्तमी एकवचन में क्या रूप होता है?,दिवशब्दस्य सप्तम्येकवचने किं रूपं भवति? जैसे-शिंशपावृक्षः इत्यादि में है।,यथा शिंशपावृक्षः इत्यादौ । "पश्चाद्‌ = देवादिजीवभाव से ऊपर, भूमिं = मही, उत्पन्न हुई।","पश्चाद्‌ = देवादिजीवभावाद्‌ ऊर्ध्व, भूमिं = महीं, ससर्ज इति शेषः।" "प्रादि समास विधायक पांच वार्तिक भी यहाँ उल्लेखित किये गये है-''प्रादयो गताद्यर्थे प्रथमया”, “ अल्यादयः क्रात्ताद्यर्थे द्वितीयया”, “ अवादयः क्रुष्टाद्यर्थे तृतीयया, “पर्यादयो ग्लानायर्थे चतुर्थ्या”, ' निरादयः क्रान्ताद्यर्थ पञ्चम्या” प्राचार्यः, अतिपालः, अवकोकिलः, पर्यध्ययनः, निष्कौशाम्बिः इत्यादि इन वार्तिक का क्रम से उदाहरण हैं।","प्रादिसमासस्य विधायकानि पञ्च वार्तिकान्यपि समुल्लिखितानि - ""प्रादयो गताद्यर्थ प्रथमया"", ""अत्यादयः क्रान्ताद्यर्थ द्वितीयया"", ""अवादयः क्रुष्टाद्यर्थ तृतीयया"", ""पर्यादयो ग्लानाद्यर्थ चतुर्थ्या"", ""निरादयः क्रान्ताद्यर्थे पञ्चम्या"" इति। प्राचार्यः, अतिमालः, अवकोकिलः, पर्यध्ययनः, निष्कौशाम्बिः इत्यादीनि एतेषां वार्तिकानां क्रमेण उदाहरणानि।" 46. बहुव्रीहि समासविधायक वार्तिक लिखो?,४६. बहुव्रीहिसमासविधायकानि वार्तिकानि लिखत? "यद्यपि एक ही ईश्वर सृष्टिकाल में ब्रह्मा, पालनकाल में विष्णु, संहार में प्रवृत्त महेश्वर इन तीन नामो से जाने जाते है।","यद्यपि एक एव ईश्वरः सृष्टिकाले ब्रह्मा, पालनरतो विष्णुः, संहारे प्रवृत्तः महेश्वरः इति त्रिभिर्नामभिर्गीयते।" समास का अन्त समासान्त।,समासस्य अन्तः समासान्तः। अग्नि के केश से ही उसकी ज्वाला है।,अग्नेर्हि केशास्तस्य ज्वालाः। यहाँ पदों का अन्वय है - हस्वनुड्भ्याम्‌ अन्तोदात्तात्‌ मतुप्‌ उदात्तः इति।,ततश्च अत्र पदान्वयः भवति- हस्वनुड्भ्याम्‌ अन्तोदात्तात्‌ मतुप्‌ उदात्तः इति। नौ सोपानों के द्वारा समन्वित कोई भक्तिमार्ग भक्तों के लिए भागवतमहापुराण में निरूपित किया गया है।,नवभिः सोपानैः समन्वितः कश्चन भक्तिमार्गः भक्तानां कृते भागवतमहापुराणे निरूपितो वर्तते। शतक्रतु इसका अर्थ अनन्त कर्म कार्ता हुआ।,शतक्रतुः इत्यस्य अनन्तकर्मकर्ता इत्यर्थः। समास परार्थाभिधानम्‌ कहा जाता है।,समासः परार्थाभिधानम्‌। "वह ही वृक्षों को खण्ड के रूप में विभक्त करता है, और भयङ्कर अस्त्र के द्वारा गर्जना इस संसार में पापी मनुष्यों का नाश करते हैं।","स हि वृक्षान्‌ खण्डशः विभक्तान्‌ करोति, किञ्च भयङ्करैः अस्त्रैः गर्जन्‌ अस्मिन्‌ संसारे पापिजनानां नाशं करोति।" 15.11 मूलपाठ - अग्निसूक्त ( ऋग्वेद का १.१) अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्‌।,१५.११ मूलपाठः - अग्निसूक्तम्‌ (ऋग्वेदीयम्‌ १.१) अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्‌। प्रकरणप्रतिपाद्य विषय को जहाँ जहाँ पर प्रशंसा की जाती है वह अर्थवाद कहलाता है।,प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनम्‌ अर्थवादः। और अन्य आठ व्याकरण कर्ता - “प्रथमं प्रोच्यते ब्राह्यं द्वितीयमैन्द्रमुच्यते।,अपरञ्च व्याकरणानि अष्टौ - 'प्रथमं प्रोच्यते ब्राह्यं द्वितीयमैन्द्रमुच्यते। इसके बाद पञ्चीकरण के बाद व्यवहार योग्य स्थूलभूत उत्पन्न होते है।,एवं पञ्चीकरणाद्‌ अनन्तरं व्यवहारयोग्यानि स्थूलभूतानि उत्पद्यन्ते। अरुन्धती नक्षत्र अत्यन्त सृक्ष्म होता है।,अरुन्धतीनक्षत्रम्‌ अत्यन्तं सूक्ष्मं भवति। "उत्तर पद में यहाँ परसप्तमी, उससे उत्तरपद में परतः यह अर्थ ग्रहण किया जाता है।","उत्तरपदे इत्यत्र परसप्तमी, तेन उत्तरपदे परतः इत्यर्थो गम्यते ।" परिबभूव - परि पूर्वक भू धातु से लिट्‌ प्रथमपुरुष एकवचन में परिबभूव यह रूप बना।,परिबभूव - परिपूर्वकात्‌ भूधातोः लिटि प्रथमपुरुषैकवचने परिबभूव इति रूपम्‌। "वे अष्टाङ्ग योग हैं यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान तथा समाधि।","तानि अष्टौ अङ्गानि हि - यमः, नियमः, आसनम्‌, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः च।" इस प्रकार ग्रीष्म इंधन था।,एवं ग्रीष्म इध्मः आसीत्‌। "परन्तु बाद में इन्द्र ने सोम को जीतकर, तथा सात नदियों के जल को मुक्त किया।",परन्तु परं इन्द्रः सोमं जितवान्‌ तथा सप्त नदीः मुक्तवान्‌। ऋग्वेद-४.१८.११॥ शतपथब्राह्मण के अनुसार वृत्रवध काल में विष्णु ने इन्द्र के साथ युद्धस्थल में ही थे।,ऋग्वेद-४.१८.११॥। शतपथब्राह्मणानुसारं वृत्रवधसमये विष्णुः इन्द्रेण सह युद्धस्थले एव आसीत्‌। वस्तुतः श्रद्धा के द्वारा सम्पादित कार्य ही लाभदायक होता है।,वस्तुतः श्रद्धया सम्पादितं कार्यमेव लाभदायकं भवति। यहाँ पर सिंहपदवाच्य सिहरूप पशु होता है।,इत्यत्र सिंहपदवाच्यः सिंहरूपपशुः। सूत्र का अवतरण- छन्द में दक्षिण शब्द के आदि और अन्त के स्थान में उदात्त का विधान -. सूत्र की व्याख्या- यह विधि सूत्र है।,सूत्रावतरणम्‌- छन्दसि दक्षिणशब्दस्य आदेः अन्तस्य च स्थाने उदात्तत्वं विधीयते-. सूत्रव्याख्या- विधिसूत्रमिदम्‌। लौकिक वैदिक कर्मों का त्यागपूर्वक केवल ज्ञाननिष्ठा युक्त आत्मविचारपराणपुरुष ही जीवन्मुक्थावस्था को प्राप्त करते हैं।,लौकिकवैदिककर्मणां त्यागपूर्वकं केवलं ज्ञाननिष्ठाः आत्मविचारपरायणपुरुषाः जीवन्मुक्तावस्थां प्राप्नुवन्ति। और जो बोलते और सुनते हैं वह भी मेरे द्वारा ही।,यश्चोक्तं शृणोति। 43. प्रकरण प्रतिपाद्य वस्तु का उसके बीच में बार-बार प्रतिपादन करना अभ्यास कहलाता है।,४३. प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येन प्रतिपादनम्‌ अभ्यासः। इस सूत्र में तत्पुरुषः यह पद प्रथमा एकवचनान्त है।,सूत्रेऽस्मिन्‌ तत्पुरुषः इति पदं प्रथमैकवचनान्तम्‌। जल वर्षा और अशनि का प्रयोग किया वह भी इन्द्र को नहीं रोक सके।,ह्रादुनि च अशनिमपि यां वृत्रः प्रयुक्तवान्‌ सापि न सिषेध। इसी प्रकार तृतीय मन्त्र में कहा की सभी इन्द्रियों का प्रकाशक अमरण धर्म वाला धैर्यस्वरूप शुभसङ्कल्प वाला हो ऐसा कहा गया है।,एवं तृतीये मन्त्रे यत्‌ सर्वेन्द्रियाणां प्रकाशकम्‌ अमरणधर्मि धैर्यस्वरूपं तत्‌ शुभसङ्कल्पं भवतु इति उक्तम्‌। इस प्रकार से आत्मा के आवरण के कारण से अपने स्वरूप को नहीं समझकर तथा उसे भूलकर जीव संसारी हो जाता है।,एवं आत्मा आवृत इति कारणात्‌ स्वस्वरूपं अनवगम्य विस्मृत्या संसारी भवति जीवः। 55. द्वन्द समास में समासान्त टच्‌ प्रत्यय किस सूत्र से होता है?,५५. द्वन्द्वसमासे समासान्तः टच्प्रत्ययः केन विधीयते? इस पुरुष से भिन्न व्यवहार होता है -महान्त अर्थात अपरिच्छिन्न और अनन्त।,अनेन प्राप्तं परिच्छेदं व्यावर्तयति- महान्तमिति। महान्तम्‌ अपरिच्छिन्नम्‌ अनन्तम्‌। समास में एकार्थीभाव है।,समासे एकार्थीभावः अस्ति। ( ६.१.१६२ ) सूत्र का अर्थ - धातु का अन्त उदात्त होता है।,(६.१.१६२) सूत्रार्थः - अन्तः उदात्तः भवति। तथा यह जानता है कि कर्तव्य तथा वर्जनीयत्व का पालन कैसे करना चाहिए।,अन्यथा कर्तव्यत्वेन वर्जनीयत्वेन च उपदिष्टानां ज्ञानं कुतः स्यात्‌। "शमदमादि से तात्पर्य है शम, दम, उपरति, तितिक्षा, समाधान तथा श्रद्धा यह छ: जब भूख अत्यन्त तीव्र होती है तब भोजन को छोड़कर के अन्य कुछ भी मन के अच्छा नहीं लगता है।",शमादयः नाम शमः दमः उपरतिः तितिक्षा समाधानं श्रद्धा च इति षट्‌। यदा बुभुक्षा अतितीव्रा भवति तदा भोजनं विहाय अन्यत्‌ किञ्चित्‌ अपि मनसे न रोचते। """मतिबुद्धिपूजार्थेभ्यश्च '' इससे विहित जो क्त प्रत्यय है उसके अन्त से षष्ठयन्त सुबन्त का समास नहीं होता है।","""मतिबुद्धिपूजार्थभ्यश्च"" इत्यनेन विहितः यः क्तप्रत्ययः, तदन्तेन षष्ठ्यन्तस्य सुबन्तस्य समासो न भवति।" दसवें मण्डल की अर्वाचीनता की युक्ति के द्वारा समर्थन कीजिए।,दशममण्डलस्य अर्वाचीनत्वं युक्तिभिः समर्थयत। विचार ही आत्मा तथा अनात्मा के बन्धन तथा मोक्ष के स्वरूप का शास्त्रानुसार चिन्तन करके निर्णय करता है।,विचारो हि आत्मानात्मनोः बन्धमोक्षयोश्च स्वरूपं यथाशास्त्रं विमृश्य निर्णयः। कृष्ण यजुर्वेद में तो मन्त्रों के साथ ही उसके नियोजक ब्राह्मण वाक्यों का सम्मिश्रण है।,कृष्णयजुर्वेदे तु मन्त्रैः सह तन्नियोजकानां ब्राह्मणवाक्यानां सम्मिश्रणमस्ति। तुविबाधम्‌ - तुवीन्‌ बाधते इस अर्थ में अच्प्रत्यय करने पर तुविबाध यह रूप है।,तुविबाधम्‌ - तुवीन्‌ बाधते इत्यर्थे अच्प्रत्यये तुविबाध इति रूपम्‌। अर्थात्‌ उपासक का चित्त हमेशा उपास्य में ही लग्न होता है।,अर्थात्‌ उपासकस्य चित्तं सर्वदा उपास्ये एव लग्नं भवति। "सूत्र अर्थ का समन्वय- अभ्युद्धरति यहाँ पर हरति इस तिङन्त, अभि ये गतिसंज्ञक उद्‌ यह भी गतिसंज्ञक पद है।",सूत्रार्थसमन्वयः- अभ्युद्धरति इत्यत्र हरति इति तिङन्तम्‌ अभि इति गतिसंज्ञकम्‌ उदिति अपि गतिसंज्ञकं पदम्‌। """ the Swami wasAsked- 'Yes'Answered the Swami- ""And what Ramakrishna ParamahamsaAnd I haveAdded to this is, that the ManyAnd the OneAre the same Reality, perceived by the same mindAt different timesAnd in differentAttitudes-,& The Complete Works of Swami Vivekananda] Vol- 8- page 261- SayingsAnd Utterances- इसका यह अर्थ है की अद्वैत तथा द्वैत एक ही तत्व सत्य है, और मन का परम तत्व भिन्न भिन्न स्तरों में तथा भिन्न-भिन्न समयों में उपलब्ध होता है।","the Swami was asked. 'Yes', answered the Swami. “And what Ramakrishna Paramahamsa and 1 have added to this is, that the Many and the One are the same Reality, perceived by the same mind at different times and in different attitudes.”- The Complete Works of Swami Vivekananda, Vol. 8. page २६१. Sayings and Utterances अस्यार्थो हि - अद्वैतं द्वैतं च तत्त्वम्‌ एकमेव सत्यं परमतत्त्वं यद्धि मनसो भिन्नस्तरेषु भिन्नसमयेषु च उपलभ्यते।" जो सत्रयाग की प्रकृति है।,यद्धि सत्रयागस्य प्रकृतिः। ज्ञानयज्ञ नाम का यह भाष्य प्रसिद्ध है।,ज्ञानयज्ञनाम्ना भाष्यमिदं विख्यातमस्ति। इस संहिता में ४२५१ त्रिष्टुप्‌ छद में है।,अस्यां संहितायां ४२५१ त्रिष्टुप्छन्दांसि सन्ति। इसी प्रकार माषाः इस शब्द में दो अच्‌ है।,एवं माषाः इति शब्दे द्वौ अचौ स्तः। पासों से खेलने से जुआरी क्या बनता है?,अक्षक्रीडनात्‌ कितवस्य किं भवति इति समन्त्रं व्याख्यात । सूत्र अर्थ का समन्वय- कतर और कतम शब्द अन्तोदात्त है।,सूत्रार्थसमन्वयः- कतरशब्दः कतमशब्दश्च अन्तोदात्तः। आनन्द स्वरूपान्द होता है।,आनन्दः स्वरूपानन्दः। इसलिए वस्तुतः जीव तथा परमात्मा में अभेद ही होता हे।,अतः वस्तुतस्तु जीवपरामात्मनोः अभेदः एव। 12. लक्षित लक्षणा किसे कहते हैं उदाहरण पूर्वक आलोचना कौजिए।,"१२. लक्षितलक्षणा नाम किम्‌, उदाहरणेन आलोचयतु?" निरुक्त में कितने अध्याय है?,निरुक्तस्य कति अध्यायाः। इसके बाद तद्धितेष्वचामादेः सूत्र से आदिवृद्धि होने पर और यस्येति च सूत्र से कारीषगन्धि शब्द के इकार का लोप होने पर कारीषगन्ध्‌ य रूप होता है।,ततः तद्धितेष्वचामादेः इति सूत्रेण आदिवृद्धौ यस्येति च इति सूत्रेण करीषगन्धिशब्दस्य इकारस्य लोपे च सति कारीषगन्ध्‌ य इति रूपं भवति। 9. शृंगार रस के आभास का सङ्केत कहाँ पर उपलब्ध होता है?,शृङ्गाराभासस्य सङ्केतः कुत्र उपलब्धो भवति? क्योंकि अथर्वण महानारायण उपनिषद्‌ में देवदर्शी इस नाम का अथर्व शाखा के साथ सम्बन्ध स्वीकार करते है।,यतः आथर्वण - महानारायणोपनिषद्‌ स्वात्मानं देवदर्शी इति नाम्ना अथर्वशाखया सह सम्बन्धं स्वीकरोति। महावाक्य जीव तथा ब्रह्म का एक्य प्रतिपादित करते है।,महावाक्यानि जीवस्य ब्रह्मणः च ऐक्यं प्रतिपादयन्ति। वैदिक आर्यो के गृह में गार्हपत्याग्नि होती थी।,वैदिकाः आर्याः गृहेषु गार्हपत्याग्निं रक्षन्ति स्म। तथा विषादिकदुःखादि से रहित होकर के प्रज्ञा के द्वारा युक्त होना चाहिए।,वैषयिकसुखदुःखादिभिः रहितः सन्‌ प्रज्ञया युक्तो भवेत्‌। "इस शब्द की व्याख्या में दुर्गाचार्य ने लिखा है - 'इस प्रकार ब्राह्मण में भी विचार कियागया है' (निरु. टी. ३/११, २/१७)।","अस्य शब्दस्य व्याख्यायां दुर्गाचार्यण लिखितम्‌- एवं ब्राह्मणेऽपि विचार्यमाणे ज्ञायते' इति (निरु. टी. ३/११, २/१७)।" यहाँ “यतश्च निर्धारणम्‌'' इससे नृणाम्‌ यहाँ पर निर्धारण में षष्ठी विहित होती है।,"इत्यत्र ""यतश्च निर्धारणम्‌"" इत्यनेन नृणामित्यत्र निर्धारणे षष्ठी विहिता।" चोदयित्री इस रूप को सूत्र सहित सिद्ध कीजिए।,चोदयित्री इति रूपं ससूत्रं साधयत। जाग्रत अवस्था से अत्यन्त भिन्न कोई अवस्था स्वप्नावस्था कहलाती है।,जाग्रदवस्थातः अत्यन्तं भिन्ना काचिदवस्था भवति स्वप्नः। 12. वेदान्त के प्रयोजन को बताए।,१२. वेदान्तस्य प्रयोजनं विशदयत। वह ब्रह्मवेत्ता होने से दुबारा उत्पन्न नहीं होता है।,स ब्रह्मवित्‌ पुनर्न जायते। मैं इन प्रथम अक्षो को छोड॒ता हूँ।,नाहं प्रथममक्षान्‌ विसृजामीति । इसके पश्चात्‌ समासान्त कार्यो का विधायक सूत्रों का वर्णन किया गया है।,ततः समासान्तकार्याणां विधायकानि सूत्राणि वर्णितानि । एवं एकार्थीभावसामर्थ्य विशिष्ट वृत्ति विशिष्ट अर्थ प्रतिपदान होता है।,एवम्‌ एकार्थीभावसामर्थ्यविशिष्टा वृत्तिः विशिष्टैकार्थं प्रतिपादयति। इस प्रकार से बुद्धि के सामीप्य से बुद्धिगत कर्तृत्व भोक्तृत्वादि धर्मो को आत्मा में आरोपित करके मैं कर्ता हूँ मैं भोक्ता हूँ इस प्रकार से तादात्म्य अभिमान के कारण मनुष्य चिन्तन करता हैं।,एवं बुद्धिसामीप्यात्‌ बुद्धिगतान्‌ कर्तृत्वभोक्तृत्वादिधर्मान्‌ आत्मनि आरोप्य अहं कर्ता अहं भोक्ता इत्येवं तादात्म्याभिमानात्‌ चिन्तयन्ति। वहाँ मन काव्य के प्रतिपादित विषयों में अनायास से ही रमण करने लगता है।,तत्र मनः काव्यप्रतिपाद्यविषयेषु अनायासेनैव लग्नं भवति। और इन अवस्थाओं का भी शरीरस्थ जीव ही अनुभव करता है।,अवस्थात्रयमपि शरीरस्थः जीव एव अनुभवति। कब में प्रसन्न मन होकर उसके प्रसाद को प्राप्त करूगा।,कदा अहं प्रसन्नमनाः भूत्वा तस्य प्रसादं प्राप्स्यामि। क्योंकि आचार्य शौनक एक ब्रह्मवेत्ता ऋषि थे।,यतः आचार्यशौनकः एको ब्रह्मवेत्ता ऋषिः आसीत्‌। "मन के द्वारा भूत, वर्तमान और भविष्य का ज्ञान होता है।",मनसा भूतं वर्तमानं भविष्यत्‌ च परिगृह्यन्ते। इस प्रकार से नहीं है आकाश की उत्पत्ति नहीं होती है।,अतः नास्ति आकाशस्योत्पत्तिरिति । अतः सूत्र का यह अर्थ होता है - उदात्तवान तिङन्त के परे रहते गतिसंज्ञक को अनुदात्त होता है।,अतः सूत्रस्य अस्य अर्थः भवति- उदात्तवति तिङन्ते परे गतिसंज्ञकः अनुदात्तः भवति इति। "पूरणगुणसुहितार्थाश्च सच्च अव्ययं च तव्यश्च समानाधिकरणजञ्च इति पूरणगुणसुहितार्थसदव्यय समानाधिकरणम्‌, पूरणगुणसुहितार्थसदव्ययसमानाधिकरणेन यहाँ समाहारद्वन्द्व है।","पूरणगुणसुहितार्थाश्च सच्च अव्ययं च तव्यश्च समानाधिकरणञ्च इति पूरणगुणसुहितार्थसदव्ययसमानाधिकरणम्‌, पूरणगुणसुहितार्थसदव्ययसमानाधिकरणेन इति समाहारद्वन्द्वः ।" यहाँ पर “उपमानानि” यह प्रथमाबहुवचनान्त पद है और सामान्यवचनैः यह तृतीयाबहुवचनान्त पद है।,अत्र उपमानानि इति प्रथमाबहुवचनान्तं सामान्यवचनैः इति च तृतीयाबहुवचनान्तं पदम्‌ । "हम जान सकते हैं कि कौन सा याग कितने दिनों में समाप्त होता है, किस प्रकार उन यागों का अनुष्ठान करना चाहिए इत्यादि।","वयं ज्ञातुं शक्नुमः कः यागः कतिषु दिनेषु समाप्यते, कथं वा तेषां यागानाम्‌ अनुष्ठानं विधेयम्‌ इत्यादि।" अब अक्षसूक्त में उस विषय की ही आलोचना करते हैं।,इदम्‌ अक्षसूक्तं तद्विषयम्‌ एव आलोचयति । जैसे जातेष्ट्यादि यज्ञ।,यथा जातेष्ट्यादयो यज्ञाः। और वह तत्पुरुष समास होता है।,स तत्पुरुषः समास इति। और अन्त में सामगान का सामान्य परिचय और साम विभाग को प्रदर्शित करेंगे।,अन्ते च सामगानसामान्यपरिचयः सामविभागः च प्रदर्शयिष्यते। उससे “कडारा: कर्मधारये '' इस समास से पूर्व समास और प्राक्‌ पद क्रियान्वित किया गया है यही सूत्र का अर्थ होता है।,"तेन ""कडाराः कर्मधारये"" इत्यस्मात्‌ सूत्रात्‌ पूर्व समासः इति पदं प्राक्‌ इति पदं च अधिक्रियेते इति सूत्रार्थो भवति।" यदि निदिध्यासन के भेद से समाधि का उपन्यास होता है तो द्रष्टव्यादि श्रुति का अपलाप होगा।,यदि च निदिध्यासनाद्‌ भेदेन समाधेः उपन्यासो भवति तर्हि द्रष्टव्यादिश्रुतेः अपलापः स्यात्‌। "अन्तिम मन्त्र में दम्पति के प्रति कहा गया है की हे दम्पती (यागकर्म को करने वाले यजमान) तुम्हारे प्रसिद्ध सुख के योग्य स्थान की हम कामना करते है, उसके लिये विष्णु की प्रार्थना करते है।","अन्तिममन्त्रे दम्पतिं प्रति उच्यते अहे दम्पती (यागकर्मणः यजमानौ) युष्मभ्यं प्रसिद्धानि सुखेन उषितुं योग्यानि स्थानानि कामयामहे, तदर्थं विष्णुं प्रार्थयामहे।" तृतीय मन्त्र में यजमान अग्नि से क्या प्राप्त करता है।,ततः तृतीये मन्त्रे यजमानः अग्निना किं लभते। आत्म का तो कार्य तथा कारण दोनों ही नहीं होते हैं।,आत्मनः कार्यं कारणं वा न स्तः। और जो मन धेर्य स्वरूप है।,यच्च मनो धृतिः धैर्यरूपम्‌। "अग्निहोत्र का प्रधान आहुति द्रव्य दुग्ध है, इसलिए यजमान एक गाय का पालन करता है।","अग्निहोत्रस्य प्रधानम्‌ आहुतिद्रव्यं हि दुग्धम्‌, तस्मात्‌ यजमानेन पृथग्‌ एका गौः पालनीया।" उदाहरण -इस सूत्र का उदाहरण है सुराजा।,उदाहरणम्‌ - सुराजा इति। "अन्वय का अर्थ - ते - आपके, धन्वनो हेतिः - धनुष -सम्बन्धि -आयुध, विश्वतः - चारों और से, नः - हमको, परिवृणक्तु - छोड़ दें।","अन्वयार्थः- ते - तव, धन्वनो हेतिः धनु-सम्बन्धि -आयुधः, विश्वतः - परितः, नः - अस्माकं, परिवृणक्तु त्यजन्तु।" "गर्व, अहङ्कार का तथा स्मरण चित्त का विषय होता है।","गर्वः अहङ्कारस्य, स्मरणं च चित्तस्य विषयौ स्तः।" तद्धित लोप होने पर नहीं।,न तद्धितलुकि । भव्यम्‌ -भूधातु से यत्प्रत्यय करने पर भव्यम यह रूप बनता है।,भव्यम्‌-भूधातोःयत्प्रत्यये। प्र तद्विष्णुः ... इत्यादिमन्त्र की व्याख्या करो।,प्रतद्विष्णुः... इत्यादिमन्त्रं व्याख्यात। इससे ज्ञात होता है की शेशव अवस्था से ही प्रकृति माता की गोद में ही ऋषियों का लालन और पालन हुआ।,अनेन ज्ञातं भवति यत्‌ शैशवात्‌ प्रकृतिमातुः क्रोडे एव ऋषीणां क्रीडनं वर्द्धनञ्च अभवत्‌। अग्निः यहाँ पर क्या धातु है?,अग्निः इत्यत्र कः धातुः? गतिसंज्ञक किसको कहते हैं?,के गतिसंज्ञकाः उच्यन्ते? उससे अधिक नही है ऐसा कहा गया है।,ततोऽधिकं नास्तीत्याह। सुस्वर का तथा लय के सुन्दर होने से।,सुस्वरस्य तथा लयस्य सत्त्वात्‌। उनमें भी जो साधुओं तथा पापियों में समबुद्धि रखता है वह योगारू़ढों में विशिष्ट होता है।,तत्रापि साधुषु पापेषु च समबुद्धिः योगारूढेषु अपि विशिष्टः अस्ति। इस प्रकार यहाँ पदों का अन्वय है - तित्‌ (प्रत्ययः) स्वरितम्‌।,एवञ्च अत्र पदान्वयः भवति- तित्‌ (प्रत्ययः) स्वरितम्‌। इसी प्रकार यूपदारु यहाँ पूर्वपद यूपाय यह चतुर्थ्यन्त पद है।,एवं यूपदारु इत्यत्र पूर्वपदं यूपाय इति चतुर्थ्यन्तं पदम्‌। नित्य वस्तु भी दो प्रकार की होती है।,नित्यमपि द्विविधं भवति । उसी समय वृत्रमाता मृत्यु को प्राप्त हुई।,तदैव वृत्रजननी मृता। इसके बाद शतु शित्‌ से तिङ्शित्सार्वधातुकम्‌ इस सूत्र से सार्वधातुक संज्ञा होने पर कर्त्तरिशप्‌ सूत्र से शप्‌ प्रत्यय होने पर पच्‌ शप्‌ अत्‌ होता है।,"ततः शतुः शित्त्वात्‌ तिङ्शित्सार्वधातुकम्‌ इति सूत्रेण सार्वधातुकसंज्ञायाम्‌, कर्तरि शप्‌ इति सूत्रेण शप्प्रत्यये सति पच्‌ शप्‌ अत्‌ इति जायते।" कात्‌ पद पूर्वस्य पद का विशेषण है।,कात्‌ इति पदं पूर्वस्य इत्यस्य विशेषणं भवति। दाशृ-धातु से क्वसुप्रत्यय करने पर चतुर्थी एकवचन में दाशुषे यह रूप बनता है।,दाशृ-धातोः क्वसुप्रत्यये चतुर्थ्येकवचने दाशुषे इति रूपम्‌। ङीन्‌ यह प्रथमा एकवचनान्त पद हैं।,ङीन्‌ इति प्रथमैकवचनान्तं पदम्‌। 2. फकर्मबन्धनों का वर्णन कीजिए?,२. कर्मबन्धनं विवृणुत। अतः सभी विभक्तियों में अधिहरि यही रूप होता है।,अतः सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति। इस प्रकार से अन्नमयकोश में अभिमान से स्वयं को जीव स्थूलशरीर भी मानने लगता है।,एवम्‌ अन्नमये कोशे अभिमानात्‌ स्वयं स्थूलशरीरमिति मनुते। वार्तिक की व्याख्या - यह वार्तिक भी “न सुब्रह्मण्यायां स्वरितस्य तूदात्तः' इस सूत्र में पढ़ा गया है।,"वार्तिकव्याख्या - इदमपि वार्तिकं ""न सुब्रह्मण्यायां स्वरितस्य तूदात्तः' इति सूत्रे पठितम्‌।" कारकम्‌ यह प्रथमा एकवचनान्त पद है।,कारकम्‌ इति प्रथमैकवचनान्तं पदम्‌। "सामान्य का अप्रयोगः सामान्याप्रयोगः, उसमें सामान्याप्रयोग में षष्ठी तत्पुरुष समास है।","सामान्यस्य अप्रयोगः सामान्याप्रयोगः, तस्मिन्‌ सामान्याप्रयोगे इति षष्ठीतत्पुरुषः।" कुलाल के घर में प्रातः किसी ने मिट्टी को देखा।,कुलालस्य गृहे प्रातः कश्चन मृत्तिकां दृष्टवान्‌। इसलिए ही विष्णु के पराक्रम को अच्छी प्रकार से कहू और उससे सुख को प्राप्त करू।,अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा। 13. अष्टाङ्ग मैथुन क्या क्या होते हैं?,१३. किं तावत्‌ अष्टाङ्गमैथुनम्‌? "में जिसे चाहती हूँ उसे बलवान, ब्रह्माण, मन्त्रद्रष्टा, और मेधावि बना देती हूँ।","अहं यमिच्छामि तमेव बलवन्तं, ब्रह्माणं, मन्त्रद्रष्टार, मेधाविनं च करोमि।" चोराद्‌ भयम्‌ इस लौकिक विग्रह में चोर ङसि त्रय सु इस अलौकिक विग्रह में प्रकृत सूत्र से भय प्रकृतिक द्वारा सुबन्त से त्रय सु इसके साथ चोर ङसि इस पञ्चम्यन्त सुबन्त को तत्पुरुषसमास संज्ञा होती है।,चोराद्‌ भयम्‌ इति लौकिकविग्रहे चोर ङसि भय सु इत्यलौकिकविग्रहे प्रकृतसूत्रेण भयप्रकृतिकेन सुबन्तेन भय सु इत्यनेन सह चोर ङसि इति पञ्चम्यन्तं सुबन्तं तत्पुरुषसमाससंज्ञं भवति। समास का अन्त क्या होता है?,समासस्य अन्तः किं भवति? १८६३- ईस्वी शताब्दी में जनवरी मास की 12 दिनाङ्क को जन्म लेने पर इनका नाम नरेन्द्रनाथ दत्त था।,१८६३- ईशवीयाब्दे जन्वरिमासस्य १२-दिनाङ्के लब्धजन्मा स पूर्वाश्रमे नरेन्द्रनाथ-दत्तः इति नाम्ना परिचितः आसीत्‌। द्विगु समास तीन प्रकार का होता है।,द्विगुसमासः त्रिविधः। तथा अत्यन्त सूक्ष्म होता है ऐसा भी नहीं कह सकते हैं लेकिन अन्नमय कोश की अपेक्षा कुछ सूक्ष्म तो होता ही हैं।,किन्तु अत्यन्तं सूक्ष्म इत्यपि वक्तुं न शक्यते। अन्नमयापेक्षया किञ्चित्‌ सूक्ष्मं भवति। क्रोध से रहित होकर कब वरुण मेरी दी हुई हवि को ग्रहण करेंगे।,क्रोधरहितो भूत्वा कदा वरुणः मया प्रदत्तं हविष्यं ग्रहीष्यति। त्याग से ही मुक्ति की प्राप्ति होती है।,त्यागेनैव मुक्तिः। आमन्त्रितं बहुवचनम्‌ ये दोनों भी पद के विशेषण हैं।,आमन्त्रितं बहुवचनम्‌ इति उभयमपि पदस्य विशेषणम्‌। राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु इस सूत्र से द्वन्द्वे इस पद की यहाँ अनुवृति आती है।,राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु इति सूत्रात्‌ द्वन्द्वे इति पदम्‌ अत्र अनुवर्तते। सूक्ष्म शरीर में अवस्थित सूृक्ष्मदेह का त्वष्टा श्रीभगवान्‌ आदित्य ने जो रूप धारण किया है कालात्मक सविता ने विशिष्ट रूप करते हुए आता है उसकी मृत्यु से पूर्व मनुष्य के देवत्व से ही उसकी उत्पत्ति या जन्म हुआ।,सूक्ष्मशरीरी अवस्थितस्य उत्पद्यमानः सूक्ष्मदेहस्य त्वष्टा श्रीभगवान्‌ आदित्यः यत्‌ रूपं विदधत्‌ कालात्मकः सविता विशिष्टं रूपं कुर्वन्‌ एति आगच्छति तन्मर्त्यस्य पूर्वं मनुष्यस्य सतः देवत्वं व्यत्ययः देवत्वेन आजानं जननं उत्पत्तिरेव तस्य जन्म अभवत्‌ इति । सूत्र अर्थ का समन्वय- अग्निमीळे यहाँ पर गति अर्थ की अगि धातु से 'धातो:' इस सूत्र के अनुसार से अकार उदात्त है।,सूत्रार्थसमन्वयः- अग्निमीळे इत्यत्र गत्यर्थकस्य अगिधातोः 'धातोः' इति सूत्रानुसारेण अकारः उदात्तः। चतुर्थ अष्टक- बत्तीसवें अध्याय को छोड़कर पच्चीसवें अध्याय से आरम्भ इकत्तिसवें अध्याय तक सभी अध्याय प्राप्त होते हैं।,चतुर्थमष्टकम्‌- द्वात्रिंशदध्यायं विहाय पञ्चविंशत्यध्यायादारभ्य एकत्रिंशदध्यायपर्यन्तं सर्वेऽपि अध्यायाः समुपलब्धाः सन्ति। और कहा है - “ओमित्येतद क्षरमुद्गीतमुपासीत' इति।,तदुक्तम्‌ 'ओमित्येतदक्षरमुद्गीतमुपासीत' इति। यहाँ किस पर स्थित होने का प्रसंग है?,कस्मिन्‌ तस्थुः। "कठोपनिषद्‌ में रथ के रूप में शरीर है, (१/३/३)।",कठोपनिषदि रथस्य रूपकं शरीरम्‌ अस्ति (१/३/३)। वह संचित कर्म परिपक्व होने पर प्रारब्धत्व के रूप में परिणित होता है।,तत्‌ संचितं परिपक्वं चेत्‌ प्रारब्धत्वेन परिणमते। "(22.1.1) काम्य, निषिद्ध, नित्य, नैमित्तिक, तथा प्रायश्चित इस प्रकार से पाँच प्रकार के कर्म कहे जाते हैं।",२२.१.१) कर्मभेदः काम्यं निषिद्धं नित्यं नैमित्तिकम्‌ प्रायश्चित्तञ्चेति पञ्चविधानि कर्माणि प्रथन्ते। "एकाच: यह पञ्चमी एकवचनान्त पद है, तृतीयादिः, और विभक्तिः ये दोनों पद यहाँ प्रथमा एकवचनान्त है।","एकाचः इति पञ्चम्येकवचनान्तं पदम्‌, तृतीयादिः, विभक्तिः चेति पदद्वयम्‌ अत्र प्रथमैकवचनान्तम्‌।" "बालखिल्य सूक्तों को छोड़कर सम्पूर्ण ऋग्वेद सहिता में दस मण्डल, पचासी अनुवाक वेदाध्ययन हैं, और दो हजार छः वर्ग हैं।","बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दश मण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः सन्ति।" व्यान विश्वगमनवान्‌ होने से अखिलशरीरवर्ती होता है।,व्यानो हि विष्वग्गमनवान्‌ अखिलशरीरवर्ती। सूत्र का अर्थ- चादियों के लोप होने पर प्रथम तिङन्त को विकल्प करके अनुदात्त नहीं होता है।,सूत्रार्थः - चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्ननुदात्ता। कृधि - कृधातु से वैदिक रूप बनता है।,कृधि - कृधातोः वैदिकं रूपम्‌। इसी प्रकार से वर्ण व्यत्यय से बने हुए शब्द का सुंदर उदाहरण यह है।,अनेन प्रकारेण वर्णव्यत्ययेन निष्पन्नस्य शब्दस्य सुष्ठु उदाहरणमिदम्‌ अस्ति। छन्दांसि छादनात्‌' (नि० ७।१९) इसके ही अर्थ की पुष्टि के लिए दुर्गाचार्य का पूर्वोक्त वाक्य है।,छन्दांसि छादनात्‌'(नि० ७।१९) अस्य एवार्थस्य सम्पुष्ट्यां दुर्गाचार्यस्य पूर्वोक्तवाक्यम्‌ अस्ति। निश्चित रूप से यह इन अन्यतम परमनि:श्रेयससाधनत्व अवधारण होता है।,ननु एतदेव - एषाम्‌ अन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम्‌। नैयायिक अहङर्‍कार से परे ब्रह्मज्ञ का ब्रह्मीभूत का स्वाभाविककी अनुभूति यह दिशा अद्वैतवेदान्त अनुयायो के द्वारा व्याख्या की गई।,नेयम्‌ अहङ्कृुतिः परं ब्रह्मज्ञस्य ब्रह्मीभूतस्य स्वाभाविकी इयम्‌ अनुभूतिः इति दिशा अद्वैतवेदान्तानुयायिभिः व्याख्यातम्‌। धनुः - षकारान्त नपुंसक धनुष-शब्द का रूप है।,धनुः- षकारान्तः नपुंसकः धनुष-शब्दस्य रूपम्‌। हेयोपादेय रहित क्या होता है?,हेयोपादेयरहितं किम्‌ ? छन्द शास्त्र के प्रवर्तक कौन है?,छन्दश्शास्त्रस्य प्रवर्तकः कः? "इसी पुरुष से पशु-पक्षि, ऋगादि वेद, सूर्य, चन्द्र, इत्यादि उत्पन्न हुए।",अस्मात्‌ एव पुरुषात्‌ पशवः पक्षिणः ऋगादिवेदाः सूर्यः चन्द्रः इत्यादयः उत्पन्नाः। विवेकानन्द के मत में व्यावहारिक जीवन से आध्यत्मिक जीवन अलग नहीं होता है।,विवेकानन्दमते व्यावहारिकजीवनात्‌ आध्यात्मिकं जीवनं नास्ति पृथक्‌। जिन साम ऋचाओं पर सामगान होता है वह ऋचाए वेद विद्वानों द्वारा 'सामयोनि' नाम से जानी जाती है।,यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः 'सामयोनिः' नाम्ना अभिधीयते आत्मज्ञान के बिना आत्यन्तिक निवृत्ति सम्भव नहीं होती है।,आत्मज्ञानं विना आत्यन्तिकनिवृत्तिः न सम्भवति। अनियताक्षरावसानो यजुः' अर्थात्‌ जहाँ अक्षरो की संख्या निश्चित नहीं होती है वह यजुर्वेद है।,अनियताक्षरावसानो यजुः' अर्थात्‌ यत्र अक्षराणां संख्या नियता निश्चिता वा नास्ति तद्यजुः। “ युष्मदस्मदोर्डसि ' इस सूत्र से।,"""युष्मदस्मदोर्ङसि' इत्यनेन।" तीसरे दिन यज्ञ स्थल की पूर्व दिशा में प्राग्वंश-नाम का महावेदी का निर्माण किया जाता है।,तृतीयदिवसे यज्ञस्थलस्य पूर्वदिशि प्राग्वंश-नामिका महावेदी निर्मीयते। यह किस प्रकार के ज्ञान को ग्रहण करता है।,कीदृशेन येन ज्ञानं गृह्यते। "यद्यपि विविध गौण आहुतियाँ तथा देवताओं के नाम इष्टियाग में होते हैं, तथापि उसमें आहुति ही मुख्य होती है।","यद्यपि विविधाः गौणाहुतयः देवतानामानि च इष्टियागे श्रूयन्ते, तथापि तत्र आहुतिरेव मुख्या।" सुप्‌ और तिङ्‌ दो सिर है और सात विभक्ति सात हाथ है।,"सुप्‌ तिङ्‌ च द्वे शीर्षे स्तः,सप्त विभक्तयश्च सप्त हस्ताः सन्ति।" अत: नित्यनपुंसक होते हैं।,अतः नित्यनपुंसकलिङ्गाः सन्ति। यह संस्कार यदि निषिद्धकर्मजन्य होता है तो वह संस्कार अधर्म तथा पाप इस प्रकार से कहलाता है।,यदि संस्कारः निषिद्धकर्मजन्यः तर्हि स संस्कारः अधर्मः पापम्‌ इत्यादि समाख्यायते। "अनुप्रास अलङ्कार, उपमा अंलङकार, उत्प्रेक्षा अंलङ्कार, दृष्टान्त अलङ्कार, अर्थान्तरन्यास, वैदिक-कऋषियों के द्वार व्यञ्‌जना से प्रतिपाद्यमान वैदिक अर्थो को नहीं जान सकते है।","अनुप्रासालङ्कारः उपमालङ्कारः उत्प्रेक्षालङ्कारः दृष्टान्तालङ्कारः अर्थान्तरन्यासः, वैदिक-ऋषिभ्यः व्यञ्जनया प्रतिपाद्यमानान्‌ वैदिकार्थान्‌ ज्ञातुं न प्रभवति।" “विभाषा छन्दसि' इस सूत्र से छन्द में विकल्प से एकश्रुति का विधान है।,"""विभाषा छन्दसि"" इति सूत्रेण छन्दसि विकल्पेन ऐकश्रुत्यं विधीयते।" इसलिए इस पाठ का अधि कारी कौन होगा यह प्रश्‍न निश्चित रूप से उत्पन्न होता है।,अतः अस्य पाठस्य कः अधिकारी इति नूनम्‌ समुदेति प्रश्नः। इसलिए ब्रह्म अखण्ड होता है।,अतः ब्रह्म अखण्डम्‌। उदात्त स्वरित के परे जिससे उस अनुदात्त के स्थान में अनुदात्तर हो।,उदात्तस्वरितौ परौ यस्मात्तस्य अनुदात्तस्य सन्नतरः स्यात्‌। "यहाँ यह जानना चाहिए की “यज्ञकर्मण्यजपन्यूङ्खसामसु' इस सूत्र से जप, न्यूङ्ख, साम से भिन्न यज्ञकर्म में एकश्रुति का विधान सम्भव होने से प्रकृत सूत्र का प्रयोग स्थलों में छन्दों में भी एक श्रुति सम्भव है, परन्तु यहाँ एकश्रुति विकल्प से चाहिए है, अतः सूत्र में विभाषा यह पद दिया है।","अत्रेदमवधेयं यत्‌ ""यज्ञकर्मण्यजपन्यूङ्खसामसु' इति सूत्रेण जपभिन्नेषु न्यूङ्खभिन्नेषु सामभिन्नेषु यज्ञकर्मसु ऐकश्रुत्यस्य विधानसम्भवात्‌ प्रकृतसूत्रस्य प्रयोगस्थलेषु छन्दस्सु अपि ऐकश्रुत्यं सम्भवति, परन्तु अत्र ऐकश्रुत्यं विकल्पेन इष्टम्‌ अस्ति अतः सूत्रे विभाषा इति पदं प्रदत्तम्‌।" "सावेकाचस्तृतीयादिर्विभक्ति: इस सूत्र से यहाँ एकाचः इस पञ्चमी एकवचनान्त पद की, तृतीयादिः और विभक्तिः प्रथमा एकवचनान्त दो पदों की यहाँ अनुवृति आ रही है।","सावेकाचस्तृतीयादिर्विभक्तिः इति सूत्रात्‌ अत्र एकाचः इति पञ्चम्येकवचनान्तं पदम्‌, तृतीयादिः विभक्तिः चेति प्रथमैकवचनान्तं पदद्वयमत्र अनुवर्तते।" भू आदि तीन लोक यह अर्थ है।,भूरादिलोकत्रयमित्यर्थः। "“विशेषणं विशेष्येण बहुलम्‌"" इससे ही समास सिद्ध होने पर सत्‌, यहत्‌, परम्‌, उत्तम, उत्कृष्ट शब्दों के पूर्वनिपात नियम के लिए यह सूत्र प्रवृत्त है।",""" विशेषणं विशेष्येण बहुलम्‌ "" इत्यनेन एव समासे सिद्धे सन्महत्परमोत्तमोत्कृष्टानां शब्दानां पूर्वनिपातनियमाय इदं सूत्रम्‌ ।" अतः पदों का अन्वय इस प्रकार सम्भव होता है - चितः अन्तः उदात्तः इति।,अतः पदान्वयः इत्थं सम्भवति- चितः अन्तः उदात्तः इति। तथा उसकी उत्पत्ति भी नहीं होती है।,नापि उत्पत्तिः अस्ति। तब ब्रह्म का साक्षात्कार होने पर अज्ञानादिकार्य प्रपज्चादि संशय विपर्यय आदि का बोध होता है।,तदा ब्रह्मसाक्षात्कारे सति अज्ञानकार्याणां प्रपञ्चादीनां संशयविपर्ययादीनां च बाधः भवति। इससे अग्नि के सहयोग से यजमान सभी इच्छाओं को प्राप्त करता है।,अस्मात्‌ अग्नेः सकाशात्‌ यजमानः सर्वम्‌ अभिलषितम्‌ आसादयति। स्वकर्त्तव्यम्‌ यहाँ समास क्यों हुआ?,स्वर्तव्यम्‌ इत्यत्र कथं समासः? "अथवा मैं सन्यासी हूँ, में ब्रह्मचारी हूँ, इस प्रकार का होता है।",अथवा अहं ब्रह्मचारी अहं सन्यासी इति। अग्निहोत्र विधी में अविवाहित तथा विपत्नीक को क्या करना चाहिए?,अग्निहोत्रविधौ अविवाहितैः विपत्नीकैश्च किं किं कार्यम्‌? 9. अच्छी प्रकार से ग्रहण करता है।,९. प्रग्रहैः। प्रकारान्तर स्थानों के साक्षात्कारण से प्रामाण्य सिद्ध होता है।,प्रकारान्तरस्थानां च साक्षादेव वा प्रामाण्यं सिद्धं। अतः उन्हें अनित्यवस्तु भी कहते हैं।,अतः तानि अनित्यवस्तूनि। संहिता ब्राह्मणों में छन्द का नाम उपलब्ध होने से छन्द अङग की भी उत्पत्ति वैदिक युग में ही प्रतीत होती है।,संहिताबाह्मणेषु छन्दोनाम्नाम्‌ उपलभ्यत्वात्‌ छन्दोऽङ्गस्य अपि उत्पत्तिः वैदिकयुगे एव संवृत्तः इति प्रतीयते। "सरलार्थ - जिनकी महिमा से हिम आच्छादित पर्वत, नदियाँ और सागर उत्पन्न हुए हैं।",सरलार्थः- यस्य महिम्ना हिमवन्तः पर्वताः स्थिताः नद्यः सागराश्च उत्पन्नाः इति कथ्यन्ते। "उपनिषद्‌ अति सरल शैली में तत्त्व को बताते है, उससे उनका महत्त्व और लोकप्रिय प्रतिदिन बढ़ती है।","उपनिषद्‌ अतिसरलशैल्या तत्त्वं कथयति, तेन तासां महत्त्वं लोकप्रियत्वं च प्रतिदिनं वर्धते।" साङ्ख्य दर्शन में शब्द प्रमाण को ही श्रुति कहा है।,साङ्ख्यदर्शने शब्दप्रमाणं श्रुतिः एव। उस स्य प्रत्यय के होने पर भी सुप्‌ सिद्ध है।,तेन स्यप्रत्यये सत्यपि सुप्त्वं सिद्ध्यति। प्रेमपूर्वक कर्म करना चाहिए।,प्रेमपूर्वकं कर्म कर्तव्यम्‌। भले ही ब्रह्मसाक्षात्कार के द्वारा अज्ञान का नाश हो जाता है फिर भी प्रारब्ध के कार्यवश कुछ काल तक शरीर रुकता है।,यद्यपि अज्ञानस्य नाशः जातः ब्रह्मसाक्षात्कारेण तथापि प्रारब्धस्य कार्यवशात्‌ किञ्चित्‌ कालपर्यन्तं शरीरं तिष्ठति। जीव के प्रयाण काल में सञ्चित कर्मों फिर नूतनशरीरभोगादि के लिए उद्बुध होकर के शरीर का निर्माण करतें है।,जीवस्य प्रयाणकाले सञ्चितकर्मणां केनचित्‌ जन्मशरीरादिभोगाय उद्बुद्धं भूत्वा शरीरं निर्मीयते । यहाँ चतुर्थी प्रथमा एकवचनान्त तथा तदर्थार्थबलिहितसुखरक्षित शब्दों द्वारा तृतीया बहुवचनान्त पद है।,तत्र चतुर्थी इति प्रथमैकवचनान्तं तथा तदर्थार्थबलिहितसुखरक्षितैः इति तृतीयाबहुवचनान्तं पदम्‌। कुश इस शब्द में दो अच्‌ है।,कुश इति शब्दे अज्द्वयं वर्तते। "इसलिए जो अव्यापृत का कर्तृत्वोपचार है, वह गोण की समझा जाता है।","तस्माद्‌ अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते।" जैसे संसार में खड्ग का कोश होता है जो खड्ग को आच्छादित किये हुए रहता है।,लोके खड्गस्य कोशः यथा आच्छादयति तथैव अन्नमयादयः कोशा अपि आत्मानम्‌ आच्छादयति। अर्थात्‌ पूजनार्थं के लिए काष्ठादि शब्द से परे पूजित सुबन्त को अनुदात्त नहीं होता है।,अर्थात्‌ पूजनार्थभ्यः काष्ठादिभ्यः परं पूजितं सुबन्तम्‌ अनुदात्तं भवति इति। तिङन्त से परे गोत्रादि अनुदात्त होता है।,तिङन्तात्‌ पराणि गोत्रादीनि अनुदात्तानि भवन्ति। "इसका समाधान है घन पद घनसदृश में राम में हैं , श्यामशब्द भी श्याम गुण विशिष्ट में राम में समानाधिकरण्य है ।","समाधानं तावद्‌ घनपदं घनसदृशे रामे वर्तते, श्यामशब्दोऽपि श्यामगुणविशिष्टे रामे वर्तते इत्यस्ति सामानाधिकरण्यम्‌।" पुनः वह अग्नि किस प्रकार की है?,पुनरपि कीदृशम्‌? इतना दश को अथवा द्वादश को पूर्ण करने पर इतिथी।,इयतीनां दशानां द्वादशानां वा पूरणी इतिथी। अतः प्रकृत सूत्र से शुभस्‌ इस पद को आमन्त्रितान्त पती इस पद के अवयव के समान होता है।,अतः प्रकृतसूत्रेण शुभस्‌ इति पदम्‌ आमन्त्रितान्तस्य पती इति पदस्य अवयववत्‌ भवति। वार्तक अर्थ का समन्वय - गार्ग्यः यहाँ पर “गर्गादिभ्यो यञ्‌' इस सूत्र से यञ्‌ प्रत्यय का विधान है।,"वार्तकार्थसमन्वयः - गार्ग्यः इत्यत्र ""गर्गादिभ्यो यञ्‌' इति सूत्रेण यञ्प्रत्ययो विधीयते।" अज्ञान नाश के द्वारा अनावृत्त चेतन्य का विषय होता है।,अज्ञाननाशेन अनावृतस्य चैतन्यस्यापि विषयो भवति। सूत्र में अनक्षे इस प्रतिषेध से अक्षशब्द से धुर का समास में समासान्त नहीं होता है।,सूत्रे अनक्षे इति प्रतिषेधात्‌ अक्षशब्देन धुर्‌ इत्यस्य समासे न समासान्तः। तब “नाव्ययीभावादतोऽम्त्वपञ्चम्या” अदन्त अव्ययीभाव से परे सुप्‌ का “अव्ययादाप्सुपः” इससे लोप निषेध होता है।,"तदा ""नाव्ययीभावादतोऽम्त्वपञ्चम्या"" इत्यनेन अदन्ताद्‌ अव्ययीभावात्‌ परस्य सुपः ""अव्ययादाप्सुपः"" इत्यनेन लुको निषेधो भवति।" कारण यह है कि यदि रूप का रूप स्वीकार करें तो अनवस्थादोष हो जाएगा।,कारणं हि रूपे रूपमस्ति इति स्वीक्रियते चेत्‌ अनवस्थादोषः भविष्यति| षष्ठीतत्पुरुष समास का “षष्ठी'' यह विधायक सूत्र है।,"षष्ठीतत्पुरुषस्य ""षष्ठी"" इति विधायकं सूत्रम्‌।" फिर भी स्वतः सिद्ध स्वाभाविक मोक्ष धन के द्वारा भी प्राप्त नहीं होता है।,तथापि स्वतस्सिद्धः स्वाभाविको मोक्षो धनेनापि न लभ्यः। इनका प्रयोग ऐन्द्र व्याकरण में भी है ऐसा अनुमान किया जाता है।,एतेषां प्रयोगः ऐन्द्रव्याकरणे अपि अस्ति इति अनुमीयते। उनमें काम और मोक्ष मुख्य है काम का साक्षात कारण धर्म है।,तेषु काममोक्षौ मुख्यौ। कामस्य साक्षात्‌ कारणं धर्मः। चित्त की शुद्धि के लिए यज्ञादि अनुष्ठेय कर्मों का उल्लेख बहुत स्थानों पर परिलक्षित होता है।,चित्तशुद्धये यज्ञादीनाम्‌ अनुष्ठेयत्वेन उल्लेखः बहुत्र परिलक्ष्यते । वह ब्रह्म हम सभी के द्वारा प्राप्तव्य है।,तत्‌ ब्रह्म अस्माभिः सर्वैः प्राप्तव्यम्‌ अस्ति। यहाँ पदों का अन्वय इस प्रकार है - ऊडिदम्पदाद्यपुप्पुम्रेद्युभ्यः असर्वनामस्थाना विभक्तिः उदात्ता इति।,ततश्च अत्र पदान्वयः इत्थं भवति- ऊडिदम्पदाद्यपुप्पुम्रेद्युभ्यः असर्वनामस्थाना विभक्तिः उदात्ता इति। उससे पूर्व कोई भी पद नहीं है।,तस्मात्‌ पूर्वं किमपि पदं नास्ति। राष्ट्यि मुक्त विद्यालयी शिक्षा संस्थान उच्चतर माध्यमिक कक्षा हेतु पाठ्यक्रम भारतीय दर्शन ( 347 ) इस धरातल पर सभी जीव इष्ट ही प्राप्त करना चाहते हैं।,राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम्‌ उच्चमाध्यमिककक्षायाः पाठ्यक्रमः (द्वादशी श्रेणी) भारतीयदर्शनम्‌ (३४७) सर्वेऽपि जन्तव इष्टं लब्धुम्‌ इच्छन्ति। इसलिए यहाँ पर कहते हैं कि समाधि निदिध्यासन से व्यतिरिक्त नहीं है जिससे श्रुति का विरोध हो।,"अत्रोच्यते, न हि समाधिः निदिध्यासनाद्‌ व्यतिरिक्तः येन श्रुतिविरोधः स्यात्‌।" "विशेष ज्ञान के प्रति कारण होता है इस प्रकार से बुद्धि का विज्ञानमयत्व सिद्ध होता है, परमार्थ जो ज्ञान होता है उससे अन्य यह विज्ञान होता है।",विशेषज्ञानं प्रति कारणं भवतीत्यतः बुद्धेः विज्ञानमयत्वम्‌। परमार्थं यत्‌ ज्ञानमस्ति तस्मात्‌ अन्यत्‌ भवतीदं विज्ञानम्‌। यहाँ निपात यह संज्ञाबोधक पद है।,अत्र निपात इति संज्ञाबोधकं पदम्‌। जो यह कहा गया है की पूर्वजन्मकृतदुरित कर्मों का फल नित्यकर्म अनुष्ठान अनायदुख के रूप में भोगा जाता है तो वह भी असत्‌ है।,"यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत्‌।" जैसे - ब्राह्मण शब्द ब्रह्मसङ्घात में और वेदभाग में नपुंसक लिड्ग में होता है।,यथा- ब्राह्मणं ब्रह्मसङ्घाते वेदभागे नपुंसकम्‌। "व्याख्या - हे इन्द्र सभी आयुध में कुशल एक अद्वितीय वृत्र ने जब तुम्हारे ऊपर प्रहार किया था, उस समय तुम घोड़े की पूंछ के समान घूमकर उस प्रहार से बच गए थे।",व्याख्या- देवः दीप्यमानः सर्वायुधकुशलः एकः अद्वितीयः वृत्रः यत्‌ यदा त्वा त्वां प्रत्यहन्‌ प्रतिकूलत्वेन प्रहृतवान्‌ तत्‌ तदानीं त्वम्‌ अश्व्यो वारः अश्वसंबन्धी वालः अभवः। उससे यह सूत्र का अर्थ प्राप्त होता है - स्त्री विषय हस्वान्त का आदि अच्‌ उदात्त होता है।,तेन अयं सूत्रार्थः लभ्यते- हृस्वान्तस्य स्त्रीविषयस्य आदिः उदात्तो भवति इति। "तानि = वो पुरुष प्रथमानि = मुख्य, धर्माणि = जगद्रूपविकार धारक है, आसन्‌ = हुए या थे।","तानि= प्रथितानि, प्रथमानि= मुख्यानि, धर्माणि= जगद्रूपविकाराणां धारकाणि, आसन्‌= अभूवन्‌।" "तब सभी बीजरूप से रहते है, उस बीज से जो पुनः देवता मनुष्यादि की रचना करता है वह ही हिरण्यगर्भ अथवा प्रजापति है।","तदा सर्वं बीजरूपेण तिष्ठति, ततः बीजात्‌ यः पुनः देवतामनुष्यादि सृजति स एव हिरण्यगर्भः प्रजापतिर्वा।" यहाँ लौकिक विग्रह परिनिष्ठतः अर्थात्‌ व्याकरण से संस्कृत।,तत्र लौकिकविग्रहः परिनिष्ठितः अर्थाद्‌ व्याकरणेन संस्कृतः। इसलिए ही इनका आचरण करना चाहिए।,तस्मात्‌ एव एतेषाम्‌ आचरणं कर्तव्यम्‌। आरण्यक किन ग्रन्थों का परिशिष्ट भाग हे?,आरणयकं केषां ग्रन्थानां परिशिष्टभागः? यह आठ अध्यायों में लिखा हुआ उपनिषद्‌ है।,अष्टाध्यायसमन्विता इयमुपनिषत्‌। यहाँ पर तीन प्रकार के कर्म को जीतना चाहिए।,अत्र जेयं कर्म त्रिविधम्‌। “ये दिवि' (क.६४) यह मुखमात्र में।,'ये दिवि' (क.६४) इति मुखमात्रे। "जलसमूह विग्रह को धारण करके मित्रवरुण का अनुसरण करते है, और प्राचीन नदियों को इन दोनों के अनुग्रह से पुन प्रवाहित होते हे।","जलसमूहः विग्रहं धारयित्वा मित्रावरुणयोः अनुसरणं करोति, किञ्च पुरातनाः नद्यः एनयोः अनुग्रहात्‌ पुनः प्रवहन्ति।" यहाँ पद यह शब्द पदादिगण में पढ़े हुए होने से और उसके परे भ्याम्‌ इसकी सर्वनामस्थान संज्ञा के अभाव से प्रकृत सूत्र से उस पद्भ्याम्‌ इस पद के अन्त स्वर आकार को उदात्त होता है।,अत्र पद इति शब्दस्य पदादिगणे पाठात्‌ ततः परस्य च भ्याम्‌ इत्यस्य सर्वनामस्थानसंज्ञाभावात्‌ प्रकृतसूत्रेण तदन्तस्य पद्भ्याम्‌ इति पदस्य अन्तस्य स्वरस्य आकारस्य उदात्तत्वं विधीयते। ऋग्वेद में त्रिष्टुप्‌-छन्द का प्रयोग अधिक दिखाई देता है।,ऋग्वेदे त्रिष्ठुप्‌- छन्दसः प्रयोगः आधिक्येन दृश्यते। तब उनकी स्तुति भी उन्माद प्रलापवद्‌ ही होनी चाहिए।,तदा तद्विषये स्तुतिरपि उन्मादप्रलापवद्‌ भवेत्‌। अत: प्रकृत सूत्र से यथा के अन्त्य आकार को अनुदात्त करने का विधान है।,अतः प्रकृतसूत्रेण तदन्त्यस्य आकारस्य अनुदात्तत्वं विधीयते। जो साधनचतुष्टय से सम्पन्न है।,यश्च साधनचतुष्टयसम्पन्नः अस्ति। 8 सिद्धान्त में अवस्तु क्या है?,८. सिद्धान्ते अवस्तु किम्‌ ? इस प्रकार से कामक्रोधादि भी मन के ही विकार होते हैं।,एवं कामक्रोधादयः मनसः विकाराः भवन्ति। ब्रह्मनिष्ठ सभी कर्मों को त्याग करके केवल अद्वैत ब्रह्म में निष्ठा वाला हो इस प्रकार से वह ही ब्रह्मनिष्ठ जपनिष्ठ तथा तपोनिष्ठ हो।,ब्रह्मनिष्ठम्‌- हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः जपनिष्ठः तपोनिष्ठ इति यद्वत्‌। जो बन्धन का अनुभव नहीं करता है लेकिन अन्यों की चेष्टाओं को देखकर के अपने बन्धन का भी अनुमान लगा लेता है तथा वह भी यहाँ पर मोक्ष पथ को ग्रहण कर सकता है।,यश्च बन्धं नानुभवति परन्तु अन्येषां प्रचेष्टां दृष्ट्वा स्वबन्धम्‌ अनुमिनोति सोऽपि अत्र मोक्षपथि इति ग्रहीतुं शक्यते। 10. छः प्रकार के लिङ्ग कौन-कौन से होते हैं?,10 षड्विधानि लिङ्गानि आलोचयत। समासान्त टच्‌ प्रत्यय के विधान यह प्रवृत्त हुआ है।,समासान्तटच्प्रत्ययस्य विधानाय इदं प्रवृत्तम्‌। निरुक्तकर्ता यास्क के अनुसार इन्द्र अन्तरीक्ष स्थानीय देव है।,निरुक्तकर्तुः यास्कस्य मते इन्द्रः अन्तरीक्षस्थानीयः देवः। और यहाँ विभिन्न स्थलों में अत्यन्त आकर्षक आख्यान भी प्राप्त होते हैं।,अत्र विभिन्नेषु च स्थलेषु अत्याकर्षकाणि आख्यानकानि अपि प्राप्यन्ते। स्वस्वरूप का ब्रह्म के साथ एकीभाव हो जाता है।,स्वस्वरूपेण ब्रह्मणा साकम्‌ एकीभावः भवति। इसका अन्यन्त आश्चर्य क्या है तो कहते हैं कि बिना पूछे ही किसी का सुषुप्तिकालीन अनुभव जान जा सकता है।,अत्यन्तम्‌ आश्चर्यम्‌ एतदवस्थायाः किमिति चेत्‌ अपृष्ट्वा एव कस्यचित्‌ सुषुप्तिकालीनः अनुभवः ज्ञातुं शक्यते। सरलार्थ - बलवान बैल के समान आचरण करते हुए इन्द्र ने अपने प्रिय आहार के लिए सोम को ग्रहण किया।,सरलार्थः- बलवान्‌ वृष इव आचरन्‌ इन्द्रः स्वाहाराय स्वप्रियं पानीयं सोमं गृहीतवान्‌। कल्पना करते है अथवा समर्थन करते हैं याग प्रयोग का जहाँ।,कल्प्यते समर्थ्यते यागप्रयोगोऽत्र इति। दुःख तीन प्रकार का होता है।,त्रिविधं दुःखम्‌। "वैदिक अलङऱकारों में जो सुन्दरता, जो कुशलता और जो रचना दिखाई देती है, वह अन्यत्र नहीं प्राप्त होती है।",वैदिकेषु अलङ्कारेषु यत्सौष्ठवं यत्पाटवं यत्‌ च आर्जवं दृश्यते तद्‌ अन्यत्र न प्राप्यते। कठ संहिता में पांच खण्ड है।,कठसंहितायां पञ्च खण्डाः सन्ति। सगुणब्रह्म की उपासना के अभ्यास से मन उसी ब्रह्म में एकाग्र होने पर वह उसमें उपाधि कल्पना करने पर वह निरुपाधिक ब्रह्म भी सोपाधिक होकर प्रकट हो जाता है।,सगुणब्रह्मोपासनाभ्यासात्‌ मनसि वशीकृते ब्रह्मणि एव एकाग्रे सति तदेव परं ब्रह्म अपेतोपाधिकल्पनम्‌ अपेता उपाधिकल्पना यस्मात्‌ तन्निरुपाधिकं सत्‌ साक्षात्‌ आविर्भवति इति। और वह उक्तलक्षण लक्षित अधिकारी जननमरणात्मक चक्र की परीक्षा करके उसमें होने वाली व्याधियों का विचार करके संसारनल से संतप्त होकर के गुरु के पास जाता है।,स च उक्तलक्षणलक्षितः अधिकारी जननमरणात्मकं चक्रं परीक्ष्य तद्गतव्याध्यादिकं च विचिन्त्य संसारानलसन्तप्तः गुरुम्‌ उपसर्पति। बिभर्षि - भृ-धातु से लट्‌ प्रथमपुरुष एकवचन में।,बिभर्षि- भृ-धातोः लटि प्रथमपुरुषैकवचने। "श्रुति में इस प्रकार से कह गया है -“मा हिंस्यात्‌ सर्वा भूतानि” महाभारत में इस प्रकार से कहा गया है “ अहिंसा परमो धर्मः” इति श्रीमद्भगवद्गीता में दैवी सम्पदा के निरूपण के प्रसङ्ग में , ""अहिंसा सत्यम क्रोध"" इत्यादि श्लोक में अहिंसा को आलोचन की गयी है।","श्रुतौ आम्नायते - “मा हिंस्यात्‌ सर्वा भूतानि” इति। उच्यते हि महाभारते - “अहिंसा परमो धर्मः"" इति। श्रीमद्भगवदुगीतायां दैवीसम्पदां निरूपणप्रसङ्गे ""अहिंसासत्यमक्रोध"" इत्यादिश्लोके अहिंसा आलोचिता।" सरलार्थ - यह रुद्राध्याय का आठवाँ मन्त्र है।,सरलार्थः - अयं रुद्राध्यायस्य अष्टमो मन्त्रः। आदित्यवर्ण- आदित्यस्य वर्ण इव वर्णो यस्य स आदित्यवर्णः अर्थात्‌ स्वयं प्रकाश स्वरूप।,आदित्यवर्ण- आदित्यस्य वर्ण इव वर्णो यस्य स आदित्यवर्णः स्वयं प्रकाश इत्यर्थः। उससे पचत्‌ ङीप्‌ होता है।,तेन पचत्‌ ङीप्‌ इति भवति। यह अवभृथ-इष्टि ही अग्निष्टोम का अन्तिम अनुष्ठान है।,इयम्‌ अवभृथ-इष्टिः एव अग्निष्टोमस्य अन्तिमम्‌ अनुष्ठानम्‌। परन्तु ऋग्वेद के द्वारा विधीयमान अनुष्ठान तो दृढ ही होता है।,परन्तु ऋग्वेदेन विधीयमानम्‌ अनुष्ठानं तु दृढमेव भवति। 11.निगृहीत मन का श्रवणादि में तथा तदनुगुण विषय में समाधि समाधान है।,११. निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम्‌। इस प्रकार से एक ही जन्म में प्रारब्धों का क्षय होता है तथा नूतन संचित की उत्पत्ति होती है।,"इत्थम्‌ एकस्मिन्‌ जन्मनि प्रारब्धक्षयः भवति, नूतनसंचितस्य च उत्पत्तिः भवति।" गिरिष्ठाः - गिरिशब्द से स्था गतिनिवृत्तौ इस धातु से क्विपप्रत्यय करने पर गिरिष्ठाः यह रूप हुआ।,गिरिष्ठाः - गिरिशब्दात्‌ स्था गतिनिवृत्तौ इति धातोः क्विपि प्रत्यये गिरिष्ठाः इति रूपम्‌। शमादि के ज्ञान के लिए एक उदाहरण प्रस्तुत किया जाता है।,शमादीनां बोधाय उदाहरणमेकं प्रस्तूयते। गति अर्थवाले लोट्‌ युक्त लोडन्त पद को कैसे अनुदात्त नहीं हुआ?,गत्यर्थलोटा युक्तं लोडन्तं कथं नानुदात्तम्‌। “चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः'” इस सूत्र का अर्थ क्या हैं?,"""चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः"" इति सूत्रस्यार्थः कः?" "नासदीय सूक्त के विषय में आलोचकों का मत है कि, जो यह सूक्त ऋग्वेद के ऋषियों की अलौकिक चिन्तन धारा का मौलिक-परिचय देता है।","नासदीयसूक्त-विषये आलोचकानां मतमस्ति, यदिदं सूक्तं ऋग्वेदीयानाम्‌ ऋषीणाम्‌ अलौकिकचिन्तनधारायाः मौलिक-परिचायकम्‌ अस्ति।" देव कैसे अमर हुए?,देवाः कथं अमरा बभूवुः? पशु पक्षी आदि की तिर्यग्‌ योनि केवल भोगों को भोगने के लिए ही होती है।,पशुपक्षिणां तिर्यग्योनिः केवलं भोगयोनिः भवति। "शान्ति कर्म का सम्बद्ध होने से अथर्व का सम्बन्ध श्रौतयाग के प्रारम्भ से ही है, बाद में आभिचारिक कर्म के साथ उसका सम्बन्धवश होने से राजा के पुरोहित वर्गो के लिए यह वेद बहुत उपयोगी हुआ।","शान्तिकर्मणा सम्बद्धत्वेन अथर्वस्य सम्बन्धः श्रौतयागस्य प्रारम्भादेव अस्ति, पश्चाद्‌ आभिचारिककर्मणा सह तस्य सम्बन्धवशात्‌ राज्ञः पुरोहितवर्गेभ्यो वेदः अयम्‌ अतीव उपयोगी अभवत्‌।" मित्रवरुणबिना किसी संकट के सुखप्रदान करने में समर्थ है।,मित्रावरुणौ निरवच्छिन्नस्य निरतिशयस्य च सुखस्य प्रदाने समर्थौ। हूयते - हु दानादयोः इस अर्थ कौ धातु से कर्म में रूप है (प्रथमपुरुष एकवचनका यह रूप है)।,हूयते - हु दानादयोः इत्यर्थकात्‌ धातोः कर्मणि रूपम्‌ (प्रथमपुरुषस्य एकवचने रूपम्‌ इदम्‌)। "“तमेव विदित्वातिमृत्युमेति”, “तं त्वौपनिषदं पुरुषं पृच्छामि” इत्यादि श्रुतियों में यह जाना जाता है कि उपनिषद्‌ प्रतिपादित ब्रह्म के ज्ञान से ही मुक्ति होती है।","“तमेव विदित्वातिमृत्युमेति”, “तं त्वौपनिषदं पुरुषं पृच्छामि” इत्यादिश्रुतिषु ज्ञायते यद्‌ उपनिषत्प्रतिपादितस्य ब्रह्मणः ज्ञानादेव मुक्तिर्भवति इति।" और उसके लिए कौन से साधनों की आवश्यकता है।,कानि च साधनानि तदर्थम्‌ अपेक्ष्यन्ते। अद्वैत ब्रह्माकाराकारिता चित्तवृत्ति होती है।,अद्वैतब्रह्माकाराकारिता चित्तवृत्तिश्च विद्यते। इस प्रकार मनुष्यों के भेद का कारणही उसका मन ही है।,एवं मानवेषु भेदस्य कारणं हि तेषां मनः एव। वर्षा का सम्पादन करने वाला गवामयन नामक यज्ञ का जो अन्तिम दिन अथवा उसके समीप दिन में (पूर्वदिन) है।,वर्षावधौ सम्पाद्यमानस्य गवामयननामकयज्ञस्य यः अन्तिमदिवसः तस्य समीपदिवसे पूर्वदिवसे वा। बहुव्रीहि समास में “समासान्ताः” अधिकृत कुछ समासान्त प्रत्ययों का विधान है।,"बहुव्रीहिसमासे ""समासान्ताः"" इत्यधिकृत्य केचन समासान्ताः प्रत्यया विधीयन्ते ।" यह सूत्र पूर्वसृत्र का अपवादभूत सूत्र है।,पूर्वसूत्रस्यापवादभूतमिदं सूत्रम्‌ । और भी ताकिको की युक्ति भी यहाँ निराकृत की है।,अपि च तार्किकाणां युक्तयोऽपि अत्र निराकृताः सन्ति। “कर्मणि च'' इस सूत्र का क्या अर्थ हैं।,"""कर्मणि च"" इति सूत्रस्यार्थः कः?" पंद्रहवे अध्याय में आचार्य का वंश वर्णन है।,पञ्चदशतमाध्याये आचार्यस्य वंशवर्णनमस्ति। यजु शब्द की व्याख्या समय-समय के अनुसार अलग- अलग प्रतीत होती है परन्तु फिर भी उनमें एक ही लक्षण के प्रति सङ्केत प्राप्त होते हैं।,यजुःशब्दस्य व्याख्याः आपातदृष्ट्या भिन्नाः प्रतीता भवन्ति चेदपि तासु एकमेव लक्षणं प्रति सङ्केतः प्राप्यते। "और वहाँ पर तृण धान्यानाम्‌ यह षष्ठी बहुवचनान्त पद है, च यह अव्यय पद है, और द्वयषषाम्‌ यह षष्ठी बहुवचनान्त पद है।","तत्र च तृणधान्यानाम्‌ इति षष्ठीबहुवचनान्तं पदम्‌, च इति अव्ययपदम्‌, दुव्यषषाम्‌ इति च षष्ठीबहुवचनान्तं पदम्‌।" इसी प्रकार मन भी प्राणियों के शरीर को चलाता है।,एवमेव मनः अपि प्राणिनां शरीरं परिचालयति। अष्टाङ्ग योगों का परिचय दीजिए।,अष्टाङ्गानां परिचयः प्रदीयताम्‌। "कुछ लोग कहते हैं की एकबार श्रुत सृष्टा का दो सृजित पदार्थों से सम्बन्ध नहीं हो सकता है, इस प्रकार जो यह कहा गया है यह भी सङ्गत नहीं है।","किञ्च, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धो न सम्भवतीति यदुक्तं तन्न सङ्गतम्‌।" तत्त्वमसि आदि के ज्ञान के द्वारा जीव अज्ञान का विनाश करके अपने स्वरूप को प्राप्त करता है।,तत्त्वमस्यादिजन्यज्ञानेन जीवः अज्ञानं विनाशयित्वा स्वस्वरूपमाप्नोति। यह प्रश्‍न उठने पर कह सकते हैं कि सभी देवों के गुणसाम्य से।,इति चेत्‌ वक्तुं शक्यते यत्‌ सर्वेषां देवानां गुणसाम्यात्‌। “न हतः अहतः” इति नजूतत्पुरुषसमास।,"""न हतः अहतः"" इति नञ्तत्पुरुषसमासः।" (गी.भा. तृतीयाध्याये उपोद्घातः) नैमित्तिक कर्म पुत्रजन्मादि अनुबन्ध जातेष्ट्यादि होते हैं।,(गी.भा.तृतीयाध्याये उपोद्धातः) नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि कर्माणि। इसलिए घटादि वृत्तिविषय और फलविषय होते है।,अतो घटादयः वृत्तिविषयाः फलविषयाः च भवन्ति। देवताद्वन्द्वे यह सप्तमी एकवचनान्त पद है।,देवताद्वन्द्वे इति सप्तम्येकवचनान्तं पदम्‌। दो सुबन्तों का समास होता है।,द्वयोः सुबन्तयोः समासः भवति। अत मन्त्रो का यह ही अर्थ है ऐसा निर्णय करना अत्यन्त कठिन है।,अतः मन्त्राणाम्‌ अयमेवार्थ इति निर्णयः सुदुष्कर एव। 17 जीव का भोगायतन क्या होता है?,१७.जीवस्य भोगायतनं किम्‌? “प्रत्ययग्रहणे तदत्ता ग्राह्याः इस परिभाषा से यहाँ सप्तमी तदन्तविधि में सप्तम्यन्त सुबन्त प्राप्त होता है।,"""प्रत्ययग्रहणे तदन्ता ग्राह्याः"" इति परिभाषया सप्तमीत्यत्र तदन्तविधौ सप्तम्यन्तं सुबन्तम्‌ इति लभ्यते।" "यहाँ “प्राक्‍कडारात्समासः'', “सहसुपा'', “तत्पुरुषः” ये अधिकृत हैं।","""प्राक्कडारात्समासः"", ""सह सुपा"", ""तत्पुरुषः"" इत्येतानि अधिक्रियन्ते।" क्योंकि वस्तुतः आत्मा का आवरण नहीं होता है।,", नतु वस्तुतः आवरणं तत्र विवक्षितम्‌ ।" "वे कौन देव है, वो यहां बताया गया है।",के ते देवा इत्यत्र आह। इसलिए उस स्थल पर बाधित अर्थ के दोष का अवकाश नहीं है।,अत एव तस्मिन्‌ स्थले बाधितार्थदोषस्य अवकाशो नास्ति। उससे देवता स्वरूप तथा बीजभूत हिरण्यगर्भ नूतन सृष्टि के लिए आविर्भूत हुए।,तस्मात्‌ देवतास्वरूपः तथा बीजभूतः हिरण्यगर्भः नूतनसृष्ट्यर्थं आविर्बभूव। तथा धन देने वाली ज्ञान वाली एवं यज्ञोपयोगी वस्तुओं में सर्वोत्तम हूँ।,तथा वसूनां धनानां सङ्गमनी सङ्गमयित्र्युपासदेवीसूक्तम्कानां प्रापयित्री। तथा धर्म के कारण वेदादिविहित काम्य कर्म होते हैं।,धर्मस्य कारणं वेदादिविहितानि काम्यकर्माणि। "उस जल प्रलय से समस्त प्राणि विनाश को प्राप्त हुए, केबल मनु ही वहाँ शेष बचे थे।","तेन प्लावनेन समस्ताः प्राणिनः परिप्लुताः, केवलं मनुः एव तत्र अवशिष्टः आसीत्।" और वह आकाश का बाज है।,स च नभसः श्येनः। "उदात्त अनुदात्त आदि अच्‌ को ही सम्भव होते हैं, अतः अन्तिम अच्‌ यह अर्थ प्राप्त होता है।",उदात्तानुदात्तादिकम्‌ अचः एव सम्भवन्ति अतः अन्तः अच्‌ इति लभ्यते। निर्विकल्पक समाधि के लिए कोई योग्यता अपेक्षित होती है।,निर्विकल्पकसमाधेः समुदयार्थं काचिद्‌ योग्यता अपेक्षते। प्राचीन रोम के क्यास्टर तथा पोलुक्स्‌ जिस प्रकार युगल है वैसे ही अश्विन देव भी युगल रूप में स्वीकृत है।,"प्राचीनरोमस्य क्यास्टर्‌ तथा पोलुक्स्‌ इत्येतौ यथा युगलौ, तद्वद्‌ अश्विनदेवः अपि युगलरूपेण स्वीकृतः।" इसलिए कारणों का अधिष्ठान जो चेतनवान उसका क्या विशेषण हे इस प्रकार का जिज्ञासु का प्रश्‍न है।,अतः करणानाम्‌ अधिष्ठाता यश्चेतनावान्‌ स किं विशेषणम्‌ इति जिज्ञासोः प्रश्नः। विममे इसका क्या अर्थ है?,विममे इत्यस्य कः अर्थः? "अन्वय का अर्थ - कपर्दिनः - जटाधारी, धनुः -धनुष, विज्यं - प्रत्यंचा से रहित, बाणवान्‌ -बाण से युक्त हो, विशल्यः - बाण के अग्रभाग से रहित हो, उत - अथवा, अस्य या: इषवः - इसके जो बाण हैं वे, अनेशन्‌ - नष्ट हो जावें, अस्य निषडगधिः - बाणादि कोष खाली न हो।","अन्वयार्थः- कपर्दिनः - जटाधारिनः, धनुः - धनुष्‌, विज्यं -ज्यारहितं, बाणवान्‌ - बाणेन युक्तो भवतु, विशल्यः - बाणरहितः, उत - अथवा, अस्य याः इषवः - एतस्य याः बाणाः सन्ति ताः, अनेशन्‌ - नष्टीभवन्तु।" (कर्मधारय और कर्मधारय और जातीय और देशीय कर्मधारय जातीया: उनमें कर्मधारय जातीय देशों में इत्तरेतर द्वन्द्व समास है।,कर्मधारयश्च जातीयश्च देशीयश्च कर्मधारयजातीयदेशीयास्तेषु कर्मधारयजातीयदेशीयेषु इति इतरेतरद्वन्द्वसमासः। पराङ्गवत्‌ यह प्रथमान्त समास पद है।,पराङ्गवत्‌ इति प्रथमान्तं समस्तं पदम्‌। ऐतरेयब्राह्मण में अग्निः सर्वाः देवताः इस मन्त्रांश से अग्नि को सभी प्रकार के देवों से युक्त प्रतिपादित किया गया है।,ऐतरेयब्राह्मणे अग्निः सर्वाः देवताः इति मन्त्रांशेन अग्नेः सर्वदेवमयत्वं प्रतिपादितम्‌। 7. उदान कण्ठ स्थानीय ऊर्ध्वगमन करने वाली वायु होती है।,७.उदानो नाम कण्ठस्थानीयः ऊरदुर्ध्वगमनवान्‌ उत्क्रमणवायुः। पूर्व जन्मों में किए गए कर्म फलोन्मुख होकर धर्म तथा अधर्म के फलोपभोग ही होते हैं।,पूर्वजन्मसु कृतस्य कर्मणः फलोन्मुखयोः धर्माधर्मयोः फलोपभोगः एव भवति। इसलिए श्रुतियों में कहा हे जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्गो एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः इति।,तथा च श्रुतिः जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्गो एकोनविंशतिमुखः स्थूलभुग्वेश्वानरः प्रथमः पादः इति। जिनका व्यावहारिक जीवन में प्रयोग से सभी जातियाँ फिर से जीवित हो सकती हैं।,येषां व्यावहारिकजीवने प्रयोगेण सम्पूर्णा जातिरुज्जीविता स्यात्‌। 84. “नपुंसकादन्यतरस्याम्‌'' इस सूत्र का क्या उदाहरण है?,"८४. ""नपुंसकादन्यतरस्याम्‌"" इत्यस्य सूत्रस्य किम्‌ उदाहरणम्‌?" आचार्य वररुचि ने व्याकरण शास्त्र की महानता का गान किया जब उसके अध्ययन के पांच प्रयोजन का प्रतिपादन किया तब महर्षि पतञ्जलि ने उस अध्ययन के लिए तेरह प्रयोजन बताते हैं।,आचार्यवररुचिः व्याकरणशास्त्रस्य महनीयतां गायन्‌ यदा तस्य अध्ययनस्य पञ्च प्रयोजनानि प्रतिपादयति तदा महर्षिः पतञ्जलिः तदध्ययनस्य प्रयोजनानि त्रयोदश इति वदति। इस प्रकार स्वल्प प्रयास से ही लोगों का महान्‌ उपकार होता है।,एवं प्रकारेण अल्पप्रयासेनैव जनानां महान्‌ उपकारः साध्यते। इसी प्रकार से जितात्मा तथा प्रशान्त जिसका अन्तः करण होता है वह प्रशान्तात्मा कहलाता है।,एवं जितात्मा प्रशान्तं च अन्तःकरणं यस्य स प्रशान्तात्मा। शाकपार्थिवादीनां सिद्धि में दो बार समास होता है।,शाकपार्थिवादीनां सिद्धौ वारद्वयं समासः भवति । नदियां बन्धन रहित होती हुई अच्छी प्रकार से बहे।,नद्यः बन्धनरहिताः सन्तः सम्मुखभागं प्रवहन्तु । "इस उपनिषद्‌ में संहिता, पदक्रम, पाठों का वर्णन तथा स्वर व्यञ्जन आदि स्वरूप का भी विवेचन है।",अस्याम्‌ उपनिषदि संहिता-पदक्रमपाठानां वर्णनं तथा स्वरव्यञ्जनादिस्वरूपस्य च विवेचनमस्ति। 30. प्राणायाम की प्रतिष्ठा होने पर ज्ञान के आवरण क्लेश कर्म धर्म आदि का क्षय होता है।,३०. प्राणायामप्रतिष्ठायां ज्ञानावरकाणां क्लेशकर्माधर्मादीनां क्षयो भवति। अत्रेदं बोध्यम्‌-( यहाँ यह ज्ञान होना चाहिए) समास उन दो पदों के मध्य ही होता है उन दो पदों के अर्थों के मध्य परस्पर सम्बन्ध होता है।,अत्रेदं बोध्यम्‌ - समासः तयोः पदयोः मध्ये एव भवति ययोः पदयोः अर्थयोः मध्ये परस्परं सम्बन्धः भवति। "क्र.सं. मुख्यबिन्दवः स्वाध्यायाय भाराशः 1 अध्यायः-1 सांख्यदर्शनम्‌- 36 12 पाठः-1 प्रकृतिपुरुषपरिचयः- सांख्यपदस्यार्थः, सांख्याचार्याः, तद्ग्रन्थाः, सांख्यतत्त्वानां सामान्यपरिचयः, पुरुषः, बन्धः, मोक्षः पाठः:-2 प्रकृतिपुरुषपरिचयः- प्रकृतिः।","क्र.सं. मुख्यबिन्दवः होराः स्वाध्यायाय भारांशः । (अङ्काः) १ अध्यायः- १ सांख्यदर्शनम्‌- ३६ १२ प्रकृतिपुरुषपरिचयः- सांख्यपदस्यार्थः, सांख्याचार्याः, तद्ग्रन्थाः,श्म | - १ . .य सामान्यपरिचयः, पुरुषः, बन्धः, मोक्षः प्रकृतिपुरुषपरिचयः- प्रकृतिः।" सूत्र व्याख्या-पाणिनीय सूत्रों में यह विधायक सूत्र है।,सूत्रव्याख्या - पाणिनीयसूत्रेषु इदं विधायकम्‌। शिक्षा का साहित्य पर्याप्त रूप से विशाल है।,शिक्षायाः साहित्यं पर्याप्तरूपेण विशालम्‌ अस्ति। घट ज्ञान के बाद किसी को कोई सन्देह नहीं होता है की घट है अथवा नहीं।,न हि घटज्ञानादनन्तरं कस्यचित्‌ सन्देहो भवति - घटः अस्ति न वेति। ब्रह्म ज्ञान के द्वारा इस आवरण का नाश होता है।,ब्रह्मज्ञानेन अज्ञाननाशः भवति। सर्वस्तरीय मानवों की आध्यात्मिक अभ्युन्नति तथा उनके मानवों की आध्यात्मिक अभ्युन्नति ही उनके दर्शन का लक्ष्य था।,सर्वस्तरीयमानवानाम्‌ आध्यात्मिकी अभ्युन्नतिः तदीयदर्शनस्य लक्ष्यम्‌ । सरलार्थ जो लौकिक तथा वैदिक व्यवहारों में अभ्रान्त जो जीव होता है।,सरलार्थः - यः लौकिकवैदिकव्यवहारेषु अभ्रान्तो यो जीवः भवति । जिसकी छाया जन्म व मृत्यु के सदृश है।,यस्य छाया जन्ममृत्युसदृशा। अयक्ष्मा इसका अर्थ लिखो।,अयक्ष्मा इत्यस्य अर्थं लिखत? "3. श्रोत्र, चक्षु, जह्वा, घ्राण, इस प्रकार से ये पाँच ज्ञानेन्द्रियां हैं ध्यान दें: 4 वाक्‌, पाणि, पाद, पायु तथा उपस्थ ये पाँच कर्मेन्द्रियां कहलाती है।","३.श्रोत्रं, चक्षुः, त्वक्‌, जिह्वा, घ्राणं च इति पञ्च ज्ञानेन्द्रियाणि। ४.वाक्‌, पाणिः, पादः, पायुः, उपस्थः चेति पञ्च कर्मेन्द्रियाणि।" स्थूल जाग्रत के भान के समान ही कारण शरीर का सुषुप्ति में ही सम्यक्‌ भान होता है।,स्थूलस्य जाग्रत्कालभानवत्‌ कारणशरीरस्य सुषुप्तौ एव सम्यक्‌ भानमस्ति। अब कहते है कि सैन्धवशब्द का अश्वबोधसामर्थ्य होने पर भी उसने लवण का ही बोध क्यों करवाया।,ननु सैन्धवशब्दस्य अश्वबोधनसामर्थ्यसत्त्वे अपि कथं स लवणम्‌ एव बोधयति इति । वैसे ही महान्‌ पुण्य के प्रताप से प्राप्त देवशरीर की भी स्थिति होती है।,तथैव महता पुण्यप्रतापेन लब्धस्य देवशरीरस्यापि स्थितिः वर्तते। मल पाप होता है।,मलो हि पापम्‌। उसके बाद सामवेद संहिता की आलोचना करेंगे।,अनन्तरं सामवेदसंहिता आलोचयिष्यते। “प्रत्ययस्य लुक्श्लुलुपः” इस सूत्र के अनुसार प्रत्यय की अदर्शनलुक्‌ संज्ञा होती है।,"""प्रत्ययस्य लुक्श्लुलुपः"" इति सूत्रानुसारेण प्रत्ययस्यादर्शनं लुक्‌-संज्ञं भवति।" "शास्त्रों में कहा गया है की शुकदेव, वामदेव, जनक आदि महापुरुष जीवन्मुक्त थे।",शास्त्रैः उच्यते यत्‌ शुकदेवः वामदेवः जनकः इत्यादयः महापुरुषाः जीवन्मुक्ताः आसन्‌। इसके बाद ““कु'' का समास शास्त्र में प्रथमानिर्दिष्ट की उपसर्जन संज्ञा होने पर “उपसर्जनं पूर्वम्‌'' इससे पूर्व निपात होने पर कु पुरुष सु स्थिति होती है समुदाय की समास संज्ञक के प्रातिपदिकत्व से “सुपो धातु प्रातिपदिकयोः'' इससे प्रातिपदिक अवयव के सुप्‌ के सु प्रत्यय का लोप होने पर निष्पन्न कुपुरुष इस प्रातिपदिक से सु प्रत्यय का प्रक्रिया कार्य में कुपुरुषः रूप होता है।,"ततः कु इत्यस्य समासशास्त्रे प्रथमानिर्दिष्टस्योपसर्जनसंज्ञायाम्‌ "" उपसर्जनं पूर्वम्‌ "" इत्यनेन पूर्वनिपाते कु पुरुष सु इति भवति । समुदायस्य समाससंज्ञकस्य प्रातिपदिकत्वात्‌ ततः "" सुपो धातुप्रातिपदिकयोः "" इत्यनेन प्रातिपदिकावयवस्य सुपः सोः लुकि निष्पन्नात्‌ कुपुरुष इत्यस्मात्‌ प्रातिपदिकात्‌ सौ प्रक्रियाकार्ये कुपुरुषः इति रूपम्‌ ।" आत्मभिन्न वस्तुओं में सुख होता ही नहीं है केवल दुःख ही होता है।,आत्मभिन्नेषु वस्तुषु सुखं नास्ति दुःखमेव वर्तते। इन श्लोकों में उच्चारण विधि सम्बद्ध विषयों का संक्षिप्त किन्तु उपयोगी विवरण दिया हुआ है।,एतेषु श्लोकेषु उच्चारणविधिसम्बद्धानां विषयाणां संक्षिप्तं किञ्च उपादेयं विवरणं प्रदत्तम्‌ अस्ति। जो भेद का व्यावर्तक है वह विशेष कहलाता है।,यत्‌ भेदस्य व्यावर्तकं तत्‌ विशेषणम्‌। (क) श्रवण (ख) मनन (ग) निदिध्यासन (घ) विवेक 5. विपरीत भावना का निवर्तक क्या होता है?,(क) श्रवणम्‌ (ख) मननम्‌ (ग) निदिध्यासनम्‌ (घ) विवेकः 4. विपरीतभावनाया निवर्तकं किम्‌। सायणभाष्यम्‌ - इस प्रतीत होते हुए पुरुष को पुरि शेते इति पुरुषः।,सायणभाष्यम्‌- एवं प्रतीयमानं पुरुषं पुरि शेते इति पुरुषः तम्‌। """धर्मादिष्वनियमः"" ""अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे"", ""ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्यण"" ""लघ्वक्षरं पूर्वम्‌"" ""अभ्यर्हितं च"", ""वर्णानामानुपूर्व्यण"", ""भ्रातुर्ज्यायसः"" इत्यादि पूर्वपर निपात बोधक वार्तिक है।","""धर्मादिष्वनियमः"" ""अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे"", ""ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्यण"" ""लघ्वक्षरं पूर्वम्‌"" ""अभ्यर्हितं च"", ""वर्णानामानुपूर्व्यण"" ""भ्रातुर्ज्यायसः"" इत्यादीनि पूर्वपरनिपातबोधकानि वार्तिकानि सन्ति।" और इसके बाद समास के “कृत्तद्धितसमासाश्च'' इस सूत्र से प्रातिपदिक संज्ञा होती है।,"ततश्च समासस्य ""कृत्तद्धितसमासाश्च"" इति सूत्रेण प्रातिपदिकसंज्ञा भवति।" जिस प्रकार बाज पक्षी भय से रहित होकर दूर तक जाता है उसी प्रकार तुमने वृत्र को मारकर निडर होकर के निन्यानवें नदियों के पार चले गये।,भयं प्राप्य त्वं नवनवतीनां नदीनां पारं जगाम श्येनविहगस्य भयम्‌ इव। इस सूत्र में दो ही पद हैं - दिवः और झलू्‌।,"अस्मिन्‌ सूत्रे द्वे एव पदे स्तः- दिवः इति, झल्‌ इति।" क्योंकि यहां लोमादिक नहीं है।,यतो हि तत्र लोमादिकं नास्ति। "रात अपने प्रभाव से प्रकाश को ढक लेता है वह दोषावस्ता, ऋकारान्त शब्द है।","रात्रौ स्वेन ज्योतिषा तमसम्‌ आच्छादयति स दोषावस्ता, ऋकारान्तः शब्दः।" सरलार्थ - इस मन्त्र में पासरों के प्रति कहते है की हे पासों तम्हारे समूह के प्रधान अथवा राजा को मैं उसके लिए नमस्कार करता हूँ।,सरलार्थः - अस्मिन्‌ मन्त्रे अक्षान्‌ प्रति उच्यते यत्‌ हे अक्षाः युष्माकम्‌ एकः महान्‌ गणः अस्ति । तत्र यः प्रधानः तम्‌ अहं नमस्करोमि । इस प्रकार से श्रुतियों में परस्पर विप्रतिषेध पाया जाता है कहीं पर तो तेज प्रमुख सृष्टि मानी गयी है तो कहीं पर आकाश प्रमुख सृष्टि को माना है।,"ननु तर्हि प्राप्नोति श्रुत्योर्विप्रतिषेधः -- क्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेति।" इसलिए जाना जाता है कि जो ब्रह्म में जगत्‌ जन्मादि कारणत्व होता है।,अतः ज्ञायते यत्‌ ब्रह्मणि जगज्जन्मादिकारणत्वम्‌ अस्ति। लेकिन सामान्य व्यक्ति के द्वारा उस प्रकार का अनुभव सम्भव नहीं होता है।,परन्तु न सामान्येन जनेन तादृशः अनुभवः सम्भवति। निरुक्तकार यास्क के मत में वेद के देव स्थान भेद और काल भेद से तीन प्रकार में विभक्त है।,निरुक्तकारस्य यास्कस्य मतेन वेदस्य देवाः स्थानभेदेन कालभेदेन च त्रिषु प्रकारेषु विभज्यन्ते। भले ही सभी वेदान्त सम्प्रदाय उपनिषद्‌ को प्रमाणत्व के रूप में स्वीकार करतें है फिर भी उपनिषदों में उनका सूक्ष्म रूप भेद होता है।,"यद्यपि सर्वे एव वेदान्तसम्प्रदायाः उपनिषदः प्रमाणत्वेन स्वीकुर्वन्ति, तथापि उपनिषद्व्याख्यानेषु तेषाम्‌ अस्ति सूक्षाः भेदाः।" और श्लोक भी है - “मृगयाक्षः सुरापानं दिवास्वप्नः स्त्रियो मदः।,तथा च श्लोकः - ' मृगयाक्षः सुरापानं दिवास्वप्नः स्त्रियो मदः । सोपाधिक ब्रह्म के ज्ञान के द्वारा निरूपाधिक दुर्विज्ञेय ब्रह्म का ज्ञान हो जाता है इस कारण से पञ्चकोश कल्पित किये गये है।,सोपाधिकब्रह्मज्ञानेनैव निरुपाधिकस्य दुर्विज्ञेयस्य ज्ञानं भवतीति कारणात्‌ पञ्चकोशाः कल्पिताः। इसलिए कर्मशील बुद्धिमान और मेधावी मन के द्वारा ही यज्ञादि कर्म करते हैं।,अतः कर्मवन्तः धीमन्तः मेधाविनः मनसा यज्ञादि कर्म कुर्वन्ति। जीवगत नानात्व के रूप में भासमान अज्ञान समष्टि के अभिप्राय से एक ही होता है।,जीवगतं नानात्वेन भासमानम्‌ अज्ञानं समष्ट्यभिप्रायेण एकं भवति। ऋन्नोभ्य: यह पद समस्त है।,ऋन्नेभ्यः इति पदं समस्तं वर्तते। "ग्राम्याः - ग्रामशब्द से यत्प्रत्यय, उसे प्रथमाबहुवचन में यह रूप बनता है।","ग्राम्याः- ग्रामशब्दात्‌ यत्प्रत्ययः, ततःप्रथमाबहुवचनम्‌।" बहु युक्तिजाल भी विस्तीर्ण होता है।,बहुयुक्तिजालमपि विस्तीर्णमस्ति। सुब्रह्मण्य नाम यजुर्वेद के मन्त्र विशेष में यह अर्थ है।,सुब्रह्मण्यनामके यजुर्वेदस्य मन्त्रविशेषे इत्यर्थः। शुक्ल यजुर्वेद में वर्णित विषय के समान ही इसके विषय हैं।,शुक्लयजुर्वेदे वर्णितविषयाः इव अस्याः विषयाः सन्ति। उभे वनस्पत्यादिषु युगपत्‌ इस सूत्र से उभे इस प्रथमा द्विवचनान्त पद की और युगपत्‌ इस प्रथमा एकवचनान्त पद की अनुवृति है।,उभे वनस्पत्यादिषु युगपत्‌ इति इति सूत्रात्‌ उभे इति प्रथमाद्विवचनान्तं पदं युगपत्‌ इति प्रथमैकवचनान्तं पदम्‌ अनुवर्तते। "वेदान्त के अधिकारी, विषय, सम्बन्ध तथा प्रयोजन भेद से चार प्रकार के अनुबन्ध होते है।",वेदान्तस्य अधिकारि-विषय-सम्बन्ध-प्रयोजनभेदात्‌ चत्वारोऽनुबन्धाः। अतिमालः यहाँ पर अति अतिक्रान्तार्थ बोधक है।,अतिमालः इत्यत्र अति इति अतिक्रान्तार्थबोधकम्‌। उषादेवी अपने प्रकाश को कैसे फैलाती है?,उषादेवी स्वप्रकाशं कथं प्रसारयति? इसलिए भाष्य में कहा है तस्मात्‌ किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यत इति।,तथाहि भाष्यम्‌ -तस्मात्‌ किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यत इति। जैसे-अधिहरि।,यथा- अधिहरि। सामवेद संहिता साहित्य चारों संहिताओ में साम संहिता परम गौरव शालिनी है।,चतसृष्वपि संहितासु सामसंहिता परमगौरवशालिनी वर्त्तते। अनुदात्तम्‌ इस प्रथमान्त की अनुवृति है।,अनुदात्तम्‌ इति प्रथमान्तम्‌ अनुवर्तते। बाघ का स्वप्न देखा यह उसका समाधान होता है।,व्याघ्रस्य इति समाधानम्‌ । 3. प्रमाणगता असम्भावना के द्वारा निवर्तक क्या होता है?,3. प्रमाणगतासम्भावनाया निवर्तकं किम्‌। "37. कर्मधारयसंज्ञा, “तत्पुरुषः समानाधिकरणः कर्मधारयः'' इस सूत्र से होता है।","३९. कर्मधारयसंज्ञा ""तत्पुरुषः समानाधिकरणः कर्मधारयः"" इति सूत्रेण भवति।" मन्त्र को छोड़कर देवों की पृथक्‌ सत्ता नहीं है।,मन्त्रं व्यतिरिच्य नास्ति देवानां पृथक्‌ सत्ता। उन्होंने कहा की वेद ईश्वर का वचन है।,तेन उक्तं यत्‌ वेदः ईश्वरस्य वचनम्‌। यहाँ पञ्चमी के षष्ठी एकवचनान्त को रत्तोक आदि से पञ्चमी बहुवचनान्त पद है।,तत्र पञ्चम्याः इति षष्ठ्येकवचनान्तं स्तोकादिभ्यः इति पञ्चमीबहुवचनान्तं पदम्‌। इन उपनिषदों में प्राय बारह उपनिषद्‌ प्राचीन और विस्तृत विषय का प्रतिपादन करते है।,एतासु उपनिषत्सु प्रायेण द्वादश उपनिषदः प्राचीनाः विशदतया च विषयं प्रतिपादयन्ति। शार्ङ्गरवादि का शार्ङ्गरवादिगण पठित से अर्थ है।,शार्ङ्गरवादेः इत्यस्य च शार्ङ्गरवादि गणपठितात्‌ इत्यर्थः। "जिस न्याय में इस प्रकार से कहा गया है, ' वैशेष्यात्तु तद्वादस्तद्वादः' इस प्रकार से।",तथाहि न्यायो - 'वैशेष्यात्तु तद्वादस्तद्वादः' इति। प्रतिक्षण बदलने वाले होते हैं।,प्रतिक्षणं प्रध्वंसिनः सन्ति। हमको पवित्र करो।,अस्मान्‌ पवित्रीकुरु। अर्थात्‌ इस संसार में कुछ भी अकृत अर्थात्‌ नित्यपदार्थ नहीं है।,अर्थात्‌ इह संसारे नास्ति कश्चिदपि अकृतः अर्थात्‌ नित्यः पदार्थः। 4 लय होने पर योगी को क्या करना चाहिए?,४. लये सति योगिनः किं कर्तव्यम्‌? "इस सूत्र में अङ्गुडोदकवकवशानां छन्दस्यन्तः इस सूत्र से अन्तः इस प्रथमा एकवचनान्त पद की, फिषोऽन्त उदात्तः इस सूत्र से उदात्तः इस विधेय स्वर बोधक पद की यहाँ अनुवृति आती है।","अस्मिन्‌ सूत्रे अङ्गुडोदकवकवशानां छन्दस्यन्तः इति सूत्रात्‌ अन्तः इति प्रथमैकवचनान्तं पदम्‌, फिषोऽन्त उदात्तः इति सूत्रात्‌ उदात्तः इति विधेयस्वरबोधकं पदं च अनुवर्तते।" वक्ति इति विग्रह में “कृत्यल्युटोबहुलम्‌'' इससे बहुलक से कर्त्ता में ल्युट्‌ प्रत्यय होने पर नपुंसकत्व में वचनम्‌ निष्पन्न होता है।,"वक्तीति विग्रहे ""कृत्यल्युटो बहुलम्‌"" इत्यनेन बाहुलकात्‌ कर्तरि ल्युटि नपुंसकत्वे वचनम्‌ इति निष्पन्नम्‌ ।" देव उस यज्ञ को ही स्वीकार करते है अन्य को नहीं।,देवाः तमेव यज्ञम्‌ परिगृह्णन्ति नान्यम्‌। उदात्तानुदात्तस्य स्वरितः इसके असिद्ध होने से।,उदात्तानुदात्तस्य स्वरितः इत्यस्य असिद्धत्वात्‌ इति। देवद्रीचीं नयत देवयन्तः उदाहरण है।,देवद्रीचीं नयत देव॒यन्तः इति। पर्यपश्यत्‌ इसका क्या अर्थ है?,पर्यपश्यत्‌ इत्यस्य कः अर्थः। "सान्वयप्रतिपदार्थः - अस्य = मानसयाग की, सप्त = सप्त, परिधयः = मर्यादा, आसन्‌ = निर्मित हुई।","सान्वयप्रतिपदार्थः - अस्य= मानसयागस्य, सप्त= सप्तसंख्याकाः, परिधयः= मर्यादाः, आसन्‌= अभवन्‌ ।" इसलिए यह कह सकते हैं की जो प्रवृत्ति जनक विश्वास होता है वह ही श्रद्ध होता है।,अत इदं वक्तुं शक्यते यत्‌ प्रवृत्तिजनको विश्वासः श्रद्धा भवति। खद्वा आदि पदार्थों का कुछ भी लक्षण दिखाई नहीं देता है।,खद्वादिपदार्थानां न किमपि प्रोक्तं लिङ्ग दृश्यते। निपातो का समास नही होता है।,निपातयोः समासो न भवति। 3. देवत्वमाजानमग्रे यहाँ व्याख्याकार ने द्विविध देव कहे है।,3. देव॒त्वमाजानमग्र इत्यत्र द्विविधा देवा व्याख्याकारेण उक्ताः। "मङ्गलमय, भय से शून्य, पुण्यस्वरूप और प्रकाशक हे।",मङ्गलमयं भीतिशून्यं पुण्यस्वरूपस्य प्रकाशकं च। 10. नी-धातु से यङ लट प्रथमपुरुष एकवचन में।,१०. नी - धातोः यङि लटि प्रथमपुरुषैकवचने। इस विषय में ब्राह्मण का कथन है कि मित्रावरुण का सम्बन्ध प्राण के और अपान के साथ है।,अस्मिन्‌ विषये ब्राह्मणस्य कथनम्‌ अस्ति यत्‌ मित्रावरुणस्य सम्बन्धः प्राणेन अपानेन च सह अस्ति। निषिद्धं प्रतिषिद्धम्‌ यह प्रतिषेध रहित तिङ्न्त को।,निषिद्धं प्रतिषिद्धम्‌ इति अप्रतिषिद्धम्‌। 8. महान्तं कोशमुदचा ... इत्यादिमन्त्र की व्याख्या करो।,८. महान्तं कोशमुदचा ...... इत्यादिमन्त्रं व्याख्यात। वह वृत्र अनेक भागों से पीटता हुआ भूमि पर गिरा।,सः वृत्रः पुरुत्रा बहुष्ववयवेषु व्यस्तः विविधं क्षिप्तः ताडितः सन्‌ अशयत्‌ भूमौ पतितवान्‌॥ पुरुष के किस अंग से चन्द्रमा उत्पन्न हुआ?,पुरुषस्य कस्मात्‌ चन्द्रमाः जातः। "यतः, अनावः ये सूत्र में आये पदच्छेद हैं।","यतः, अनावः इति सूत्रगतपदच्छेदः।" लेकिन जीवन मुक्त अद्वैत का निश्चय हो जाता है।,किञ्च जीवन्मुक्तस्य अद्वैतस्य निश्चयः जातः। "यह जैसे जल अन्नप्रकृति आदि जीवन को प्रदान करते है, और सृष्टि करते है।","अयं यथा जलान्नप्रकृत्यादिप्रदानेन जीवनं प्रददाति, सृष्टिञ्च करोति।" इस वाक्य का संस्कृत व्याकरणत्व के अभाव से लोक में प्रयोग नहीं होता है।,अस्य वाक्यस्य व्याकरणसंस्कृतत्वाभावात्‌ लोके प्रयोगार्हत्वं नास्ति। इन पञ्चकोशों के प्रतिपादन के द्वारा ही आत्मा में अनात्मभूत अन्नमयादि कोशों का अध्यारोप हुआ।,एतावता पञ्चकोशानां प्रतिपादनेन आत्मनि अनात्मभूतानां अन्नमयादिकोशानां अध्यारोपः अभवत्‌। "इस प्रकार से जब पूर्व संस्कारवश माला चन्दन भार्या, पुत्र, गृह, पशुक्षेत्र में जाने वाले मन को जिस अन्तःकरणनिवृत्ति विशेष के द्वारा निग्रहण किया जाता है उसी प्रकार का वृत्ति विशेष शम कहलाता है।",एवम्‌ एव यदा पूर्वसंस्कारवशात्‌ मालाचन्दनभार्यापुत्रगृहक्षेत्रपशुषु गम्यमानं मनः येन अन्तःकरणनिवृत्तिविशेषेण निगृह्यते तादृशः वृत्तिविशेषः शमः कथ्यते। “पुंवत्कर्मधारयजातीयदेशीयेषु ”' इस सूत्र का एक उदाहरण दीजिये?,"""पुंवत्कर्मधारयजातीयदेशीयेषु"" इति सूत्रस्योदाहरणमेकं देयम्‌ ?" चार लाख बत्तीस हजार अक्षर है' (अनु. अन्तिम भाग में)।,चत्वारिंशत्सहस्राणि द्वात्रिंशच्च अक्षरसहस्राणि' (अनु.अन्तिमे भागे)। दूसरे पक्ष में देव भी गायन और वादन द्वारा उसको संतुष्ट करना चाहते थे।,अपरपक्षे देवा अपि गायनैर्वादनैश्च तां सन्तोषयितुम्‌ ऐच्छन्‌। एना - अदस्‌-शब्द का तृतीया एकवचन में यह वैदिक रूप है।,एना- अदस्‌-शब्दस्य तृतीयैकवचने वैदिकं रूपमिदम्‌। आज भी यह स्थान उत्तर प्रदेश के “बिजनौर जिले में “मालन' नाम से विख्यात एक छोटी नदी है।,अद्यापि इदम्‌ स्थानम्‌ उत्तरप्रदेशस्य 'बिजनौर'मण्डले 'मालन'नाम्ना ख्याता एका लघ्वी नदी अस्ति। तब क्षिप्रं शीघ्रं दाशुषे यह अन्वय होगा।,तदा क्षिप्रं शीघ्रं दाशुषे इति अन्वयः स्यात्‌। यहां अधि इस अन्यय का सप्तमी विभक्ति के अर्थ का अधिकरण का वाचक है।,अत्र अधि इत्यव्ययं सप्तमीविभक्तेः अर्थस्य अधिकरणस्य वाचकम्‌ अस्ति। ब्रह्माण्ड से बाहर भी सब जगह व्याप्य या अवस्थित इत्याशय।,ब्रह्माण्डाद्‌ बहिरपि सर्वतो व्याप्य अवस्थित इत्याशयः। "सूत्र अर्थ का समन्वय- परमा च असौ वाक्‌ चेति इति विग्रह करने पर कर्मधारय समास में निष्षन्न परमावाच्‌ इस शब्द का समास होने से कृत्तद्धितसमासाश्च इस सूत्र से प्रातिपदिक संज्ञा होने पर, वहाँ स्वौजसमौट्छष्टाभ्याम्भिस्ङभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसांडऱयोस्सुप्‌ इस सूत्र से खल कपोत न्याय से इक्कीस स्वादि प्रत्यययों की प्राप्ति में तृतीया एकवचन की विवक्षा में टा प्रत्यय करने पर टा प्रत्यय के आदि टकार कौ चुटू इस सूत्र से इत्‌ संज्ञा करने पर तस्य लोपः इस सूत्र से उस इत्‌ संज्ञक टकार के लोप होने पर सभी का संयोग करने पर परमवाचा यह रूप सिद्ध होता है।",सूत्रार्थसमन्वयः- परमा च असौ वाक्‌ चेति इति विग्रहे कर्मधारयसमासे निष्षन्नस्य परमावाच्‌ इति शब्दस्य समासत्वात्‌ कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञायां ततः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङ्सोसांङ्योस्सुप्‌ इति सूत्रेण खले कपोतन्यायेन एकविंशतिषु स्वादिप्रत्ययेषु प्राप्तेषु तृतीयैकवचनविवक्षायां टाप्रत्यये टाप्रत्ययाद्यस्य टकारस्य चुटू इति सूत्रेण इत्संज्ञायां तस्य लोपः इति सूत्रेण तस्य इत्संज्ञकस्य टकारस्य लोपे सर्वसंयोगे परमवाचा इति रूपं सिध्यति। सूत्र का अर्थ - अङ्ग शब्द से युक्त तिङन्त को अनुदात्त नहीं होता है।,सूत्रार्थः - अङ्गेत्यनेन युक्तं तिङन्तम्‌ अनुदात्तं न भवति। उस आनन्दमय का कारणभूत जो आनन्द होता है वही आत्मा है।,तस्य आनन्दमयस्य कारणभूतो य आनन्दः अस्ति। स एव आत्मा। कृष्ण यजुर्वेद में मैत्रायणी शाखा के अन्तर्गत उपनिषद्‌ का क्या नाम है?,कृष्णयजुर्वेदीयायां मैत्रायणीशाखायाम्‌ अन्तर्गतायाः उपनिषदः नाम किम्‌। सूत्र का अवतरण- दिव्‌-शब्द से परे झलादि विभक्ति को उदात्त निषेध के लिए इस सूत्र की रचना की है।,सूत्रावतरणम्‌- दिव्‌-शब्दात्‌ परेषां झलादिविभक्तीनाम्‌ उदात्तत्वनिषेधार्थं सूत्रमिदं प्रणीतम्‌। वहाँ तो वृत्त के अक्षरों के छोटे बड़े में निश्चित ही है।,तत्र तु वृत्तस्य अक्षराणां गुरता लघुता निश्चिता एव अस्ति। उदाहरण -सूत्र का उदाहरण है ““पञ्चगवधनः''।,उदाहरणम्‌ - सूत्रस्यास्योदाहरणं पञ्चगवधनः इति । वेद वेदाङ्गो में कहीं पर उषा विषयक मन्त्रों में सौन्दर्य भावों को अधिक रूप से दिखाता है।,वेदवेदाङ्गेषु क्वचित्‌ उषाविषयकेषु मन्त्रेषु सौन्दर्यभावना अधिकतया दृश्यते। और सांयकाल में घर जाने के लिये तीसरा पद को रखता है।,अपराह्णे गृहं प्रति गमनाय च तृतीयम्‌ पादं प्रसारयति इति। प्राच्य आदि चारों दिशाओं में आहवनीयमार्जालीयगार्हपत्य आग्नीध्रीय स्थानों में अग्नि है।,प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति। इस प्रकार से दोनों पक्षों का निवारण होता है।,इति पक्षद्वयं निवर्तयति। इनके मध्य में विप्रलम्भ श्रृंगार अत्यधिक मधुर है।,एतयोः मध्ये विप्रलम्भ शृङ्गारः मधुरतरः। विन्दामि - विद्‌-धातु से लट्‌ उत्तमपुरुष एकवचन में।,विन्दामि - विद्‌ - धातोः लटि उत्तमपुरुषैकवचने । और कृदन्त प्रकृति से सुबन्तेन (सुबन्त से) यही तात्पर्य है।,एवं कृदन्तप्रकृतिकेन सुबन्तेनेति तात्पर्यम्‌। उससे यह जगत का रचयिता और संहारकर्ता है।,तस्मादयं जगतः स्रष्टा रक्षकः संहारकश्च। वोचम्‌ - वच्‌ -धातु से लुङमूल लेट्‌ उत्तमपुरुष एकवचन में यह रूप बनता है।,वोचम्‌ - वच्‌-धातोः लुङ्मूलकलेटि उत्तमपुरुषैकवचने रूपम्‌। सामर्थ्य दो प्रकार का होता है-एकार्थीभाव रूप और व्यपेक्षा भाव रूप।,तत्र सामर्थ्यं द्विविधम्‌ - एकार्थीभावरूपं व्यपेक्षाभावरूपं चेति। ग्रीव कण्ठ का पर्यायवाची है।,ग्रीवः कण्ठपर्यायवाची। "11.4 ) अहं ब्रह्मास्मि बृहदारण्यकोपनिषद्‌ में इसको कहा गया है - “ अह ब्रह्मास्मि"" (1/4/10)।",11.4) अहं ब्रह्मास्मि - बृहदारण्यकोपनिषदि आम्नायते “अहं ब्रह्मास्मि” (१/४/१०) इति। "वहाँ पर मेरे हाथ, मेरे पैर, मेरा शरीर इस प्रकार का ममता वाला अभिमान भी होता है।",तत्र मम पादौ मम हस्तौ मम देहः इत्येवविधः ममताभिमानश्च भवति। इनको छोड़कर अन्य सूक्तों में भी देवताओं के साथ अग्नि की भी स्तुति की गई है।,एतद्‌ विहाय अन्येष्वपि सूक्तेषु अन्याभिः देवताभिः सह अग्निरपि स्तूयते। 3. वेदान्त का प्रयोजन क्या होता है?,3. वेदान्तस्य प्रयोजनं किम्‌। हमको प्रसन्नता और सुख दो।,न अस्मान्‌ मृळत सुखयत च । यहाँ स्यान्त पद से निगद में षष्ठ्यन्त से प्रयुज्यमान स्यान्त पदों का ग्रहण है।,अत्र स्यान्तपदेन निगदे षष्ठ्यन्ततया प्रयुज्यमानानि स्यान्तानि पदानि ग्राह्याणि। 14. पञ्चकोश कौन-कौन से होते हैं?,१४. पञ्चकोशाः के ? पाणिनि मत के अनुयायी किसी वैयाकरण ने इस उपयोगी ग्रन्थ का निर्माण किया है।,पाणिनिमतानुयायी कोऽपि वैयाकरणः अस्य उपयोगिनः ग्रन्थस्य निर्माणम्‌ अकरोत्‌। तीन पदात्मक इस सूत्र में विशेषणम्‌ यह प्रथमा एकवचनान्त पद है।,पदत्रयात्मके अस्मिन्‌ सूत्रे विशेषणमिति प्रथमैकवचनान्तं बोध्यबोधक भावसम्बन्ध ग्रन्थ बोधक होता है तथा विषय बोध्य होता है।,बोध्यबोधकभावसम्बन्धः- ग्रन्थो बोधकः। विषयो बोध्यः। अनुबन्धों में अधिकारी विषय तथा सम्बन्ध इनका वर्णन किया जा चुका है अब चौथी अनुबन्ध प्रयोजन है जिसे अब उपस्थापित किया जा रहा है।,अनुबन्धेषु अधिकारी विषयः सम्बन्धश्च इति एतावता उक्ताः। चतुर्थः अनुबन्धस्तावद्‌ प्रयोजनम्‌। तदधुनात्रोपस्थाप्यते। १९०१ ईस्वी में उसके लेख अमेरिका से प्रकाशित हुआ था।,एकाधिकोनविंशतितमे क्रीष्टाब्दे तस्याः आलोकलेख्यम्‌ अमेरिकातः प्रकाशितः अभवत्‌। "कैसे, इस कारण का निर्देशन काल में ताण्ड्य ब्राह्मण में (६/७/१६/२०) घोडे रूप को धरकर यज्ञ से जाने का तथा दर्भ से भरी मुट्ठी को देखकर उसके परावर्तन का आख्यान हेतु रूप से उपस्थित है।","कथम्‌, अस्य कारणस्य निर्देशनकाले ताण्ड्यब्राह्मणे (६/७/१६/२०) अश्वरूपं धृत्वा यज्ञात्‌ पलायमानस्य तथा दर्भमुष्टिं दृष्ट्वा तस्य परावर्तनस्य च आख्यानं हेतुरूपेण उपस्थापितम्‌।" उसको यहाँ प्रकृत सूत्र से ज्येष्ठ शब्द के अन्त स्वर अकार को उदात्त होता है।,तेन अत्र प्रकृतसूत्रेण ज्येष्ठशब्दस्य अन्तः स्वरः अकारः उदात्तो भवति। पादों के साथ।,पादाभ्यां साकम्‌ पतंजलि ने इस प्रकार से कहा है- “ अहिसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” सत्य यथार्थ भाषण को कहते है।,सूत्रितं च पतञ्जलिना - “अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग” इति।सत्यं नाम यथार्थभाषणम्‌। दानुः - दो अवखण्डने इस धातु से नुप्रत्यय करने पर दानुः यह रूप बनता है।,दानुः - दो अवखण्डने इति धातोः नुप्रत्यये दानुः इति रूपम्‌। इसलिए विद्यारण्य स्वामी नें पञ्चदशी में कहा हे।,अतः एव विद्यारण्यस्वामिणा पञ्चदश्यां निगद्यते। 7 सत्य से तात्पर्य है यथार्थ भाषण।,७. सत्यं नाम यथार्थभाषणम्‌। माण्डूकीशिक्षा किस वेद से सम्बद्धित है?,माण्डूकीशिक्षा केन वेदेन सम्बद्धा अस्ति। इसप्रकार आदित्य की स्तुति करते है।,एवम्‌ आदित्यः स्तूयते।। "पूर्व सूत्र से निपात आद्युदात्त सिद्ध होते है, इसी प्रकार यहाँ उप आदि उपसर्गों का आद्युदात्त सिद्ध होता है, फिर भी यहाँ अलग से इस सूत्र का विधान क्यों किया है?","ननु पूर्वसूत्रेण निपाता आद्युदात्ताः इत्यनेन एव अत्र उपादीनाम्‌ उपसर्गानाम्‌ आद्युदात्तत्वं सिध्यति, तथापि अत्र पृथक्तया कथं सूत्रमिदमुपन्यस्तम् ?" क्या कहा?,किम्‌ ऊचुः। "इस कारण जो मंत्रों के अर्थ को नहीं जानते उनका ही यह दोष है, वेद का नहीं।",अतः ये मन्त्रार्थं न जानन्ति तेषाम्‌ एव अयं दोषः न तु वेदस्य। विशेष- फिट्‌- संज्ञा पाणिनि के द्वारा नहीं की गई है।,विशेषः- फिट्‌- संज्ञा न हि पाणिनिना विहिता। वहाँ जाकर के उनकी मन वाणी तथा कर्म के द्वारा सेवा करता है।,गत्वा च तम्‌ मनोवाक्कायकर्मभिः सेवते। यहाँ पूर्व शब्द भूतपूर्व अर्थ में है।,अत्र पूर्वशब्दः भूतपूर्व अर्थे वर्तते। पञ्चम मन्त्र में कहा की इन्द्र ने बड़े वज्र से वृत्र को मारा।,ततः पञ्चमे मन्त्रे उक्तं यत्‌ इन्द्रः महता वज्रेण वृत्रं हतवान्‌। सरलार्थ - जैसे देव असुरो को मारने का निश्चय किया उसी प्रकार श्रद्धा उदार भावना वाले यजमाननो का भी कल्याण करे।,सरलार्थः- यथा देवाः असुरेषु श्रद्धां चक्रुः तथैव उदरयजमानेष्वपि श्रद्धां कुर्वन्तु। ऋचा के आविर्भाव के विषय में कहाँ आलोचना की हे?,ऋचाम्‌ आविर्भावविषये कुत्र आलोचना वर्तते? षष्ठयन्त सुबन्त को समर्थ से सुबन्त के साथ विकल्प से समास होता है और वह तत्पुरुषसमास संज्ञा होती है।,षष्ठ्यन्तं सुबन्तं समर्थन सुबन्तेन सह विकल्पेन समस्यते स च तत्पुरुषसससंज्ञः भवति। तेरी मोहिनी शक्ति को मुझ पर मत फैलाओ।,तव मोहिनीशक्तिं मयि मा विस्तारय । इसलिए तत्वतः इसे अन्यथा प्रथा विवर्त कहा जाता हे।,अतो तत्त्वतः अन्यथाप्रथा विवर्तः कथ्यते। "नियम भी शौच, सन्तोष, तप, स्वाध्याय तथा ईश्वर प्रणिधान के रूप में पांच प्रकार होता है।",नियमाश्च शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानं च। इसके द्वारा ही द्वितीय पाद की प्राप्ति होती है इस कारण से यह वैश्वानर प्रथम पाद होता है।,अनेन एव द्वितीयस्य पादस्य प्राप्तिर्भवतीति कारणात्‌ अयं वैश्वानरः प्रथमः पादः। वृक्ष के साथ वृक्ष का जो भेद होता है वह सजातीय भेद होता है।,वृक्षेण साकं वृक्षस्य यः भेदः स सजातीयः भेदः। "कुछ अन्य भी शिक्षा ग्रन्थ प्राप्त होते हैं, जिनका नाम-निर्देश ही पर्याप्त होगा।","कतिपये अन्ये अपि शिक्षाग्रन्थाः प्राप्यन्ते, येषां नाम-निर्देशः एव पर्याप्तो भविष्यति|" इस में दो पद है।,द्विपदात्मकमिदं सूत्रम्‌। “शृ हिंसायाम्‌ इससे ` शृस्वस्निहि ' इत्यादि से उप्रत्यय हुआ।,'शृ हिंसायाम्‌' इत्यस्मात्‌ 'शृस्वस्निहि' इत्यादिना उप्रत्ययः। "अथो - उसके बाद, अस्य - रुद्रदेव का, ये सत्वान: - जो सेवक हैं, अहम्‌ तेभ्य: नम: अकरम्‌ - मैं उनको भी नमस्कार करता हूँ।","अथो - अनन्तरम्‌, अस्य रुद्रदेवस्य, ये सत्वानः - यद्भृत्याः, अहम्‌ तेभ्यः नमः अकरम्‌ - अहं तानुद्दिश्य नमस्कारं करोमि।" “द्विगुरेकवचनम्‌ ( 2.4.1 ) सूत्रार्थ-द्विगु अर्थ समाहार एकवत्‌ होता है।,द्विगुरेकवचनम्‌ ॥ (२.४.१) सूत्रार्थः - दिग्वर्थः समाहारः एकवद्‌ भवति । उर्वीम्‌ - उरुशब्द से स्त्रीप्रत्यय करने पर उर्वीशब्द निष्पन्न हुआ।,उर्वीम्‌- उरुशब्दात्‌ स्त्रीप्रत्यये उर्वीशब्दः निष्पन्नः। गौः वृन्दारक इव इस लौकिक विग्रह में गो सु वृन्दारक सु इस अलौकिक विग्रह में गो सु इस पूज्यमान सुबन्त को समानाधिकरण से वृन्दारक सु इससे सुबन्त के साथ विकल्प से प्रकृत सूत्र से तत्पुरुषसमास संज्ञा होती है।,गौः वृन्दारक इव इति लौकिकविग्रहे गो सु वृन्दारक सु इत्यलौकिकविग्रहे गो सु इति पूज्यमानं सुबन्तं समानाधिकरणेन वृन्दारक सु इत्यनेन सुबन्तेन सह विकल्पेन प्रकृतसूत्रेण तत्पुरुषसमाससंज्ञं भवति । वह विशेषण होता है।,तत्‌ विशेषणं भवति। सूत्र का अर्थ- उदात्तवान तिङन्त के परे रहते भी गतिसंज्ञक को निघात होता है।,सूत्रार्थः - उदात्तवति तिङन्ते परे गतिर्निहन्यते। इस प्रसंग में सिद्धान्त कौमुदी में भट्टोजिदीक्षित ने कहा है-वृत्ति पाँच प्रकार की होती है।,अस्मिन्‌ प्रसङ्गे सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेनोक्तं - वृत्तयः पञ्च विधं। तुम हमारे लिए महान सुख प्रदान करो।,देव त्वम्‌ अस्माकं कृते महत्‌ सुखं प्रयच्छ । "उसी प्रकार भूतबलि, गोहितम्‌, गोमुखम्‌, गोरक्षितम्‌ इत्यादि भी इस सूत्र के उदाहरण होते हैं।",एवमेव भूतबलिः गोहितं गोसुखं गोरक्षितमित्यादीन्यपि सूत्रस्यास्योदाहरणानि भवन्ति। ब्रह्मवेद कौन है और कैसे कहलाता है?,"ब्रह्मवेदः कः, कथञ्चोच्यते?" जो व्यक्ति अपने धन को अपने लिये लगाता है वह पाप को ही खाता है - “मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्‌ स तस्य।,या व्यक्तिः निजधनं स्वहितायैव नियोजयति सो हि पापं भक्षयति- 'मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्‌ स तस्य। यहाँ पर कहे गये यज्ञादि काम्य कर्म नहीं हैं।,अत्रोक्तं यज्ञादिकं न काम्यं कर्म। "सरलार्थ - जहां समुद्र नदियाँ और सरोवर आदि हैं, जहां धन, धान्य, फसल से कृषि करने वाले मनुष्य उन्नत होते हैं, जहाँ प्राणशील और गतिशील (कम्पनशील) जीवन व्यतीत करते हैं, वह भूमि हमको प्रथम दुग्धपान के समान आनन्द में सदैव रखे।","सरलार्थः- यत्र समुद्राः नद्यः जलानि सन्ति, यत्र शस्यादयः कर्षणकारिणः मानवाः सम्भूताः भवन्ति, यत्र प्राणशीलाः गतिशीलाः(कम्पनशीलाः) जीवन्ति, सा भूमिः अस्मान्‌ प्रथमपानसदृशे आनन्दे प्रस्थापयतु।" और विषय बोध्य होता है।,विषयश्च बोध्यः। उनकी (गति उपसर्गसंज्ञा) प्राग्‌ धातोः।,ते (गत्युपसर्गसंज्ञकाः) प्राग्‌ धातोः। “विभाषितं विशेषवचने' यह किस प्रकार का सूत्र है?,'विभाषितं विशेषवचने' इति कीदृशं सूत्रम्‌ ? कपर्दी जटाशब्द का वाची है।,कपर्दी जटाशब्दवाची। समास में एकार्थीभावसामर्थ्य यही सिद्धान्त है।,समासे एकार्थीभावसामर्थ्यम्‌ इति सिद्धान्तः। यजमान को धन आदि संपत्ति मिलाने के बाद वह याग के द्वारा तुम्हे ही सुख पहुँचाता है।,यजमानस्य वित्तादिसंपत्तौ सत्याम्‌ उत्तरक्रत्वनुष्ठानेन अग्नेरेव सुखं भवति। केवल आर्यों का ही नहीं अनार्यो का और अन्य मनुष्यों के देवतारूप से उस रुद्र का वर्णन है।,न केवलम्‌ अर्याणाम्‌ अपि च अनार्याणाम्‌ अन्त्यजानां च देवतारूपेन सः रुद्रः वर्णितः। "जैसे पहले प्रपाठक का नाम है - ' भद्र, दूसरे का - ` सहैव, तीसरे का - `चिति', चौथे का - ` युज्‌जते', पांचवे का - ' देव वै', छठे का - “परे', सातवे का - शिक्षाः, आठवे का - 'ब्रह्मविद्या', नौवे का - ` भृगु"", दसवें का - “नारायणीय है।","यथा प्रथमस्य प्रपाठकस्य नाम अस्ति- “भद्रः, द्वितीयस्य- “सहैव, तृतीयस्य- “चितिः”, चतुर्थस्य- “युञ्जते”, पञ्चमस्य- देव वै”, षष्ठस्य- “परे”, सप्तमस्य- “शिक्षा', अष्टमस्य- “ब्रह्मविद्या”, नवमस्य- “भृगुः”, दशमस्य- “नारायणीयः' इति।" उसी प्रकार से मन चक्षु इन्द्रिय के द्वारा विषयदेश को जाता है।,तथैव मनः चक्षुरिन्द्रियद्वारा विषयदेशं गच्छति विषयाकारं च धत्ते। इसके बाद सूत्र प्रवृत्त हुआ है- (3.10) “स नपुंसकम्‌ '' सूत्रार्थ-समाहार में द्विगु और दढृवन्द नपुंसक होता है।,ततः स्त्रं प्रवृत्तम्‌- [३.१०] स नपुंसकम्‌॥ (२.४.१७) सूत्रार्थः - समाहारे द्विगुर्दन्द्वश्च नपुंसकं भवति। तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः' इस सूत्र की व्याख्या कोौजिए।,तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः इदं सूत्रं व्याख्यात। उसी के ही प्रकाश से सभी प्रकाशमान होते हैं।,तस्यैव प्रकाशेन सर्वे प्रकाशमानाः भवन्ति। "असून्‌ प्राणान्‌ राति ददाति इति असुरः, प्राण को देने वाला वह परमात्मा ही है।","असून्‌ प्राणान्‌ राति ददाति इति असुरः, प्राणान्‌ ददाति स परमात्मा एव।" 76. ` अव्ययीभावे शरत्प्रत्रृतिभ्य'' इस सूत्र का क्या अर्थ है?,"७६. ""अव्ययीभावे शरत्प्रभृतिभ्यः"" इत्यस्य सूत्रस्य कः अर्थः?" बहुव्रीहि समास में विश्वशब्द पूर्वपद होने से संज्ञा में अन्तोदात्त होता है।,बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायाम्‌ अन्तोदात्तः भवति। इससे अभि से शेष सभी उपसर्गों को आद्युदात्त का विधान है।,अनेन अभिवर्जाः उपसर्गाः आद्युदात्ताः विधीयन्ते। ऋत यज्ञ को कहता है।,ऋतं यज्ञः। "अध्वरों का राक्षसों द्वारा किया गया हिंसारहित यज्ञों का गायों का रक्षक, सृष्टि का अपरिवर्तनशील विधान सत्य का अवश्य कर्मफल बार-बार प्रकाशित होता है।",अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां गोपां रक्षकम्‌ ऋतस्य सत्यस्य अवश्यंभाविनः कर्मफलस्य दीदिविं पौनःपुन्येन भृशं वा द्योतकम्‌। निघण्टु में पांच अध्याय हैं।,निघण्टौ पञ्च अध्यायाः सन्ति। पत्सुतः शेते इस अर्थ में क्विप करने पर पत्सुतःशीः यह रूप है।,पत्सुतः शेते इत्यर्थे क्विपि पत्सुतःशीः इति रूपम्‌। 2 जो अनात्मवान होता है उसमें काम का उद्‌भव होता है।,२. यः अनात्मविद्‌ भवति तस्य कामः जायते। 1 परम पुरुषार्थ क्या होता है?,१. कः परमपुरुषार्थः? इस सूक्त के ऋषि ऐलूष कवष मूजवत्पुत्र अथवा अक्ष है।,अस्य सूक्तस्य ऋषिः ऐलूषः कवषः मूजवत्पुत्रः अक्षो वा । आगच्छ यह गत्यर्थ लोट्‌ लकार युक्त तिङन्त है।,आगच्छ इति गत्यर्थलोटा युक्तं तिङन्तम्‌। इस ग्रन्थ में भी सन्धि-स्वर-वर्ण आदि के विषयों पर विवेचन किया है।,अस्मिन्‌ ग्रन्थे अपि सन्धि-स्वर-वर्णादीनां विषयाणां विवेचनम्‌ अस्ति। प्रमेयगत असम्भावना मनन से निवृत्त होती है।,प्रमेयगता असम्भावना च मननेन निवर्तते। शुद्धनिर्गुण ब्रह्म में ब्रह्म विषयक तत्व ज्ञान होने पर बुद्धि का चित्त का अच्छी प्रकार से यथार्तता से स्थापन स्थिरीकरण करना ही समाधान कहलाता है।,शुद्धे निर्गुणे ब्रह्मणि ब्रह्मविषयकतत्त्वज्ञाने बुद्धेः चित्तस्य सम्यक्‌ यथार्थतया स्थापनं स्थिरीकरणम्‌ एव समाधानम्‌ इत्युक्तम्‌। सम्मुख करने अर्थ में प्रयुक्त निपात है।,अभिमुखीकरणार्थो निपातः। अतः सूत्र का अर्थ होता है - पूजन के लिए काष्ठादि पूजित सुबन्त को अनुदात्त होता है।,अतः सूत्रस्य अर्थः भवति- पूजनेभ्यः काष्ठादिभ्यः पूजितं सुबन्तम्‌ अनुदात्तं भवति इति। (क) उपरति (ख) तितिक्षा (ग) मुमुक्षुत्व (घ) श्रद्धा 14. शमदमादि षट्क सम्पत्ति के अन्तर्गत यह नहीं होता है।,(क) उपरतिः (ख) तितिक्षता (ग) मुमुक्षुत्वम्‌ (घ) श्रद्धा 14. शमादिषट्कसम्पत्तौ इदं नान्तर्भवति। अतः सूत्र का अर्थ है कर्मधारय समास में पूर्वपद कुमार शब्द को प्रकृतिस्वर होता है।,अतः सूत्रार्थः भवति कर्मधारये समासे पूर्वपदस्य कुमारशब्दस्य प्रकृतिस्वरः भवति इति। अवधारण नाम इयत्त ताप परिच्छेद है।,अवधारणं नाम इयत्तापरिच्छेदः। पूर्वाहणे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्तै वृषलः प॑पाद॥,पूर्वाह्ने अध्रान्युयुजे हि ब॒भ्रून्त्सो अग्नेरन्ते वृषलः पपाद ॥ ११ ॥ अतः प्रकृत सूत्र से विकल्प से अनुदात्त होता है।,अतः प्रकृतसूत्रेण विकल्पेन अनुदात्तं भवति। यहाँ “राजाहः सखिभ्यष्टच्‌'' टच्‌ विधायक सूत्र है।,"टज्विधायकं ""राजाहः सखिभ्यष्टच्‌"" इति सूत्रम्‌।" निरुक्तकार यास्क के अनुसार वेदो में अग्नि ही एक देव हैं।,निरुक्तकारस्य यास्कस्य मते वेदेषु अग्निरेव एकः देवः। 74॥ (विवेकचूडामणिः) खाये गये अन्न के स्थूल मध्यम तथा सूक्ष्म भेद से तीन भाग जानना चाहिए।,७४॥ (विवेकचूडामणिः) अशितस्य अन्नस्य स्थूलमध्यमसूक्ष्मभेदेन त्रिधा विभागो ज्ञेयः। "अन्तः यह प्रथमा एकवचनान्त, च यह अव्ययपद, तवै यहाँ पर लुप्त प्रथमान्त निर्देश है, युगपद्‌ यह अव्यय पद है।","अन्तः इति प्रथमैकवचनान्तं, च इति अव्ययपदं, तवै इत्यत्र लुप्तप्रथमान्तनिर्देशः, युगपद्‌ इति अव्ययपदम्‌।" उस जल प्रलय के समय पर वे नौका में चढ़ गए।,तस्मिन्‌ प्लावने सति नौकाम्‌ आरूढवान्‌। तब तत्पदार्थ का परोक्षत्वसर्वज्ञत्वादि विशिष्ट चैतन्य से भेद व्यावृत्त होता है।,तदा तत्पदार्थस्य परोक्षत्वसर्वज्ञत्वादिविशिष्टस्य चैतन्यस्य भेदः व्यावृत्तः। स्मृति अनुभव जन्य होती है।,स्मृतिः अनुभवजन्या भवति। आगच्छ यह गति अर्थ वाले लोट्‌ से युक्त तिङन्त भी है।,आगच्छ इति गत्यर्थलोटा युक्तं तिङन्तम्‌ अपि अस्ति। "इस प्रकार ये सब देव एक ही परमात्मा के अंश है, ऐसा ज्ञान होता है।",एवञ्च सर्वमेतत्‌ पर्यालोच्य देवाः एकस्यैव परमात्मनः अंशाः इति ज्ञायते। अरण्य-देवों की स्तुति में (१०.१४६) विषय की नवीनता पण्डितों के हदय को आकर्षित करती है।,अरण्यानी-देव्याः स्तुतौ (१०.१४६) विषयस्य नवीनत्वं पण्डितानां हृदयम्‌ आकर्षयति। लक्ष्मी दीप्ति लक्षण रूपिणी है।,लक्ष्मीः दीप्तिलक्षणचिद्रूपिणी। बीत गई है ऋद्धि यह व्यृद्धि ऋद्धि का अभाव।,विगता ऋद्धिः व्यृद्धिः ऋद्धेरभावः इत्यर्थः। और ब्राह्मण शब्द के विषय में जैसे कहा है - ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः।,ब्राह्मणशब्दस्य विषये च उच्यते यथा- ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः। अङ्ग - आकर्षित करने अर्थ में सम्बोधनात्मक निपात है।,अङ्ग- आकृष्टार्थकः सम्बोधनात्मकः निपातः। इसलिए ही अथर्व शब्द का अर्थ होता है - अकुटिल वृत्ति और अहिसावृत्ति से मन की स्थिरता को प्राप्त करने वाला।,"अत एवाथर्वशब्दस्यार्थो भवति- अकुटिलवृत्त्या, अहिंसावृत्त्या च मनसः स्थैर्यस्य प्रापकः इति।" यहाँ घृतादीनाम्‌ इस विशेषणपद सामर्थ्य से शब्दानाम्‌ इस विशेष्य बोध क पद का आक्षेप किया है।,अत्र घृतादीनाम्‌ इति विशेषणपदसामर्थ्यात्‌ शब्दानाम्‌ इति विशेष्यबोधकं पदम्‌ आक्षिप्यते। "दिवि यहाँ पर ङि विभक्ति है, वह ""उडिदम्पदाद्यप्पुप्रैद्युभ्यः' इस सूत्र से उदात्त है।",दिवि इत्यत्र या ङिविभक्तिः वर्तते सा 'उडिदम्पदाद्यप्पुम्रेद्युभ्यः' इति सूत्रेण उदात्ता वर्तते। वे अध्यासवश आत्मा में आरोपित होकर के व्यवहरित होते हैं।,ते च अध्यासवशात्‌ आत्मनि आरोप्य व्यवहरन्ति। यह भी सत्य है की जिस आध्यात्मिक विकास का स्तरभेद प्रतिव्यक्ति के अनुसार यदि अलग अलग है तो वह सभी के लिए उपयोगी नहीं हो सकता है।,"समञ्च, एतदपि सत्यं यद्‌ यस्माद्‌ आध्यात्मिकविकाशस्य स्तरभेदः प्रतिव्यक्ति विद्यते नान्यथा।" विचक्रमाणः - विपूर्वक क्रमु पादविक्षेपे इस धातु से कानच्-प्रत्यय के योग से विचक्रमाण यह शब्द निष्पन्न होता है।,विचक्रमाणः - विपूर्वकात्‌ क्रमु पादविक्षेपे इति धातोः कानच्‌-प्रत्यययोगेन विचक्रमाण इति शब्दो निष्पद्यते। अतः प्रश्नोत्तर में भी उसी प्रकार देखना चाहिए।,अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये। "व्याख्या- मेरी यह रूपवती पत्नी कभी मुझसे उदासीन नही हुई, और न कभी मुझसे लज्जित हुई।","व्याख्या- एषा अस्मदीया जाया मा मां कितवं न मिमेथ न चुक्रोध, न जिहीळे न च लज्जितवती।" 15. स होवाचापीपरम.. इसकी व्याख्या करो।,१५. स होवाचापीपरम्‌ ... इति व्याख्यात। 11.2 ) भूतसृष्टिक्रम में विरोध का परिहार तथा आकाश का उत्पत्ति पञ्चमहाभूत अज्ञानोपाहित चैतन्य से उत्पन्न होते हैं इस प्रकार से पहले भी कहा जा चुका है।,"भूतसृष्टिक्रमे विरोधपरिहारः, आकाशस्य उत्पत्ति पञ्चभूतानि अज्ञानोपहितात्‌ चैतन्यादुत्पद्यते इति पूर्वमुक्तम्‌।" इन्द्रशत्रुः इसका विग्रह क्या है?,इन्द्रशत्रुः इत्यस्य कः विग्रहः। उनका उपजीव्य श्रीरामकृष्ण का जीवन था इसलिए विवेकानन्द के दर्शन का मूलभूत तत्व श्रीरामकृष्ण का जीवन ही है।,तस्य उपजीव्यमासीत्‌ श्रीरामकृष्णदेवस्य जीवनमेव।अतो विवेकानन्ददर्शनस्य मूलभूतं तत्त्वं तावत्‌ श्रीरामकृष्णजीवनमेव। सरलार्थ - यजमान अग्नि के द्वारा धन को प्राप्त करता है।,सरलार्थः- यजमानः अग्निना धनं लभते। अथ यह निगद क्या है?,अथ कोऽयं निगदः ? 26. निर्वकल्पक समाधि में तथा असम्प्रज्ञात समाधि का क्या भेद होता है?,२६. निर्विकल्पकसमाधेः असम्प्रज्ञातसमाधेश्च को भेदः? माया के अध्यक्ष होने से परमात्मा इस संसार को उत्पन्न करते है।,मायाध्यक्षात्‌ परमात्मनः सम्भूतोऽयं प्रपञ्चोत्पत्तिं कुरुते इति प्रसिद्धिः। निर्विकल्पक समाधि में तो चित्तवृत्ति होती ही है।,", निर्विकल्पकसमाधौ चित्तवृत्तिः ।" नित्य समास का प्रायः लौकिकविग्रह नहीं होता है।,नित्यसमासस्य प्रायः लौकिकविग्रहः न भवति। "यहाँ पाठ में टाप्‌, डाप्‌, ङीन्‌ ति इन पाँच स्त्रीप्रत्ययो का वर्णन है।","अत्र पाठे टाप्‌, डाप्‌, चाप्‌, ङीन्‌, ति इति पञ्चानां स्त्रीप्रत्ययानां वर्णनं वर्तते।" जिससे मनुष्यों में यह वेद प्रिय हुआ।,येन जनेषु अयं वेदः प्रियः अभवत्‌। नञ्‌ आदि समास पाँच होते हैं।,नञ्प्रभृतयः समासाः पञ्च भवन्ति। "और वह नित्य, प्राकृत, नैमित्तिक तथा आत्यन्तिक भेद से चार प्रकार का होता है।",स च नित्य-प्राकृत-नैमित्तिकात्यन्तिकभेदेन चातुर्विध्यं भजते। 83. “नपुंसकादन्यतरस्याम्‌'' इस सूत्र का क्या अर्थ है?,"८३. ""नपुंसकादन्यतरस्याम्‌"" इत्यस्य सूत्रस्य कः अर्थः?" कतमकठः यहाँ पर कर्मधारय समास है।,कतमकठः इत्यत्र कर्मधारयसमासः। हिरण्यगर्भ सूक्त (ऋ.वे. म-१०.१२१) इस पाठ में पढेंगे।,हिरण्यगर्भसूक्तम्‌ (ऋ.वे. म-१०.१२१) अस्मिन्‌ पाठे पठिष्यते। (ङ) और समाहार में वाच्य होने पर संख्यावाची सुबन्त को समानाधिकरण सुबन्त के साथ विकल्प से समास होता है।,ङ) समाहारे च वाच्ये संख्यावाचि सुबन्तं समानाधिकरणेन सुबन्तेन सह वा समस्यते। इस रथ के खम्भे किल आदि भी सोने के ही निर्मित है।,अस्य रथस्य स्थूणा कीलकादयः हिरण्येन निर्मितम्। सूर्य का नीलकण्ठ इस नामको सार्थक प्रतिपादित कीजिए।,सूर्यस्य नीलकण्ठ इति नाम्नः सार्थकं प्रतिपादयत। तैत्तिरीयो पनिषद्‌ में इस विषय में यह श्रुति है की “यतो वा इमानि भूतानि जायन्ते।,तैत्तिरीयोपनिषद्गता श्रुतिः भवति - “यतो वा इमानि भूतानि जायन्ते। इसलिए यहाँ पर लक्षणा स्वीकार की जाती है।,अतः अत्र लक्षणा स्वीक्रियते। "याजुषज्योतिष, उतालीस पद्यों वाला।","याजुषज्यौतिषम्‌, ऊनचत्वारिंशत्पदात्मकम्‌।" "वृत्ति के पञ्च भेद है- कृदन्तवृत्तिः, तद्धितान्तवृत्तिः, समासवृत्तिः, एकशेषवृत्तिः सनाद्यन्तवृत्ति।","वृत्तेः पञ्च भेदाः भवन्ति - कृदन्तवृत्तिः, तद्धितान्तवृत्तिः, समासवृत्तिः, एकशेषवृत्तिः सनाद्यन्तवृत्तिश्चेति।" "अन्वय - तस्य प्रतिमा न अस्ति यस्य महत्‌ यशः हिरण्यगर्भ: इति एषः, मा मा हिंसीत्‌ इति, एषा यस्मान्न जातः इति एषः नाम॥ ३ ॥","अन्वयः - तस्य प्रतिमा न अस्ति यस्य महत्‌ यशः हिरण्यगर्भः इति एषः , मा मा हिंसीत्‌ इति , एषा यस्मान्न जातः इति एषः नाम ॥ ३॥" और वह शिवसडकल्प हो ऐसी प्रार्थना भी की है।,तत्‌ च शिवसङ्कल्पं भवतु इति प्रार्थनमपि कृतम्‌। हिम में अन्दर तथ बाहर जल ही होता है।,हिमस्य अन्तः बहिश्च जलमेव। वह ही ईश्वर आत्मा को बहुत प्रकार से प्रकाशित करता है।,स एक ईश्वरः आत्मानं बहुधा प्रकाशयति। "जैसे “सिंहो देवदत्त: ` अग्निर्माणवक: ' इत्यादि में सिंह के समान अग्नि के समान क्रूरता पिङ्गलता आदि सामान्य धर्मत्व से देवदत्तत्व माणवकाधिकरण स्तुतियार्थ ही होता है, न की सिंह के कार्य को तथा अग्नि के कार्यो को गौण शब्द प्रत्यय निमित्त रूप में कुछ साधित होता है मिथ्याप्रत्यय कार्य तो अनर्थ का अनुभव करवाते है।","यथा “सिंहो देवदत्तः” 'अग्निर्माणवकः' इति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात्‌ देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव, न तु सिंहकार्यम्‌ अग्निकार्य वा गौणशब्दप्रत्ययनिमित्तं किञ्चित्साध्यते ; मिथ्याप्रत्ययकार्य तु अनर्थमनुभवति इति।" विवेकानन्द किसी सम्प्रदाय के प्रतिष्ठा कारक थे अपितु वे तो नए भारत के आध्यात्मिक मार्ग के प्रदर्शक रूप थे।,"न हि कस्यचित्‌ सम्प्रदायस्य प्रतिष्ठापकरूपेण, अपि तु नवभारतवर्षस्य आध्यात्मिकमार्ग- प्रदर्शकरूपेण।" दूसरी आहुति उपांशु के रूप में प्रसिद्ध है।,द्वितीया आहुतिः उपांशुरूपेण प्रसिद्धा। "वहाँ गोष्ठजस्य शब्द षष्ठी एकवचनान्त पद है, ब्राह्मणनामधेयस्य यह भी षष्ठी एकवचनान्त पद है।","तत्र गोष्ठजशब्दस्य इति षष्ठ्येकवचनान्तं पदम्‌, ब्राह्मणनामधेयस्य इत्यपि षष्ठ्येकवचनान्तं पदम्‌।" श्री रामकृष्ण के द्वारा प्रभावित उनके इस प्रकार वेदान्तव्याख्यान जैसे अध्यात्ममार्ग में चलने वालों के बहुत सारे संशयों का निराकरण करके निःसंशय उनको अध्यात्ममार्ग की प्रेरणा देने वाले हुए।,श्रीरामकृष्णे प्रभावितस्य तस्य एतादृशं वेदान्तव्याख्यानं यथा अध्यात्ममार्गगामिनां बहूनां बहु संशयं निराकृत्य निःसंशयं तान्‌ अध्यात्ममार्गे प्रचोदयति। पूर्वसूत्र से प्राप्त नित्य के अमादेश इस सूत्र के बाहुलता से विधान होता है।,पूर्वसूत्रेण प्राप्तस्य नित्यस्य अमादेशस्य अनेन सूत्रेण बाहुल्येन विधीयते। 11.5.9 ) तत्त्वमसि यहाँ पर भागत्यागलक्षणा की सडऱगति भागत्याग लक्षणा का दूसरा नाम जहत्‌ अजहत्‌ लक्षणा है।,11.5.9) तत्त्वमसीत्यत्र भागत्यागलक्षणायाः सङ्गतिः- भागत्यागलक्षणायाः अपरं नाम जहदजहल्लक्षणा। न गतिः अगतिः तस्मात्‌ अगतेः यहाँ हनन्द्व समास है।,न गतिः अगतिः तस्मात्‌ अगतेः इति द्वन्द्वसमासः। तिसृ शब्द के जस का अन्त उदात्त किससे होता है?,त्रिसृभ्यो जसः अन्तः उदात्तः केन विहितः? जिससे पहले कुछ भी उत्पन्न नही हुआ।,यस्मात्‌ पुरा किमपि न जातमेव। जुआरी अपनी स्त्री घर वैभव को और अन्य की पत्नियों को और घर वैभव को देखकर दुःखी होता है।,कितवः स्वस्य स्त्रियं गृहवैभवम्‌ अन्यस्य भार्यां गृहवैभवं च दृष्ट्वा दुःखितः भवति । "व्याख्या - हे रुद्र, आपका धनुष का बाण हमारी सब और से रक्षा करे।","व्याख्या - हे रुद्र, ते तव धन्वनो हेतिः।" "“ अव्ययीभावः"" यह अधिकृत विहित समास अव्ययीभाव “' संज्ञक होता है।","""अव्ययीभावः"" इत्यधिकृत्य विहितः समासः अव्ययीभावसंज्ञकः भवति।" """नपुंसकादन्यतरस्याम्‌"" ""झयः"" ये दो सूत्र विकल्प से टच्‌ प्रत्यय विधायक है।","""नपुंसकादन्यतरस्याम्‌"" ""झयः"" इति सूत्रद्वयं विकल्पेन टच्प्रत्ययविधायकम्‌।" रुद्रस्वरुप को लिखिए।,रुद्रस्वरुपं लिखत? धनुष सम्बन्धि आयुध को।,धनुःसम्बन्धि आयुधमिति। उदाहरण- आहो देव: पचति यह इस सूत्र का एक उदाहरण है।,उदाहरणम्‌- आहो देवः पचति इति अस्य सूत्रस्य एकमुदाहरणम्‌। इसलिए उसके द्वारा अज्ञान की निवृत्ति नहीं होती है।,अत तेन अज्ञाननिवृत्तिः न भवति। असुपः यह पञ्चम्यन्त पद है।,असुपः इति पञ्चम्यन्तं पदम्‌। इससे पृथिवी स्थित यह देवता देवताओं का प्रथम देवता है यह अच्छी प्रकार से विदित ही है।,अनेन पृथिवीस्थिता इयं देवता देवतानां प्रथमा इति सुस्पष्टं भासते। अतः प्रकृत सूत्र से प्र इस गतिसंज्ञक को अनुदात्त होता है।,अतः प्रकृतसूत्रेण प्र इति गतिसंज्ञकः अनुदात्तः भवति। व्याकरण ज्ञान के विना तो वेद मन्त्र का क्या कहना है।,व्याकरणज्ञानं विना तु वेदमन्त्रस्य का कथा। द्विपदात्मक इस सूत्र में अक्ष्ण: अदर्शनात्‌ यह पदच्छेद है।,पदद्वयात्मके सूत्रेऽस्मिन्‌ अक्ष्णः अदर्शनात्‌ इति पदच्छेदः। वह ही एक पराक्रमी इन्द्र है।,तदेतदेकं वीर्यम्‌। अनन्तरः यह भी प्रथमान्त पद है।,अनन्तरः इत्यपि प्रथमान्तं पदम्‌। "श्रवण, मनन, निदिध्यासन, ब्रह्मविद्या की उत्पत्ति के प्रति अन्तरङ्ग साधन होते हैं।",श्रवणम्‌ मननं निदिध्यासनञ्च ब्रह्मविद्योत्पत्तिम्‌ प्रति अन्तरङ्गसाधनानि भवन्ति। 5. आदित्यवर्णं तमसः परस्तात्‌ ... यहाँ तमपदार्थ अविद्या है।,5. आदित्यवर्णं तमसः परस्तात्‌ इत्यत्र तमःपदार्थः अविद्या। तथा अधिकारी अनुबन्ध का उपसंहार दिया गया है।,एवम्‌ अधिकारी इति अनुबन्धः उपसंहृतः। 73. समाहार अर्थ में एवं “नदीभिश्च'' इस सूत्र से समास कैसे होता है?,"७३. समाहारार्थ एव ""नदीभिश्च"" इत्येनन सूत्रेण समासः कथम्‌?" जगत को चलाने के लिए कोई शाश्वत नियम ऋत है।,जगतः परिचालकः कश्चित्‌ शाश्वतः नियमः ऋतम्‌। सामान्य विशेष ज्ञान का बोध कराने वाला यह अर्थ है।,सामान्यविशेषज्ञानजनकमित्यर्थः। ऋतेन यहाँ पर ऋत्‌ शब्द का क्या अर्थ है?,ऋतेन इत्यत्र ऋतशब्दस्य कः अर्थः। परे यह किस प्रपाठक का नाम है?,परे इति कस्य प्रपाठकस्य नाम ? उससे सूर्य के साथ एकात्मभूतरुद्र का अन्य नाम कपर्दी है (१६।१०)।,तस्मात्‌ सूर्येण साकम्‌ एकात्मभूतस्य रुद्रस्य अन्यं नाम कपर्दी इति (१६।१०)। अशेष वेदान्तों का तात्पर्य अहवितीय ब्रह्म में ही श्रवण के ह्वारा निश्चित होता है।,अशेषाणां वेदान्तानाम्‌ तात्पर्यम्‌ अद्वितीये ब्रह्मणि इति श्रवणेन निश्चितम्‌। उससे अधिहरि रूप उत्पन्न होता है।,तेन अधिहरि इति रूपं जायते। तथा प्रत्येक का विस्तार पूर्वक वर्णन किया जा चुका है।,ततश्च एकैकः अपि विस्तरशः वर्णितः। उससे टच्‌ पर को विकल्प से विधायकसूत्र “नपुंसकारन्यतरस्याम्‌'' “ झयः'' ये दो सूत्र प्रस्तुत किये गये।,"तस्मात्परं टचो विकल्पेन विधायकं ""नपुंसकादन्यतरस्याम्‌"" ""झयः"" इति सूत्रद्वयं प्रस्तुतम्‌।" इन्द्र शब्द किस धातु से निष्पन्न है ?,इन्द्रशब्दः कस्माद्‌ धातोः निष्पन्नः ? इसलिए अन्नमयादि जीव के शब्द वाच्यत्व होते हैं।,अतः अन्नमयादि शब्दवाच्यत्वं जीवस्य। बृहद्देवता में भी इस मत का उल्लेख प्राप्त होता है।,बृहद्देवतायाम्‌ अपि अस्य मतस्य उल्लेखः प्राप्यते। अथवा उनके पास नही बैठता हूँ।,यद्वा । न दविषाणि न देविष्याणीत्यर्थः । साधनचतुष्टय सम्पन्न ही ब्रह्मबोधक वेदान्तवाक्यों को सुनकर के ब्रह्मविद्या को प्राप्त करता है।,साधनचतुष्टयसम्पन्नः एव ब्रह्मबोधकानि वेदान्तवाक्यानि श्रुत्वा ब्रह्मविद्यां लभते। यहाँ साववर्णः इसका सु के परे अवर्णः यह अर्थ है।,अत्र साववर्णः इत्यस्य सौ अवर्णः इत्यर्थः। ऐश्वर्ये इसका तत्पुरुषे इसके साथ अन्वय है।,ऐश्वर्य इति तत्पुरुषे इत्यनेन सह अन्वेति। उसकी बुद्धि को ऋषि के मति के समान बना देती हूँ।,तमेव ऋषिमतीन्द्रियार्थदर्शिनं करोमि। 16. अतीत अनागत तथा वर्तमान जन्म का ज्ञान होता है।,१६. अतीतानागतवर्तमानजन्मनां ज्ञानं भवति। अन्तिम आरण्यक में निष्कैवल्य शस्त्र का वर्णन है।,अन्तिमारण्यके निष्कैवल्यशस्त्रस्य वर्णनमस्ति। वि.चू. 176 मन किस प्रकार से बन्धन तथा मोक्ष का कारण होता है।,वि.चू १७६ मनः कथं बन्धस्य मोक्षस्य च कारणं भवति। उसी प्रकार अन्नमयादि कोश भी आत्मा को आच्छादित किये हुए रहते हैं।,यदा अन्नमयकोशे अभिमतः जीवस्य भवति तदा सः अन्नमायात्मा भवति। १७॥ वेदाहमेतं पुरुषं म॒हान्त॑मादित्यव॑र्ण तम॑सः परस्तात्‌ तमेव विदित्वाति मृत्युमेति नान्यः पन्थां विद्यतेऽय॑नाय॥,१७।। वेदाहमेतं पुरुषं महान्त॑मादित्यवर्णं तमसः परस्तात्‌। तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय। और किन्हीं में स्तुति भिन्न भी है।,स्तुतिभिन्नं किमपि विद्यते। और वहाँ कृत्त उत्तर पद से प्रकृति स्वर अन्तोदात्त होता है।,तत्र च कृदुत्तरप्रकृतिस्वरेण अन्तोदात्तः भवति। "इस प्रकार जो यजमान मेरी स्तुति करता है मैं उस पुरुष की कामना को पूर्ण करती हुई उसकी रक्षा करती हूँ, उसको शक्तिशाली बना देती हूँ।",ईदृग्वस्त्वात्मिकाहं यं कामये यं पुरुषं रक्षितुमहं वाञ्छामि तं तं पुरुषमुग्रं कृणोमि। इस प्रकार से निर्विकल्पसमाधि में अखण्डाकार चित्तवृत्ति के उदय होने से ब्रह्मविषयक अज्ञान का नाश हो जाता है।,एवं निर्विकल्पकसमाधौ अखण्डाकारचित्तवृत्तिदयात्‌ ब्रह्मविषयकम्‌ अज्ञानं नश्यति । जभार - भृधातु से लिट्‌ प्रथमपुरुष एकवचन में रूप है।,जभार - भृधातो लिटि प्रथमपुरुषैकवचने रूपम्‌। किन्तु शुक्लयजुर्वेद में शिवरुद्र के मध्य में विपरीत और उनका समन्वय दिखाई देता है।,किन्तु शुक्लयजुर्वेदे शिवसरुद्रयोः मध्ये वैपरीत्यम्‌ सदपि तस्य समन्वयः च दृश्यते। इसी ही क्रम से पङिक्त बद्ध होकर उनके द्वारा गमन करना चाहिए।,अनेनैव क्रमेण पङ्क्तिबद्धो भूत्वा तैः गमनं कर्तव्यम्‌। वेद में पौंस्यानि यहाँ पर “सुपां सुलुक्‌ पूर्वसवर्णाच्छेयाडाङ्यायाजालः' इससे प्रथमा बहुवचन में डा प्रत्यत्य करने पर और प्रक्रिया कार्य में पौंस्या यह रूप बनता है।,"वेदे पौंस्यानि इत्यत्र ""सुपां सुलुक्‌ पूर्वसवर्णाच्छेयाडाङ्यायाजालः' इत्यनेन प्रथमाबहुवचने डाप्रत्यत्ये प्रक्रियाकार्ये च पौंस्या इति रूपम्‌।" वहाँ पर एक एक कोश का लक्षण पहले कहा जा चुका है।,तत्र एकैककोशस्य लक्षणमुक्तं प्रथमम्‌। और आपके भुजाओं को नमस्कार हो।,उतापि च ते तव बाहुभ्यां नमः। जिसके द्वारा भूतों के द्वितीय अंश को अन्य चार भूतों के अष्टम अंश के साथ मिलाकर के एक पूर्णव्यवहार योग्य स्थूलभूत का निर्माण होता हैं।,यया प्रत्येकं भूतानाम्‌ द्वितीयांशः अन्येषां चतुर्णां भूतानां अष्टमांशेन मिलित्वा एकं पूर्णं व्यवहारयोग्यं स्थूलभूतं निर्माति। उपसर्जन संज्ञक का पूर्व निपात होता है।,उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति। 9 निदिध्यासन किसे कहते हैं?,९. निदिध्यासनं नाम किम्‌? 2 पज्चकोशों के स्वरूप का वर्णन कीजिए?,पञ्चकोशानां स्वरूपं वर्णयत? वहाँ पर ही श्रवणादि के द्वारा ब्रह्मानुभव को प्राप्त करके वह अमृतत्व को प्राप्त करता है।,तत्रैव श्रवणादिना ब्रह्मानुभावम्‌ उत्पाद्य अमृतत्वं भजति। उपकल्प्य - उपपूर्वक कघ्प्‌-धातु से ल्यप्‌ करने पर।,उपकल्प्य - उपपूर्वकात्‌ कृप्‌ - धातोः ल्यपि। इसके बाद समस्त पद का अन्य समानाधिकरण पद के साथ कर्मधारय समास होता है।,ततः समस्तस्य पदस्य अन्येन समानाधिकरणेन पदेन सह कर्मधारयसमासो भवति । ईश्वर ही जीवरूप के द्वारा आत्मा को प्रकाशित करता है।,ईश्वरः हि जीवरूपेण आत्मानं प्रकाशयति। यहाँ कर्मधारय समास में पूर्ववद का उत्तरपद के इस पद से लोप नहीं होता है।,तत्र कर्मधारयसमासे पूर्वपदस्य उत्तरपदस्य अनेन वार्तिकेन लोपो भवति। "नुम्‌ रहित जो अन्तोदात शतृ प्रत्ययान्त शब्द तदन्त से परे नदी संज्ञक प्रत्यय, तथा अजादि शस्‌ आदि विभक्ति को उदात्त होता है किस सूत्र का अर्थ है?",अनुम्‌ यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात्‌ इति कस्य सूत्रस्य अर्थः? वासनाओं के नाश के अभाव | अवस्था त्रय विचार से यह कारण शरीर के रूप में जाना जाता है।,वासनानां नाशाभावादेव कारणशरीरत्वमस्य। अत्र जीवात्मनः तिस्रः अवस्थाः प्रतिपादिताः यहाँ किसकी उत्पत्ति का का वर्णन है?,अत्र को जातः। "हे देवो, तुम ओषधियों का विस्तार करो।","हे देवौ, युवाम्‌ ओषधीः वर्धयतम्‌ वृष्टिप्रेरणेन।" वेद छन्दों बद्ध होते हैं।,वेदाः छन्दोबद्धाः भवन्ति। "और असर्वनाम स्थानम्‌ यह संज्ञा बोधक पद है, सुडनपुंसकस्य इस सूत्र से सु, औ, जस्‌, अम्‌, औट इनकी सर्वनामस्थान संज्ञा होती है, उनसे भिन्न प्रत्यय असर्वनामस्थान कहलाते हैं।","असर्वनामस्थानम्‌ इति च संज्ञाबोधकं पदम्‌, सुडनपुंसकस्य इति सूत्रेण सु, औ, जस्‌, अम्‌, औट्‌ चेत्यादीनां सर्वनामस्थानसंज्ञा भवति, तद्भिन्नाश्च प्रत्ययाः असर्वनामस्थानम्‌ इत्युच्यन्ते।" ८॥ 19.2 अब मूलपाठ को जानेंगे अहं रुद्रेभिर्वसुभिश्चराम्यह्मांदित्यैरुत विश्वदेवैः।,८॥ १९.२२१ इदानीं मूलपाठम्‌ अवगच्छाम अहं रुद्रेभिर्वसुभिश्चराम्य॒हमादित्यैरुत विश्वदेवैः। और पाश्चात्य देशों में जाकर विवेकानन्द ने देखा की जो वहाँ पर लोग हिंसा नीति हीनता तथा सामाजिक सङकटों से आक्रान्त है।,"अपि च, पाश्चात्यदेशान्‌ गत्वा विवेकानन्देनावलोकितं यत्‌- हिंसा-नीतिहीनतादिसामाजिकसङ्कटेश्च आक्रान्ताः।" श्रद्धा के द्वारा ही आहवनीय अग्नि में आहुति दी जाती है।,श्रद्धया आहवनीयाग्नौ आहुतिः देया भवति। दूर से सम्बोधन वाक्य की एक श्रुति का विधान है।,दूरात्‌ सम्बूद्धौ वाक्यस्य एकश्रुतिः विधीयते। "सरलार्थ - उस यज्ञ से अश्व उत्पन्न हुए जिनके ऊर्ध्वभाग और अधोभाग में दन्त होते है, गाय और बकरी उत्पन्न हुए।","सरलार्थः- तस्मात्‌ यज्ञात्‌ अश्वाः, ऊर्ध्वभागे अधोभागे च येषां दन्ताः विद्यन्ते ते उत्पन्नाः, गावः उत्पन्नाः, अजाश्च अजायन्त।" अश्विना - अश्विनौ इसका यह वैदिक रूप है।,अश्विना- अश्विनौ इत्यस्य वैदिकं रूपमिदम्‌। स्वप्नस्थ विषयों का प्रतीतिकालमात्रसत्ताकत्व होने से उनका प्रबोध काल में अनुभव नहीं कर सकते हैं।,स्वप्नस्थविषायाः प्रबोधकाले नानुभोक्तुं शक्याः तेषां कल्पितत्वेन प्रतीतिकालमात्रसत्ताकत्वात्‌। ईशे - ईश्‌-धातु से लट्लकार प्रथमपुरुषबहुवचन में ईशे रूप सिद्ध होता है।,ईशे- ईश्‌-धातोः लटि प्रथमपुरुषबहुवचने ईशे इति रूपम्‌। अतः वहाँ पर भी उदात्त विधान के लिए इस सूत्र की रचना की है।,अतः तत्रापि उदात्तविधानाय अस्य सूत्रस्य प्रवर्तनम्‌। सभी आत्माओं में अपनी आत्मा को और अपने स्वरूप को देखता है।,सर्वत्र आत्मानम्‌ आत्मनि च सर्वम्‌ अवलोकयति सः। ये दो पाद वाली कभी भी अपने स्वरूप से अलग नहीं होती है।,एताः द्विपदाः कदाचिदपि निजस्वरूपात्‌ वञ्चिता न भवन्ति। उदाहरण का समन्वय- यहाँ करिष्यति यह तिङन्त पद है।,उदाहरणसमन्वयः- अत्र करिष्यति इति तिङन्तं पदम्‌ अस्ति। इसलिए शास्त्र के ज्ञाता अधिकारी का उल्लेख सबसे पहले किया गया है।,तस्मात्‌ शास्त्रस्य ज्ञातुः अधिकारिणः उल्लेखः प्रथमम्‌ भवति। 2. तन्मे मनः शिवसङ्कल्पमस्तु इस मन्त्र अंश में किस प्रकार का मन शिवसङ्कल्प वाला हो?,२. तन्मे मनः शिवसङ्कल्पमस्तु इति मन्त्रांशे कीदृशं मनः शिवसङ्कल्पं भवतु? “शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानाम्‌'' इस वार्तिक का उदाहरण दीजिये?,""" शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्‌ "" इति वार्तिकस्योदाहरणं देयम्‌ ।" इसका उल्लेख महावेैयाकरण महर्षि पाणिनि ने “कपिष्ठलो गोत्रे' (८/३/९१) इस सूत्र में किया है।,अस्य उल्लेखम्‌ महावैयाकरणपाणिनिमहर्षिः 'कपिष्ठलो गोत्रे' (८/३/९१) इत्येतस्मिन्‌ सूत्रे कृतवान्‌। अर्थात्‌ इस लोक में उत्पन्न होते हैं।,अर्थात्‌ इहलोके एव जायन्ते। रूद्र का शरीर किस प्रकार का है?,गिरिशस्य हस्ते बाणः कथमस्ति? चारों वेदों में चार महावाक्य है ऋग्वेद में “प्रज्ञानं ब्रह्म” (3/1/3) इति यह महावाक्य हैं।,"चतुर्षु वेदेषु चत्वारि महावाक्यानि सन्ति। ऋग्वेदे “प्रज्ञानं ब्रह्म"" (३/१/३) इति महावाक्यम्‌ अस्ति।" इन सब पदों का यहाँ अन्वय है - छन्द्सि मकर-वरूढ-पारेवत- वितस्तेक्ष्वार्जि-द्राक्षा-कलोमा-काष्ठा-पेष्ठा-काशीनां च आदिः द्वितीयः वा उदात्तः इति।,ततश्च अत्र पदान्वयः भवति- छन्दसि मकर- वरूढ-पारेवत-वितस्तेक्ष्वार्जि-द्राक्षा-कलोमा-काष्ठा-पेष्ठा-काशीनां च आदिः द्वितीयः वा उदात्तः इति। इससे ज्ञात होता है कि एक ही विषय को विभिन्न शेली से प्रकटन सम्भव है।,एतेन अध्येता अवच्छेद्‌ यद्‌ एकस्यापि विषयस्य भिन्नशैल्या प्रकटनं सम्भवति। जहाँ उदात्तलोप होता है (वहाँ) अनुदात्त को उदात्त होता है इस प्रकार की पद योजना होती है।,यत्र उदात्तलोपः (तत्र) अनुदात्तस्य उदात्तः इति पदयोजना भवति। मन तब ही संयमित होता है जब प्राण का निग्रह किया जाता है।,मनः तदैव संयतं भवति यदा प्राणस्य निग्रहः कर्तुं शक्यते। अपक्रम का आरम्भ में तथा उपसंहार पर समाप्ति पर वर्णन किया जाता है।,उपक्रमः आरम्भः। उपसंहारः परिसमाप्तिः। इसलिए स्वप्नलोक जीव की सृष्टि है इस प्रकार से श्रुतियाँ कहती है।,अतः स्वप्नलोकः जीवस्य सृष्टिरिति श्रुतिर्वदति। उनको अन्त में ही जाना जा सकता है।,तच्च अन्ते एव ज्ञातुं शक्यते। यहाँ पूर्वशाला होने पर भव अर्थ में जप्रत्यय विधान के लिए यह सूत्र प्रवृत्त होता है।,अत्र पूर्वशाला इति स्थिते भवार्थे ञप्रत्ययविधानाय इदं सूत्रं प्रवृत्तम्‌। यह भी अन्त स्थानीय उदात्त स्वर इस वार्तिक से ही होता है।,अयमपि अन्तस्थानीयः उदात्तस्वरः अनेनैव वार्तिकेन भवति। निष्ठा यह प्रत्यय होने से प्रत्यय ग्रहण करने पर तदन्ता: ग्राह्याः इस न्याय से तदन्तविधि में निष्ठान्त यह रूप होता है।,निष्ठा इति प्रत्ययत्वात्‌ प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति न्यायेन तदन्तविधौ निष्ठान्तम्‌ इति रूपं भवति। कल्पसूत्र के दो प्रकार लिखिए।,कल्पसूत्राणां प्रकारद्वयं लिखत। "इन्द्र का शत्रु वृत्र जल के मध्य में अपने शरीर को लम्बे समय के लिए फैंक देता है, दीर्घअन्धकार के समान, दीर्घ निद्रात्मक मरण जैसा होता है, वैसे ही अपने शरीर को गिरा देता है।",इन्द्रशत्रुः वृत्रः जलमध्ये शरीरे प्रक्षिप्ते सति दीर्घं तमः दीर्घं निद्रात्मकं मरणं यथा भवति तथा आशयत्‌ सर्वतः पतितवान्‌॥ “तद्धितार्थोत्तरपदसमाहारे च'' ( 2.1.51 ) सूत्रार्थ-तद्वितार्थ विषय में और उत्तरपद में (चारों और) परित: और समाहार में वाच्य में दिशावाचक और संख्यावाचक सुबन्त को समाधिकरण सुबन्त के साथ विकल्प से तत्पुरुषसमास संज्ञा होती है।,तद्धितार्थोत्तरपदसमाहारे च॥ (२.१.५१) सूत्रार्थः - तद्धितार्थ विषये उत्तरपदे च परतः समाहारे च वाच्ये दिशावाचकं संख्यावाचकं च सुबन्तं समानाधिकरणेन सुबन्तेन सह विकल्पेन तत्पुरुषसमाससंज्ञं भवति। सूत्र अर्थ का समन्वय- कृष्‌ विलेखने इस धातु से घज्‌ प्रत्यय करने पर कर्ष; यह रूप बनता है।,सूत्रार्थसमन्वयः- कृष विलेखने इति धातोः घञ्ग्रत्यये कर्षः इति रूपम्‌। इसलिए इन पाँच पदों की 'सामन्त्रितम्‌' इस सूत्र से आमन्त्रित संज्ञा होती है।,अतः एतेषां पञ्चानां पदानां 'सामन्त्रितम्‌' इति सूत्रेण आमन्त्रितसंज्ञा भवति। इस प्रकार का जो मेरा मन है वह शुभ सङ्कल्प वाला हो।,एवं यत्‌ मम मनः तत्‌ शुभसङ्कल्पं भवतु। अजीतः - जि-धातु से क्तप्रत्यय करने पर जीतः यह रूप बना।,अजीतः- जि-धातोः क्तप्रत्यये जीतः इति रूपम्‌। पूर्व सूत्र से अतः अव्ययीभाव से अम्‌ इस तीन पदों की अनुवर्ती हुई।,पूर्वस्मात्‌ सूत्रात्‌ अतः अव्ययीभावाद्‌ अम्‌ इति पदत्रयमनुवर्तते। इस प्रकार की जो अग्नि है उसकी में स्तुति करता हूँ।,एवं यः अग्निः तम्‌ अहं स्तौमि। माण्डूकायन। शाखा इस शाखा के भी ग्रन्थ उपलब्ध नहीं हैं।,माण्डूकायनशाखा। अस्याः अपि शाखायाः ग्रन्थाः अनुपलब्धाः सन्ति। 1. प्रात। 2. हाथ में।,१. प्रातः । २. हस्ते। अद्वैतवेदान्त वेदान्त का मर्मभूत विषय है जीवात्मा तथा परमात्मा का ऐक्य।,अद्वैतवेदान्तस्य मर्मभूतः प्रतिपाद्यः विषयो भवति जीवात्मनः परमात्मनश्च ऐक्यम्‌। गतिपूर्वक के ग्रहण में नखनिर्भिन्नः उदाहरण है।,गतिपूर्वकस्य ग्रहणे नखनिर्भिन्नः इत्युदाहरणम्‌। तीन प्रकार के कर्मों का विवरण लिखिए।,त्रिविधकर्मणः विवरणं लिखतु? "' शतसरुद्रियहोम उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान्‌ गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यधायेन, त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे, पज्‌चान्ते च नाभिमात्रे, प्राक्‌ च प्रत्यवरोहेभ्यो मुखमात्रे, प्रतिलोमं प्रत्यवरोहान्‌ जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्‌' (का. श्रौ. १८/१/१/५)।","'शतरुद्रियहोम उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान्‌ गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यधायेन, त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे, पञ्चान्ते च नाभिमात्रे, प्राक्‌ च प्रत्यवरोहेभ्यो मुखमात्रे, प्रतिलोमं प्रत्यवरोहान्‌ जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्‌' (का. श्रौ. १८/१/१/५)।" फिट्-स्वरों के विषय में यह पाठ है।,फिट्-स्वराणां विषये पाठोऽयं वर्तते। "कुछ प्रत्यक्ष, अनुमान, शब्द और आगम प्रमाण से वेद के अस्तित्व का प्रतिपादन करते है।",केचन प्रत्यक्षानुमानशब्दागमप्रमाणैः वेदस्य अस्तित्वं प्रतिपादयन्ति। ऋग्वेद की संहिता में तीन छन्दों की अधिकता विद्यमान है।,ऋग्वेदस्य संहितायां त्रयाणां छन्दसां प्रचुरता विद्यते। पञ्चीकरण के कारण सभी भूतों में सभी भूतों के अंश विद्यमान होते हैं।,पञ्चीकरणकारणात्‌ सर्वेषु भूतेषु सर्वेषां भूतानाम्‌ अंशः विद्यते । ( श्रीमद्भगवद्गीता-3 ) इसलिए आसक्ति से रहित होकर के कर्तव्य कर्मों को सम्पादित करना चाहिए।,(श्रीमद्भगवद्गीता -३. ) अतः आसक्तिरहिततया कर्तव्यं कर्म सम्पादितव्यम्‌। यह ही आनन्द करवाता है इस प्रकार से श्रुतियों ने माना भी है।,एष ह्येवानन्दयति इति श्रुतिः। रहस्य ब्राह्मण क्या है?,रहस्यब्राह्मणं किम्‌? इस उपाय के लिए नित्यकर्मों का विधान किया गया है।,अत उपायत्वेन नित्यकर्माणि विधीयन्ते। पर्यायवाची की निवृत्ति के लिए।,पर्यायनिवृत्यर्तम्‌। गार्ग्य आदि ऋषियों के मत में तो स्वरित ही होता है उसका निषेध नहीं होता है।,गार्ग्यादीनाम्‌ ऋषीणां मते तु स्वरित एव भवति तस्य निषेधो न भवति। उस प्रकार के यथार्थ बोध के लिए निर्विघ्न रूप से निष्ठापूर्वक शास्त्राध्ययन अपेक्षित है।,तादृशः यथार्थतया बोधः निर्विघ्नेन निष्ठापूर्वकं शास्त्राध्ययनम्‌ अपेक्षते। उनको निवृत्ति विभिन्न उपायों के द्वारा सम्भव होती है।,तस्य निवृत्तिः विभिन्नैः उपायैः सम्भवति। "कुछ देवता के नाम ढृन्द्व॒ समास में सर्वदा कीर्तित है यथा - मित्रावरुणौ, इन्द्राग्नी, सूर्याचन्द्रमसौ, द्यावापृथिव्यौ, अग्नीषोमौ इत्यादि।","केषाञ्चन देवानां नामानि द्वन्द्वसमासेन सर्वदा कीर्तितानि यथा - मित्रावरुणौ, इन्द्राग्नी, सूर्याचन्द्रमसौ, द्यावापृथिव्यौ, अग्नीषोमौ इत्यादयः।" अध्वर्यु के द्वारा यज्ञ में उपयोग में लाने वाले मन्त्र ही यजुर्वेद में सङ्कलित हैं।,अध्वर्युणा यज्ञे उपयुज्यमानाः मन्त्राः एव यजुर्वेदे सङ्कलिताः। इसके बाद विशेष प्रयोजन साधन के लिए द्विगु समास कौ तत्पुरुष संज्ञा का वर्णन किया गया है।,ततः विशेषप्रयोजनसाधनाय द्विगुसमासस्य तत्पुरुषसंज्ञा वर्णिता। उससे वैदिक मन्त्र उच्चारण के प्रयोजन के लिए छन्द का अध्ययन पहले करना उचित है।,तस्माद्‌ वैदिकमन्त्रोच्चारणस्य प्रयोजनाय छन्दसः अध्ययनं पूर्वम्‌ उचितम्‌। स्पष्ट रूप से व्याकरण शास्त्र का इतिहास देखने से ज्ञात होता है की भारत में प्राचीन अनेक व्याकरण कर्ता आचार्य थे।,स्पष्टतः व्याकरणशास्त्रस्य इतिहासावलोकनेन विदितं भवति यद्‌ भारते पुरा अनेके व्याकरणकर्तारः आचार्याः आसन्‌। 15. उपासासै यह रूप कैसे हुआ?,१५. उपासासै इति रूपं कथं स्यात्‌? "इस प्रकार से मलिन सत्त्व, आनन्दमय कोश होता है।",एवंविधः मलिनं यत्‌ सत्त्वमस्ति तदेव आनन्दमयकोशः भवति। कहा है - यदरोदीत्तदनयो रोदस्त्वम्‌ (तै. ब्रा. २. २. ९. ४)।,श्रूयते हि- यदरोदीत्तदनयो रोदस्त्वम्‌ (तै. ब्रा. २. २. ९. ४) इति। दिदासतः - दा-धातु से सनऔर शतृप्रत्यय करने पर दिदासत्‌ प्रातिपदिक बनता है।,दिदासतः - दा-धातोः सनि शतृप्रत्यये च दिदासत्‌ प्रातिपदिकं निष्पद्यते। समान ही आमन्त्रित संज्ञक सरस्वति इस सम्पूर्ण पद का भी प्रकृत सूत्र से अनुदात्त स्वर होता है।,समानम्‌ एव आमन्त्रितसंज्ञकस्य सरस्वति इति सम्पूर्णस्य पदस्य अपि प्रकृतसूत्रेण अनुदात्तस्वरः भवति। पहली आहुति अग्नि को उद्देश्य करके पुरोडाश की दी जाती है।,प्रथमायाम्‌ आहुतौ अग्निम्‌ उद्दिश्य पुरोडाशः प्रदीयते। पश्चात्‌ अर्थ में अव्ययीभाव समास का उदाहरण हौ अनुविष्णु।,पश्चादर्थे अव्ययीभावसमासस्योदाहरणं भवति अनुविष्णु इति। चित्तवृत्ति अज्ञान का नाश करती है।,चित्तवृत्तिः अज्ञानं नाशयति। धृ-धातु से णिच लडङ-लकार मध्यमपुरुषद्विवचन में।,धृ-धातोः णिचि लङ्-लकारे मध्यमपुरुषद्विवचने। “सत्'' इस पद से “तौसत्‌'' सूत्र से सत्संज्ञक जो दोनों शतृशानच्‌ प्रत्ययों को तदन्त का बोध होता है।,सत्‌ इति पदेन तौ सत्‌ इति सूत्रेण सत्संज्ञकौ यौ शतृशानच्प्रत्ययौ तदन्तानां बोधः। किन्तु यज्ञ की होम अग्नि हेतु के लिये वेदी निर्माण का वर्णन भी विस्तार से किया है।,किञ्च यज्ञीयहोमाग्निहेतवे वेदीनिर्माणस्य वर्णनमपि विस्तरेण कृतमस्ति। वह सभी जगह पराजय को अनुभव करके अन्त में इस शिक्षा प्राप्त किया की जुआ अकल्याणकारी और धन को हरने वाला है।,सः सर्वत्र पराजयम्‌ अनुभवन्‌ अन्ते एतां शिक्षां लब्धवान्‌ यत्‌ द्यूतम्‌ अकल्याणकरं वित्तच्छेदि व्यसनं च । अर्थात्‌ पदोद्देयकविधि है।,अर्थात्‌ पदोद्देश्यकविधिः इति। इसके बाद पर को इको यणचि सूत्र से यणादेश होने पर और वर्णसम्मेलन होने पर कर्त्री रूप सिद्ध होता है।,ततः परम्‌ इको यणचि इति सूत्रेण यणादेशे कृते वर्णसम्मेलने च कृते कर्त्री इति रूपं सिद्ध्यति। फिर गुरु के महात्म्य के विषय में कहा है ।,पुनरपि गुरोः माहात्म्यविषये उच्यते। उनसे ही फिर जाग्रत्‌ तथा स्वप्न की सृष्टि होती है।,तस्मात्‌ पुनः जाग्रत्स्वप्नयोः सृष्टिर्भवति। "लाल, सुनहरा और पीला।",अरुणः ताम्रः बभ्रुश्च। "प्राध्वन्शब्द का ""यचि भम्‌"" से भसंज्ञा होने पर “नस्तद्धिते” इससे भसंज्ञक प्राध्व-शब्द के टि के अन्‌ का लोप होने पर प्राध्व्‌ अ होने पर सर्वसंयोग होने पर निष्पन्न प्राध्वशब्द से पुल्लिंग में सु प्रत्यय प्रक्रिया कार्य में प्राध्वः रूप बना।","प्राध्वन्शब्दस्य ""यचि भम्‌"" इत्यनेन भसंज्ञायां ""नस्तद्धिते"" इत्यनेन भसंज्ञकस्य प्राध्वन्शब्दस्य टेरनः लोपे प्राध्व्‌ अ इति जाते, सर्वसंयोगे निष्पन्नात्‌ प्राध्वशब्दात्‌ पुंसि सौ प्रक्रियाकार्ये प्राध्वः इति रूपम्‌।" आदित्यरुप रुद्र हमेशा दर्शनीय है।,आदित्यरुपो रुद्रः सर्वदैव दर्शनीयः। गाँव के अंदर इसका अध्ययन कभी भी लाभदायक उचित उपयोग नहीं है।,ग्रामाभ्यन्तरे अस्य अध्ययनं कदापि लाभप्रदम्‌ उचितम्‌ उपादेयं च नासीत्‌। “सुबामन्त्रिते पराङ्गवत्स्वरे”' इस सूत्र से सुप्‌ इस “' पूर्वापराधरोत्तरमेकदेशिनैकाधि करणे'' इससे एकदेशिना एकाधिकरणे इन दोनों की अनुवृत्ति होती है।,"""सुबामन्त्रति पराङ्गवत्स्वरे"" इत्यस्मात्‌ सूत्रात्‌ सुप्‌ इति ""पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे"" इत्यस्माच्च एकदेशिना एकाधिकरणे इति पदद्वयमनुवर्तते।" यह किस लिए होता है?,एतत्‌ किमर्थं भवति । 8 क्या चार्वाक विदेह मुक्ति को स्वीकार करते हैं?,८.चार्वाकाः किं विदेहमुक्तिं स्वीकुर्वन्ति ? इस सूत्र में सात पद हैं।,सूत्रेऽस्मिन्‌ सप्तपदानि सन्ति। शाकपूर्णि को पुराणों में किस नाम से जाना जाता है?,शाकपुणिः पुराणेषु केन नाम्ना स्मृतः। तदस्य प्रयमभि पाथो अश्याम्‌ ... इत्यादिमन्त्र की व्याख्या करो।,तदस्य प्रयमभि पाथो अश्याम्‌... इत्यादिमन्त्रं व्याख्यात। नन्नमीति - नम्‌-धातु से यङ्लुक लट्‌ प्रथमपुरुष एकवचन में।,नन्नमीति - नम्‌ - धातोः यङ्लुकि लटि प्रथमपुरुषैकवचने । "काम्य, निषिद्ध, नित्य, नैमित्तिक, रूप वाले सभी कर्मों का विधिवत्‌ त्याग ही सर्वकर्म संन्यास कहलाता है।",काम्य-निषिद्ध-नित्य-नैमित्तिक-रूपाणां कर्मणां विधिवत्‌ त्यागः एव सर्वकर्मसन्न्यासः। इसलिए जो कोई कर्मी संन्यस्तफलसङकल्प वाला यदि होगा तो वह समाधानवान तथा अविक्षितचित्त वाला भी होगा।,तस्मात्‌ यः कश्चन कर्मी संन्यस्तफलसङ्कल्पो भवेत्‌ स योगी समाधानवान्‌ अविक्षिप्तचित्तो भवेत्‌। निरुक्त में किन निरुक्तकारों का नाम है?,निरुक्ते केषां निरुक्तकाराणां नाम वर्तते। उसका सप्तमी में गिरि है।,तस्य सप्तमी गिरि। एक-एक ही परमाणु मन के आद्य कर्मो का आरम्भ करते हैं।,एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते। इसलिए घटज्ञानस्थलमें चक्षु इन्द्रिय के साथ घट का सम्बन्ध होता है।,तथाहि घटज्ञानस्थले चक्षुरिन्द्रियण सह घटस्य सम्बन्धो भवति। "विधि शब्द का अर्थ होता है - यज्ञ, और उसके अङऱगों के तथा उपाङगों के अनुष्ठान का उपदेश है।","विधि-शब्दस्य अर्थो भवति- यज्ञः, किञ्च तस्य अङ्गानां तथा उपाङ्गानाम्‌ अनुष्ठानस्य उपदेशः च।" "उस याग की ईधन ग्रीष्म ऋतु, आज्य वसन्त ऋतु तथा शरद ऋतु हवि थी और इस काल्पिक याग की समिधाएँ गायत्र्यादि सप्त छन्द थे।","तस्य यागस्य ग्रीष्मर्तुः इन्धनविशेषः, वसन्तर्तुः आज्यं तथा शरदृतुरासीद्‌ हविः। किञ्च अस्य साङ्कल्पिकयागस्य गायत्र्यादीनि सप्त छन्दांसि परिधय आसन्‌।" अर्थ ही ध र्म की सामग्री धन आदि है।,अर्थो हि धर्मस्य सामग्री धनादिकम्‌। “बहुवचनस्य वस्नसौ इस सूत्र में अनुदात्तं सर्वमपादादौ' इस सूत्र की अनुवृति आती है।,'बहुवचनस्य वस्नसौ' इत्यस्मिन्‌ सूत्रे 'अनुदात्तं सर्वमपादादौ' इति सूत्रम्‌ अनुवर्तते। "सूत्र अर्थ का समन्वय- गुप्‌ धातु से पकार से उत्तर ऊकार की इत्‌ संज्ञा और “तस्य लोपः' इससे लोप होने पर गुप्‌ इस स्थिति में इस धातु का एक ही अच्‌ विद्यमान है, उससे जैसे किसी का यदि एक ही पुत्र होता है, तो वह ही आदि, वह ही अन्त है, उसी प्रकार यहाँ भी गुप्‌ धातु के गकार से उत्तर उकार ही आदि उकार ही अन्त है, अतः इस अकार का प्रकृत सूत्र से उदात्त स्वर होता है।","सूत्रार्थसमन्वयः- गुपूधातोः पकारोत्तरस्य ऊकारस्य इत्संज्ञायां तस्य लोपः इत्यनेन लोपे च गुप्‌ इति स्थिते अस्य धातोः एकः एव अच्‌ विद्यते तेन यथा कस्यापि यदि एकः एव पुत्रः स्यात्‌ तर्हि स एव आदिः स एव अन्तः तद्वद्‌ अत्रापि गुप्धातोः गकारोत्तरः उकारः एव आदिः अकारः एव अन्तः, अतः अस्य अकारस्य प्रकृतसूत्रेण उदात्तस्वरः।" अस्कभायत्‌ - स्कभि प्रतिबन्धे इस धातु से लङ-लकार प्रथमपुरुष एकवचन का यह रूप है।,अस्कभायत्‌ - स्कभि प्रतिबन्धे इति धातोः लङ्-लकारे प्रथमपुरुषे एकवचने रूपमिदम्‌। "बहुत से आलोचकों के विचार में शाङखायन तथा कौषीतकी शाखा एक ही है, किन्तु दोनों शाखा अलग ही है।","बहूनामालोचकानां विचारे शाङ्खायनस्तथा कौषीतकि शाखा एकैवाऽस्ति, किञ्च द्वेऽपि शाखे भिन्ने एव स्तः।" “ण्यक्षत्रियार्षञितो यूनिलुगणिञोः'' इस सूत्र से लुक पद का अनुपर्तन होता है।,"""ण्यक्षत्रियार्षञितो यूनि लुगणिञोः"" इति सूत्रात्‌ लुक्‌ इति पदम्‌ अत्र अनुवर्तते।" "यहाँ पर हरिहरौ, ईशकृष्णो, शिवकेशवौ इत्यादि क्रमशः उदाहरण हैं।","अत्र हरिहरौ, ईशकृष्णौ, शिवकेशवौ इत्यादीनि क्रमश उदाहरणानि।" अव्ययीभाव में इसका विभक्ति विपरिणाम से अव्ययीभावाद्‌ होता है।,अव्ययीभावे इत्यस्य विभक्तिविपरिणामेन अव्ययीभावाद्‌ इति भवति। इस प्रकार से अधिकारी के रूप में यहाँ पर वेदार्थ को जानने वाला।,इत्थम्‌ अत्र अधिकारी इति पदेन वेदार्थविद्‌ गृह्यते। इस सूत्र से अनुदात्तस्वर का धान है।,अनेन सूत्रेण अनुदात्तस्वरः विधीायते। उसी प्रकार से यहाँ पर अधिकारी कौन है तो इससे पहले ये भी जानना चाहिए की वह किसका अधिकारी है।,तद्वत्‌ अत्र अधिकारी कः ततः पूर्वम्‌ इदं ज्ञातव्यम्‌ यत्‌ स कस्य अधिकारी। मन के बिना कोई भी कार्य न ही होता है।,मनसः ऋते किमपि कर्म न क्रियते। सम्पूर्ण ग्रन्थ को पढ़कर के सारभूत का ग्रहण करना चाहिए।,समग्रं ग्रन्थं पठित्वा सारभूतं किं ग्राह्यम्‌। “प्रत्ययग्रहणे तदन्ता ग्राह्याः' इस परिभाषा बल से सुप्‌ इससे सुबन्त को भी ग्रहण करता है।,"""प्रत्ययग्रहणे तदन्ता ग्राह्याः' इति परिभाषाबलेन सुप्‌ इत्यनेन सुबन्तम्‌ इति ग्राह्यम्‌।" "यजुर्वेद के शुक्लत्व और कृष्णत्व का जो भेद है, वह उसके स्वरूप पर आश्रित है।",यजुर्वेदस्य शुक्लत्वकृष्णत्वयोः यो भेदः स तयोः स्वरूपमाश्रित्य। प्रजापति केवल जगत के ही स्रष्टा नहीं है अपितु इस विश्व को धारण भी वह ही करते हैं।,प्रजापतिः न केवलं जगतः स्रष्टा विश्वस्यास्य धारकोऽपि सः। दूसरे दिन प्रातः प्रायणीय-इष्टी का अनुष्ठान विहित है।,द्वितीयदिवसे प्रातः प्रायणीय-इष्टेः अनुष्ठानं विहितं वर्तते। "51. दन्तोष्ठम्‌ यहाँ अन्यपदार्थ के समाहार का प्राधान्य है, उभय पदार्थ का प्राधान्य नहीं है।","५१. दन्तोष्ठम्‌ इत्यत्र अन्यपदार्थस्य समाहारस्य प्राधान्यमस्ति, उभयपदार्थस्य च प्राधान्यं नास्ति।" स्थूल शरीर किसे कहते हैं यह जिज्ञासा होती है।,किन्नाम स्थूलशरीरमिति जिज्ञासा भवति। यब तक गुरु की कृपा नहीं होती है।,यावत्पर्यन्तं गुरोः कृपा न भवति। उनमे भी दस उपनिषद्‌ प्रसिद्ध है।,तासु अपि दश उपनिषदः प्रसिद्धाः। यह सूक्त शुक्लयजुर्वेद के बतीसवें अध्याय में है।,सूक्तमिदं शुक्लयजुर्वेदस्य द्वात्रिंशदध्याये वर्तते। हमारा वैदिक वाङमय विलक्षण है।,अस्माकं वैदिकवाङ्खयम्‌ विलक्षणम्‌ वर्तते। तू सरल पथ से देव के समीप जा रहा है।,त्वं सरलेन पथा देवसायुज्यं गच्छसि। "अध्यारोप तथा अपवाद वाद वस्तु में अवस्तु का आरोप ही अध्यारोप का लक्षण है, जैसे असर्पभूत रस्सी में सर्प का आरोप होता है।",अध्यारोपापवादौ वस्तुनि अवस्त्वारोपः अध्यारोप इति लक्षणम्‌। यथा असर्पभूतायां रज्जौ सर्पस्य आरोपः। वस्तुतः यदि बन्ध होता तो कभी मुक्ति ही नहीं होती।,वस्तुतः यदि बन्धः स्यात्‌ तर्हि कदापि तस्य मुक्तिः न स्यात्‌। इसके बाद “एचोऽयवायावः'' इस सूत्र से गकार के उकार का ओकार के अब आदेश होने पर पञ्चगव होता है।,"ततः ""एचोऽयवायावः"" इति सूत्रेण गकारोत्तरस्य ओकारस्य अवादेशे पञ्चगव इति भवति ।" उस खलपू शब्द से ङि प्रत्यय करने पर प्रक्रिया कार्य में खलपू इ ऐसा होने पर 'इको यणचि' इस सूत्र से यण्‌ में खलप्वि यह रूप सिद्ध होता है।,तस्मात्‌ खलपूशब्दात्‌ ङि प्रत्यये प्रक्रियाकार्य खलपू इ इति जाते 'इको यणचि' इति सूत्रेण यणि खलप्वि इति रूपं सिध्यति। इसके बाद अव्यय इसका प्रथमानिर्दिष्ट होने से बोधित होने पर उप की उपसर्जन संज्ञा होने पर उसका पूर्व निपात होने पर उपकृष्ण ङस्‌ होता है।,"ततः अव्ययमित्यस्य प्रथमानिर्दिष्टत्वात्‌ तद्गोध्यस्य उपेत्यस्य उपसर्जनसंज्ञायां तस्य पूर्वनिपाते, उप कृष्ण ङस्‌ इति भवति।" अधिकार सम्पदा प्राप्त करके उसे श्रवणादिक करना चाहिए।,एवम्‌ अधिकारसम्पादनात्‌ परं श्रवणादिकं कर्तव्यम्‌। कैसे कृषिमित्कृषष्व ये जुआरी के प्रति कहते है?,कथं कृषिमित्कृषष्व इति कितवं प्रति उच्यते ? अतः सूत्र का अर्थ होता है-निधारण कार्य में जो षष्ठी तदन्त को सुबन्त को समास नहीं होता है।,"अतः सूत्रस्यास्य अर्थो भवति - ""निर्धारणे या षष्ठी तदन्तं सुबन्तं न समस्यते"" इति।" फिर विश्वकर्मा और काल के रस से ये रस सर्वप्रथम उत्पन्न हुआ।,तथा विश्वं कर्म यस्य विश्वकर्मणः कालस्य रसात्‌ प्रीतेः यो रसः अग्रे प्रथमं समवर्तत समभवत्‌। "अर्थात्‌ जिसका समास का सभी सामासिक पदों द्वारा विग्रह नहीं किया जाता है अपि तु सामासिक पदों के समानार्थक अन्य पद से समास किया जाता है, वह भी नित्य समास होता है।","अर्थाद्‌ यस्य समासस्य सर्वैः समस्यमानपदैः विग्रहो न क्रियते अपि तु समस्यमानपदसमानार्थकेन अन्येन पदेन क्रियते, सः अपि नित्यसमासः।" प्रैषमन्त्रों को भी मैत्रावरुण ही पढ़ता है।,प्रैषमन्त्राः अपि मैत्रावरुणेन एव पठनीयाः। उससे सुबन्त प्राप्त होता है।,तेन सुबन्तम्‌ इति लभ्यते। 78. “ अव्ययीभावे शरत्प्रभृतिभ्यः” इस सूत्र का क्या उदाहरण है?,"७८. ""अव्ययीभावे शरत्प्रभृतिभ्यः"" इत्यस्य सूत्रस्य किम्‌ उदाहरणम्‌?" गान पूर्वक परमात्मा की उपासना।,गानपूर्वम्‌ परमात्मोपासनम्‌। "सूत्र अर्थ का समन्वय - प्रस्तुत इस उदाहरण में अग्नि, इन्द्र, वरुण, मित्र, और देव ये पांच सम्बोधन पद हैं।",सूत्रार्थसमन्वयः - प्रस्तुतेऽस्मिन्‌ उदाहरणे अग्ने इन्द्र वरुण मित्र देवाः इति पञ्च सम्बोधनान्तानि पदानि वर्तन्ते। तैजस का स्थान स्वप्न होता है।,तैजसस्य स्थानं भवति स्वप्नः। किसी भी यज्ञ को सम्पूर्ण रूप से निष्पन्न करने के लिए चार ऋत्विज होते हैं।,कस्यापि यज्ञस्य सम्पूर्णरूपेण निष्पादनार्थं चत्वारः ऋत्विजो भवन्ति। विचक्रिरे - विपूर्वक कृ-धातु से लिट्‌ प्रथमपुरुषबहुवचन में।,विचक्रिरे- विपूर्वकात्‌ कृ-धातोः लिटि प्रथमपुरुषबहुवचने। इस प्रकार से सभी श्रुतियों की एक वाक्यता कभी नहीं हो पायेगी।,इति चेन्न एकवाक्यत्वात्‌ सर्वश्रुतीनाम्‌। इस प्रकार से जीवन्मुक्ति की प्रतिष्ठा प्राप्ति करने के काल में उनके द्वारा कहा की यदि जीवन्मुक्ति को स्वीकार नहीं करतें है तो सभी मोक्ष शास्त्र अविद्वान्‌ पुरुष के द्वारा लिखे गये है तथा उनका प्रामाण्य भी नहीं है।,तथाहि जीवन्मुक्तिप्रतिष्ठापनकाले तेनोक्तं यद्‌ यदि जीवन्मुक्तिर्न स्वीक्रियते तर्हि सर्वाणि मोक्षशास्त्राणि अविद्वत्पुरुषेण लिखितानीति तेषां प्रामाण्यं न स्यात्‌। उसके बाद में द्वितीय मन्त्र में कहा गया है की कर्मनिष्ठ मेधावि जिसके द्वारा यज्ञ में यज्ञ की विधि और विधानो में कार्य करता है वह मन शुभसङ्कल्प वाला हो।,ततः द्वितीये मन्त्रे उक्तं यत्‌ कर्मनिष्ठाः मेधाविनः येन यज्ञे यज्ञस्य विधिविधानेषु च कार्य कुर्वन्ति तत्‌ शुभसङ्कल्पं भवतु। २२॥ व्याख्या - ऋषि आदित्य से प्रार्थना करते है।,२२।। व्याख्या- ऋषिः आदित्यः स्तुत्वा प्रार्थयते। "स्तोक, अन्तिक, दूर अर्थवाची से कृच्छर शब्द से विहित पञ्चमी के उत्तरपद परे लोप नहीं होता है यही सूत्रार्थ है।",स्तोकान्तिकदूरार्थवाचकेभ्यः कृच्छ्रशब्दाच्च विहितायाः पञ्चम्याः उत्तरपदे परे लुक्‌ न भवति इति सूत्रार्थः। मैं साम रूप में पति हूँ और तुम ऋक्‌ रूप में पत्नी हो।,सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। वर्तमान विश्व और सभी भूत पदार्थों को उसके अलावा कोई नहीं धारण करता है अर्थात्‌ सब में वो ही व्याप्त है द्य वो ही इस सब को धारणकर उत्पन्नकर सकता है।,"वर्तमानानि विश्वानि, सर्वाणि भूतजातानि तस्मात्‌ अन्यः कोऽपि न व्याप्नोति, स एव एतानि परिगृह्य स्रष्टुं शक्नोति।" शत्रुओं को मारने में प्रवृत होने वाले हो इस प्रकार के आयुध के लिए।,रिपून्‌ हन्तुं प्रगल्भाय। "उस निगद में पाद व्यवस्था नहीं है, और न ही अर्द्ध ऋचा की व्यवस्था है।","तस्मिन्‌ निगदे न पादव्यवस्था, नापि अर्द्धर्चव्यवस्था।" यदि शब्द प्रत्यक्ष ज्ञान का जनक होता तो पर्वत पर आग है ' इस वाक्य से अग्नि का प्रत्यक्ष ज्ञान उत्पन्न हो जाए।,यदि शब्दः प्रत्यक्षज्ञानस्य जनकः भवति तर्हि “पर्वते वह्निरस्ति' इत्यस्मात्‌ वाक्यात्‌ अग्नेः प्रत्यक्षं ज्ञानम्‌ उदितं स्यात्‌। बड़ी मछलियाँ ही छोटी मछली को निगल लेती है।,ज्येष्ठा मत्स्या एव प्रायशः कनिष्ठान्‌ मत्स्यान्‌ गिलन्ति। समान शरीर के मध्य में पीतान्नादि समीकरण कारक होता है इस प्रकार से वेदान्त सार में कहा गया है।,समानो हि शरीरमध्यगताशितपीतान्नादिसमीकरणकरः इति उक्तं वेदान्तसारे। 5. कृण्वन्ति इसका लौकिक रूप क्या है?,५. कृण्वन्ति इत्यस्य लौकिकं रूपं किम्‌? इससे उदात्त स्वर का नियम करते हैं।,अनेन उदात्तस्वरः विधीयते। यज्ञादि क्रिया में जब मन्त्र उच्चारित होते हैं तब मन्त्ररूप में देवों का आविर्भाव होता है।,यज्ञादिक्रियासु यदा मन्त्राः उच्चार्यन्ते तदा मन्त्ररूपेण देवानामाविर्भावो भवति। अवस्था त्रय विचार बन्धन तथा मोक्ष होते हैं।,तस्यैव बन्धमोक्षौ च। "तित्स्वरितम्‌ ( ६.१.१८५ ) सूत्र का अर्थ- तकार इत्‌ संज्ञक है जिसका, उसको स्वरित होता है।",तित्स्वरितम्‌ (६.१.१८५) सूत्रार्थः- तित्प्रत्ययस्य स्वरितत्वम्‌। कृत्वा से अव्ययसंज्ञक होने से ब्राह्मणस्य यह षष्ठ्यन्त से प्राप्त हुआ षष्ठी समास इससे निषेध होता है।,कृत्वा इत्यस्य अव्ययसंज्ञकत्वात्‌ ब्राह्मणस्येति षष्ठ्यन्तेन प्राप्तः षष्ठीसमासः अनेन निषिध्यते। खाने पीने वाले यजमान और देवो को आनन्द प्रदान करती है यह उसका अर्थ है।,भक्षः पानं यजमानान्‌ देवांश्च मादयति तद्वदित्यर्थः। अतः वज्र का अधिष्ठाता देवता रुद्र जगत प्रपञ्च का स्वामी रूप से प्रसिद्ध है।,अतः वज्रस्य अधिष्ठात्री-देवता रुद्रः जगत्प्रपञ्चस्य स्वामिरूपेण प्रकीर्तितः अभूत्‌। “एक श्रुति दूरात्संबुद्धौ” इस सूत्र से यहाँ पर 'एकश्रुति' इस प्रथमा एकवचनान्त पद की अनुवृति आती है।,एकश्रुति दूरात्संबुद्धौ इति सूत्रात्‌ अत्र एकश्रुति इति प्रथमैकवचनान्तं पदम्‌ अनुवर्तते। पहले ही कहा गया है कि ब्राह्मण को स्वयम्‌ ही यह करना होता है।,पूर्वमेव उक्तं यत्‌ ब्राह्मणेन स्वयमेव इदं कर्तव्यम्‌। देवा अग्रे तदब्रुवन्‌ यहां क्या कहा?,देवा अग्रे तदब्रुवन्‌। किम्‌ अब्रुवन्‌। उसे बाद भी वृत्र से भयंकर व्यंसनाम के राक्षस को मारा।,तदनन्तरं वृत्रादपि महान्तं व्यंसनामधेयं राक्षसं जघान। इसके बाद उपराजम्‌ इत्यादि में टि लोप के लिए “नस्तद्धिते” सूत्र की व्याख्या की गई है।,"ततः उपराजम्‌ इत्यादौ टिलोपाय ""नस्तद्धिते"" इति सूत्रं व्याख्यातम्‌।" यास्क के निरुक्त की व्याख्या कीजिए।,यास्कस्य निरुक्तं व्याख्यात। "विद्या ही बुद्धिरूपी वृत्ति है, न की प्रकाश रूप।","विद्या च इह बुद्धिवृत्तिरूपा, न तु प्रकाशरूपा।" 33. “अव्ययं विभक्ति'' इत्यादि सूत्र में वचनशब्द का प्रत्येक का कैसे अन्वय हुआ है?,"३३. ""अव्ययं विभक्ति"" इत्यादिसूत्रे वचनशब्दस्य प्रत्येकं कथमन्वयः?" स्तनकेशलोमादित्व से स्त्रीत्व से लक्षण फलित होता है।,एतेन स्तनकेशादिमत्त्वं स्त्रीत्वस्य लक्षणं प्रतिफलति। "नित्य, प्राकृत, नैमित्तिक तथा आत्यन्तिक।",नित्यः प्राकृतः नैमित्तिकः आत्यन्तिकः च। वैदिक साहित्य में प्रधान रूप से दो ग्रन्थों में बेद के देवता तत्व का प्रतिपादन करते हैं।,वैदिकसाहित्ये प्राधान्येन ग्रन्थद्वये वेदस्य देवतातत्त्वं प्रतिपादितम्‌। कितः (६.१.१६६ ) सूत्र का अर्थः- कित तद्धितांत प्रत्ययों को अन्तोदात होता है।,कितः (६.१.१६६) सूत्रार्थः- कितस्तद्धितस्यान्त उदात्तः। वे यज्ञ कौन से हैं।,के ते यज्ञाः। पर्जन्यसूक्त किस वेद के अन्तर्गत आता है?,पर्जन्यसूक्तम्‌ कस्मिन्‌ वेदे अन्तर्भवति ? सुबन्त का सुबन्त के साथ समास होता है।,सुबन्तं सुबन्तेन सह समस्यते इति। इस प्रकार से वेदान्तसार में कहा गया है।,इत्युक्तं वेदान्तसारे। साख्य दर्शन के मत में शब्द प्रमाण क्या है?,साङ्ख्यानां मते शब्दप्रमाणं किम्‌? वेद के अर्थ अनुशीलन के लिए तब अनेक पक्ष थे।,वेदार्थानुशीलनाय तदा अनेकपक्षाः आसन्‌। 9. निवेशनम्‌ यहाँ पर किस अर्थ में ल्युट्‌ हुआ?,9. निवेशनम्‌ इत्यत्र कस्मिन्‌ अर्थे ल्युट्‌। तब विषय का अलाभ होने पर महान कष्ट होता है।,तदा च विषयस्य अलाभे महत्कष्टं भवति। क्राळति - क्रीड्‌-धातु से लट्‌ प्रथमपुरुष एकवचन में।,क्राळति - क्रीड्‌ - धातोः लटि प्रथमपुरुषैकवचने । यामिषं गिरिशन्त हस्ते बिभर्ष्यस्तवे।,यामिषंं गिरिशन्त हस्ते बिभर्ष्यस्तवे। उससे अदन्त प्रातिपदिक से (अदन्तात्‌ प्रातिपदिकात्‌) यह अर्थ होता है।,तेन अदन्तात्‌ प्रातिपदिकात्‌ इत्यर्थो भवति। ( ६.१.११३ ) सूत्र का अर्थ- यत्‌ प्रत्ययान्त जो दो अचों वाले शब्द उनको आद्युदात्त होता है नौ शब्द को छोड्कर।,(६.१.११३) सूत्रार्थः- यत्प्रत्ययान्तस्य दुव्यचः आदिः उदात्तः नावं विना इति। मालतीमाधव के टीका कर्ता - श्री जगधर है।,मालतीमाधवस्य टीकाकर्ता हि - श्रीजगधरः। "अर्थात्‌ विग्रह वाक्यों में जो पद हैं उनमें उनका अर्थ होता है, उसकाभिन्न विशिष्ट एक अर्थ को वृत्ति प्रातिपदिक होता है।","अर्थाद्‌ विग्रहवाक्येषु यानि पदानि सन्ति तेषामर्थो भवन्ति, ततः भिन्नस्य विशिष्टैकार्थस्य प्रतिपादिका भवति वृत्तिः" "जनाः, सर्वतोमुखः प्रत्यङ्‌ तिष्ठति॥४ ॥","जनाः , सर्वतोमुखः प्रत्यङ्‌ तिष्ठति॥४ ॥" होता होम को पूर्ण करने वाला।,होता होमनिष्पादकः। उस अविद्यमानवस्त्व पक्ष में देवी: इस पद को अविद्यमान के समान कार्य होता है।,तेन अविद्यमानवत्त्वपक्षे देवीः इति पदम्‌ अविद्यमानं भवति। "अर्थात्‌ उन यज्ञकर्म में प्रयुङ्क्त मन्त्रों में उदात्त, अनुदात्त आदि भेद नहीं रहता है।",अर्थात्‌ तेषु यज्ञकर्मसु प्रयुङ्क्तेषु मन्त्रेषु उदात्तानुदात्तादिभेदः न तिष्ठति। "आनुश्रविक अर्थात्‌ श्रुतियों के माध्यम से ज्ञात पारलौकिक, आमुष्मिक तथा वेदादि विहित कर्म के द्वारा लभ्य होते हैं।","आनुश्रविकश्च श्रुतिप्रमाणाद्‌ ज्ञातः, पारलौकिकः, आमुष्मिकः, वेदादिविहितकर्मणा लभ्यः।" इससे उसका ब्रह्माण्ड से बाहर भी विद्यमानता ज्ञात होती है।,अनेन तस्य ब्रह्माण्डात्‌ बहिरपि विद्यमानत्वं ज्ञायते। अज्ञान के द्वार ज्ञान आवृत्त होता है।,अज्ञानेन ज्ञानम्‌ आवृतं भवति। यावन्तः श्लोकाः इस लौकिक विग्रह में यावत्‌ श्लोक जस्‌ इति अलौकिक विग्रह में प्रकृत सूत से अवधारण अर्थ में विद्यमान के यावत्‌ इस अव्यय श्लोक जस्‌ इस समर्थ से सुबन्त के साथ अव्ययीभावसमाससंज्ञा होती है।,यावन्तः श्लोकाः इति लौकिकविग्रहे यावत्‌ श्लोक जस्‌ इत्यलौकिकविग्रहे प्रकृतसूत्रेण अवधारणार्थे विद्यमानस्य यावत्‌ इत्यव्ययं श्लोक जस्‌ इत्यनेन समर्थन सुबन्तेन सह अव्ययीभावसमाससंज्ञं भवति। टिप्पणी - यह अग्नि देवों का होता है।,टिप्पणी - अयम्‌ अग्निः देवानाम्‌ होता। इसलिए वेदान्तसार में कहा गया है ऐहिकानां स्रक-चन्दनवनितादिविषयभोगानाम्‌ अनित्यत्ववद्‌ आमुष्मिकाणाम्‌ अपि अमृतादिविषयभोगानाम्‌ अनित्यतया तेभ्यो नितरां विरतिः इहामुत्रफलभोगविरागः इति।,वेदान्तसारे उक्तं - ऐहिकानां स्रक्‌-चन्दनवनितादिविषयभोगानाम्‌ अनित्यत्ववद्‌ आमुष्मिकाणाम्‌ अपि अमृतादिविषयभोगानाम्‌ अनित्यतया तेभ्यो नितरां विरतिः इहामुत्रफलभोगविरागः इति। यहाँ प्रशंसावचनैः यह तृतीया बहुवचनात्त पद है और वह अव्ययपद है।,"अत्र प्रशंसावचनैः इति तृतीयाबहुवचनान्तं पदम्‌ , चेत्यव्ययपदम्‌ ।" संकल्प यह इसका अर्थ है।,संकल्प इति तदर्थः। शतेषुधे - सौ बाण हैं जिसके पास शतेषुधि।,शतेषुधे- शतम्‌ इषुधयो यस्य स शतेषुधिः। इसके बाद लशक्वतद्धिते सूत्र से ङीष्‌ के ङकार की इत्संज्ञा होती है।,ततः लशक्वतद्धिते इति सूत्रेण ङीषः ङकारस्य इत्संज्ञा भवति। इन्द्रावृहस्पतीं वयम्‌ इति ये दो इस सूत्र के उदाहरण।,इन्द्रावृहस्परती व॒यम्‌ इति द्वयम्‌ अस्य सूत्रस्य उदाहरणम्‌। "यहाँ घञ्‌ प्रत्यय के परे पूर्व 'पुगन्तलघूपदस्य च' इससे गुण प्राप्त था, परन्तु गणपाठ में इसी प्रकार के पाठ के होने से गुण का निषेध निपातन से किया है।",अत्र घञ्प्रत्यये परे पूर्वस्य 'पुगन्तलघूपदस्य च' इति गुणः प्राप्त आसीत्‌ परन्तु गणपाठे एवमेव पाठात्‌ गुणनिषेधः निपात्यते। 1. “तत्पुरुषः” इसका अधिकार कहाँ तक है?,"१. ""तत्पुरुषः"" इत्यधिकारः कियत्पर्यन्तम्‌?" गङ्गा मे घोष है यहाँ पर गङ्गा पद का के तीर पर यह तात्पर्य होता है।,गङ्गायां घोषः इत्यत्र गङ्गापदस्य गङ्गातीरे एव तात्पर्यम्‌। चरणव्यूह के टीका कर्ता महिमदास ने भी पहले कथन को समर्थित किया है।,चरणव्यूहस्य टीकाकर्त्रा महिमदासेनाऽपि पूर्वोक्तकथनं समर्थितम्‌। परीक्षाओं में अतिलघुत्तरात्मक-लघुत्तरात्मक निबन्धात्मक-प्रश्‍नों का भी समावेश होगा।,परीक्षासु अतिलघूत्तरात्मक- लघूत्तरात्मक-निबन्धात्मक-प्रश्‍नानामपि समावेशः भविष्यति। 32. अव्ययीभावसमास का लक्षण क्या है?,३२. अव्ययीभावसमासस्य लक्षणं किम्‌? "इनके आचार्यों के क्रमशः नाम है - कहोल, कौषीतक, महाकौषीतक, भरद्वाज, पैङ्ग्य, महापैङ्ग्य, सुयज्ञ, शाङखायन, ऐतरेय, वाष्कल, शाकल, गार्ग्य, सुजातवक्र, औदवाहि, सौजामि, शौनक तथा आश्वलायन।","एतेषाम्‌ आचार्याणां क्रमशः नामानि सन्ति- कहोलः, कौषीतकः, महाकौषीतकः, भरद्वाजः, पैङ्ग्यः, महापैङ्ग्यः, सुयज्ञः, शाङ्खायनः, ऐतरेयः, वाष्कलः, शाकलः, गार्ग्यः, सुजातवक्रः, औदवाहिः, सौजामिः, शौनकस्तथा आश्वलायनः चेति।" जो रस्किन महोदय ने कहा की वैदिक ऋषि सम्यक्‌ रूप से प्रकृति का वर्णन करते हैं।,यद्रस्किन महोदयः उक्तवान्‌ यत्‌ वैदिकाः ऋषयः सम्यक्‌ प्रकृतिवर्णनं कुर्वन्ति। इस प्रकार सृष्टि वर्णन किया गया।,एवमेव सृष्टिवर्णनं कृतम्‌। इस सूत्र में “निर्धारणे सप्तम्यन्त पद है।,अस्मिन्‌ सूत्रे निर्धारणे इति सप्तम्यन्तं पदम्। "अत: इस पाठ से आप सभी किस शब्द का कब कहाँ पर क्या स्वर होता है, इस विषय में विस्तार से जानेंगे।",अतः अस्मात्‌ पाठात्‌ भवान्‌ भवती वा कस्य शब्दस्य कदा कुत्र कः स्वरः भवति इति विषये विस्तरेण ज्ञास्यति। और राजन्‌ ङस्‌ पुरुष सु यह अलौकिक विग्रह वाक्य होता है किन्तु समास एकार्थीभावरूप में सामर्थ्य में ही होता है।,एवञ्च राजन्‌ ङस्‌ पुरुष सु इति अलौकिकं विग्रहवाक्यं भवति किन्तु समासः एकार्थीभावरूपे सामर्थ्ये एव भवति। ( १.२.३९ ) सूत्र का अर्थ- स्वरित से उत्तर संहिता विषय में अनुदातों को एकश्रुति होती है।,सूत्रार्थः-स्वरितात्‌ परेषाम्‌ अनुदात्तानां संहितायामेकश्रुतिः स्यात्‌। "प्रिय, मोद तथा प्रमोद।",प्रियं मोदः प्रमोदश्च। "इस सूत्र में तीन पद है, तिङि यह सप्तमी एकवचनान्त पद है।",त्रिपदात्मके अस्मिन्‌ सूत्रे तिङि इति सप्तम्येकवचनान्तं पदम्‌। "विराजोऽधि अर्थात विराट देह के ऊपर, उसी देह के आधार पर पुरुष उत्पन्न हुआ।",विराजोऽधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित्‌ पुमान्‌ अजायत। दिवो झल्‌ ( ६.१.१८३ ) सूत्र का अर्थ- दिव्‌ शब्द से परे झलादि विभक्ति को उदात्त नहीं होता है।,दिवो झल्‌ (६.१.१८३) सूत्रार्थः- दिवः परा झलादिविभक्तिः न उदात्ता। 5. ओतम्‌ यह रूप कैसे सिद्ध हुआ?,५. ओतम्‌ इति रूपं कथं सिद्ध्येत्‌? कारण के होने पर कार्य का अभाव नहीं होता है।,न हि कारणसत्त्वे कार्याभावः भवति। अश्वासः इसका लौकिक रूप क्या है?,अश्वासः इत्यस्य लौकिकं रूपं किम्‌। जैसे विश्वास होता है उसी प्रकार से प्रवृत्ति होती है तो वह विश्वास ही श्रद्धा कहलाती है।,यथा विश्वासः तथा प्रवृत्तिः चेत्‌ स विश्वासः श्रद्धा। श्वास तथा प्रच्छवास की गति का विच्छेद ही प्राणायाम होता हे।,श्वासप्रश्वासयोर्गतिविच्छेद एव प्राणायामः। 8. वसु इसका क्या अर्थ है?,8. वसु इत्यस्य कोऽर्थः। बुद्धि आदि में जो आनन्द प्रतीत होता है अथव प्रतिबिम्ब के द्वारा अवस्थित होता है।,बुद्ध्यादौ य आनन्दः प्रतीयते अथवा प्रतिबिम्बतया अवस्थितः। वेदाङ्ग ज्योतिष शास्त्र के कर्त्ता कौन है?,वेदाङ्गज्यौतिष्‌-शास्त्रस्य कर्त्ता कः? इस पाठ को पढ़कर आप : तिङन्त स्वर विषय में विस्तार से जान पाएंगे; तिङन्त स्वर विधायक सूत्रों की व्याख्या लिख पाएंगे; तिङन्त स्वर निषेध विधायक सूत्रों को जान पाएंगे; तिङन्त में कब स्वर का परिवर्तन होता है इस विषय में जान पाएंगे; किस अव्यय के योग में क्या स्वर होता है इस विषय में जान पाएंगे।,"इमं पाठं पठित्वा भवान्‌- तिङन्तस्वरविषये विस्तरेण ज्ञातुं पारयेत्‌, तिङन्तस्वरविधायकानां सूत्राणां व्याख्यानं लिखितुं समर्थः पारयेत्‌, तिङन्तस्वरनिषेधविधायकानि सूत्राणि ज्ञातुं शक्नुयात्‌। तिङन्ते कदा स्वरस्य परिवर्तनं भवति इति विषये ज्ञातुं शक्नुयात्‌, कस्य अव्ययस्य योगे कः स्वरः भवति इति विषये ज्ञातुं शक्नुयात्‌।" इससे जाना जाता है की वे प्राचीन काल में मध्यप्रदेश में रहते थे।,अनेन ज्ञायते यत्‌ ते प्राचीनकाले मध्यप्रदेशे वसन्ति स्म। वृत्र के द्वारा सृजित विद्युत्‌ मेघ अथवा वज्रइन्द्र को रोकने में समर्थ नहीं हुए।,वृत्रेण सृष्टा विद्युत्‌ मेघः वज्रः वा इन्द्रं रोद्धुं न शशाक। प्रस्तुत पाठ में इन दोनों मुक्तियों के स्वरूप साधन तथा प्रयोजन का आलोचन किया जाएगा।,प्रस्तुतपाठे अनयोः मुक्त्योः स्वरूपं साधनं प्रयोजनं च आलोचयिष्यन्ते। कुत्सितः पुरुषः (बुरा पुरुष) इस लौकिक विग्रह में कु पुरुष सु इस अलौकिक विग्रह में कु पुरुष सुबन्त के साथ प्रकृत सूत्र से तत्पुरुष संज्ञा होती है।,कुत्सितः पुरुषः इति लौकिकविग्रहे कु पुरुष सु इत्यलौकिकविग्रहे कु इति पुरुष सु इति सुबन्तेन सह प्रकृतसूत्रेण तत्पुरुषसंज्ञं भवति । अन्य काण्डों की व्याख्या अत्यन्त कम आकार में है।,अन्यकाण्डानां व्याख्या अत्यल्पा आकारा अस्ति। अत यह कह सकते है कि राजपुरोहितों को अथर्ववेद के मन्त्रों का तथा उससे सम्बद्धित अनुष्ठानों का ज्ञान आवश्यक होना चाहिए।,अतः एतत्‌ कथयितुं शक्यते यद्‌ राजपुरोहितानाम्‌ अथर्ववेदस्य मन्त्राणां तथा तैः सम्बद्धानाम्‌ अनुष्ठानानां ज्ञानम्‌ अवश्यम्‌ एव स्यात्‌ इति। सामवेद के स्वरों के रहस्य को जानने के लिए यह ग्रन्थ अत्यन्त उपयोगी है।,सामवेदीयस्वराणां रहस्यं विज्ञातुम्‌ अयं ग्रन्थः अतीव उपयोगी वर्तते। वह निषिद्ध अब फल देने में परिपक्व होते हैं।,तन्निषिद्धम्‌ अधुना फलदानाय परिपक्वम्‌। इस प्रकार अत्यन्तप्रकाश से युक्त यह अर्थ है।,अतादृशाः। अत्यन्तप्रकाशयुक्ता इत्यर्थः। यज्ञ में कौनसी ऋतु समिधा थी?,यज्ञे कः ऋतुः इध्मः आसीत्‌। ध्यान योग का कर्म बहिरङ्ग होता है।,ध्यानयोगस्य बहिरङ्गं भवति कर्म। इसी प्रकार अद्वैत वेदांत के अनुसार संक्षेप से कुछ विषय उपस्थापित हैं।,एवञ्च अद्वैतवेदान्तानुसारम्‌ संक्षेपेण केचिद्‌ विषया उपन्यस्ताः। 13. मनित्यादिकर्मों को किस प्रकार अनुष्ठान करना चाहिए?,१३. नित्यादिकर्माणि कुतः अनुष्ठेयानि। न ब्राह्मणः इस लौकिक विग्रह में न ब्राह्मण सु इस अलौकिक विग्रह में नञ्तत्पुरुष समास में न ब्राह्मण इस स्थित में प्रस्तुत सूत्र से उत्तरपद ब्राह्मण शब्द में नज्‌ के नकार का लोप होता है।,न ब्राह्मणः इति लौकिकविग्रहे न ब्राह्मण सु इत्यलौकिकविग्रहे नञ्तत्पुरुषसमासे न ब्राह्मण इति स्थिते प्रस्तुतसूत्रेण उत्तरपदे ब्राह्मणशब्दे परे नञः नकारस्य लोपो भवति । वृत्र ने अपनी महिमा से जो जल अवरुद्ध किया अब वह ही जल उसके शरीर का उल्लङ्घन करके जाता है यह अर्थ है।,वृत्रेण स्वमहिम्ना ये आपः निरुद्धाः अधुना तस्यैव शरीरम्‌ उल्लङ्घ्य गच्छन्ति ताः आपः इत्यर्थः। दो अचों वाले तृण और धान्य का आदि उदात्त होता है।,दुव्यषां तृणधान्यानां च आदिः उदात्तः भवति। ' इत्यादि श्लोकों से विदित होता है।,इत्यादिश्लोकेभ्यः विदितं जायते। अजाद्यतः यह पञ्चम्येकवचनान्त पद है।,अजाद्यतः इति पञ्चम्येकवचनान्तं पदम्‌। अभी सविकल्पक तथा निर्वकल्पक समाधि के स्वरूप का आलोचन किया जा रहा है।,इदानीं सविकल्पक-निर्विकल्पकसमाध्योः स्वरूपमालोच्यते। इन दोनों ही कल्पसूत्र के श्रौतसूत्र और गृह्यसूत्र सम्मिलित विद्यमान है।,अनयोः उभयोरपि कल्पसूत्रयोः श्रौतसूत्र गृह्यसूत्रञ्च सम्मिलितं विद्यते। जाग्रतकालीन स्थूलप्रपञ्च स्वप्नकाल में नहीं होता है।,जाग्रत्कालीनः स्थूलप्रपञ्चः स्वप्नकाले नास्ति। यह क्षय भी विषय दोष होता है।,क्षयदोषो विषयस्य। "कृत्तद्धित, समास, सनाद्यन्त, एकशेष।",कृत्तद्धितसमास-सनाद्यन्तैकशेषरूपाः। फिर भी उसका दशाङऱगुल परिमित स्थान में मुख्यतः निवास है।,तथापि दशाङ्कुलपरिमितस्थानम्‌ अधिकं वर्तते। प्रपिन्वत - प्रपूर्वकपिन्व्‌-धातु से लोट मध्यमपुरुषबहुवचन में। निषिञ्चन्‌ - निपूर्वकसिञ्च्-धातु से शतृप्रत्यय करने पर प्रथमा एकवचन में।,प्रपिन्वत - प्रपूर्वकात्‌ पिन्व्‌ - धातोः लोटि मध्यमपुरुषबहुवचने । निषिञ्चन्‌ - निपूर्वकात्‌ सिञ्च्‌ - धातोः शतृप्रत्यये प्रथमैकवचने । वहाँ पर एक उपाय के प्रदर्शन के लिए यह विचार स्वीकार किया गया है।,तत्र एकस्योपायस्य प्रदर्शनार्थम्‌ अयं विचारः स्वीकृतो वर्तते। वैसे वेद में कहा गया है - “ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः” इति।,"तथाहि आम्नायते - ""अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः”इति।" यही इस सूत्र से बोध होता है।,इत्येव अनेन सूत्रेण बोध्यते। 18. अन्न रसमय आदि से अन्यतर आत्मा कौन-सी होती है?,१८. अन्नरसमयादन्योन्तर आत्मा कः ? "सत्ता सौम्य सम्पन्न होता है जब वह सोया हुआ रहता है, जिससे इसका स्वपिति इस प्रकार का नाम छान्दोग्योपनिषद में है।","सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति, तस्मादेनं स्वपितीत्याचक्षते छान्दोग्ये अस्ति।" यह दो पद वाला वार्तिक है।,द्विपदात्मकमिदं वार्तिकम्‌। इसलिए केवल सगुण की ही उपासना करनी चाहिए।,अतः केवलं सगुणमेवोपासते। "यज्ञ में भोजन में दान दक्षिणा में श्रद्धा का विधान किया गया है, श्रद्धा से ही वह उस फल को प्राप्त करता है इत्यादि विषय प्रथममन्त्र कहे गए है।","होमे भोजने दाने दक्षिणायां श्रद्धा विधेया, श्रद्धया तत्फलवद्‌ भवतीत्यादयः विषयाः सन्तीति प्रथममन्त्रे उक्तम्‌।" विशेष रूप से अथर्ववेद में लौकिक विषयों की अधिक चर्चा प्राप्त होती है।,विषेशतः अथर्ववेदे लौकिकविषयाणाम्‌ एव चर्चा अधीकरूपेण प्राप्यते। हिरण्यवक्षा - हिरण्यं वक्षे यस्याः सा इति बहुव्रीहि समास।,हिरण्यवक्षा- हिरण्यं वक्षे यस्याः सेति बहुव्रीहिः। यहाँ कार शब्द से वौषट्‌ इस अव्यय का ग्रहण किया है ऐसा कुछ का मत है।,अत्र कारशब्देन वौषट्‌ इति अव्ययस्य ग्रहणं क्रियते इति केषाञ्चन मतम्‌। 1. अभ्यैक्षेताम्‌ रूप कैसे सिद्ध हुआ?,1. अभ्यैक्षताम्‌ इति रूपं कथं सिद्ध्येत्‌। सूर्य और अग्नि इस होमयाग के देवता हैं।,सूर्यः अग्निश्च अस्य होमयागस्य देवता। मतः यहाँ “ मतिबुद्धिपूजार्थेव्यश्च इससे वर्तमान में क्त प्रत्यय होता है।,"मतः इत्यत्र ""मतिबुद्धिपूजार्थभ्यश्च"" इत्यनेन वर्तमाने क्तः विहितः।" "अन्त: करण के ही वृत्तिभेद के द्वारा बुद्धि मन, चित्त, तथा अहङ्कार इस प्रकार से चार विभाग होते है।",अन्तःकरणस्यैव वृत्तिभेदेन बुद्धिः मनः चित्तम्‌ अहङ्कारः इति चतुर्धा विभागः। अब सोमलता दुष्प्राप्य हो गई।,इदानीं सोमलता दुष्प्राप्या जाता। अरोधम्‌ - रुध्‌-धातु से लुङ उत्तमपुरुष एकवचन में (वैदिक )।,अरोधम्‌- रुध्‌-धातोः लुङि उत्तमपुरुषैकवचने(वैदिकम्‌)। व्याख्या - हे शरीर के तेज को बढाने वाले।,"व्याख्या- हे, शरीरस्य तेजः अधिकं क्रियमाणाः।" दैवत काण्ड में देवता के स्वरूप स्थान का निर्देश प्राप्त होता है।,दैवतकाण्डे देवतायाः स्वरूपस्थानयोः निर्देशः प्राप्यते। प्रत्येक पाद में बारह अक्षर हैं।,प्रतिपादं द्वादशाक्षराणि सन्ति। इनसे पुरुष का सर्वव्यापित्व कहा गया है।,अनेन पुरुषस्य सर्वव्यापित्वमुच्यते। मण्डलों के अनुसार सूक्तों की व्यवस्था (१९१+४३+६२+५८+८७+१०४+९२+११४+१९१ ) इस प्रकार है।,मण्डलानुसारेण सूक्तानां व्यवस्था (१९१+४३+६२+५८+८७+१०४+९२+११४+१९१) एवमस्ति। अथवा रु गतौ ये गत्यर्थ अथवा ज्ञानार्थं है।,यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः। वार्तिक व्याख्याः-'' वर्णो वर्णेन'' सूत्रस्थ महाभाष्य में “समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपाश्च'' वार्तिक विहित है।,"वार्तिकव्याख्या - ""वर्णो वर्णन"" इति सूत्रस्थे महाभाष्ये ""समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च"" इति।" इस सूत्र में तीन पद है।,अस्मिन्‌ सूत्रे त्रीणि पदानि सन्ति। इन चारों का समुदाय ही अनुबन्ध चतुष्टय कहलाते हैं।,इति चत्वारः अनुबन्धाः सन्ति। एषां समुदाय एव अनुबन्धचतुष्टयम्‌ इति आख्यायते। लेकिन जो तितिक्षा का अभ्यास करता है।,परन्तु यः तितिक्षाम्‌ अभ्यस्यति । नेत्र अर्थ है।,नेत्रमित्यर्थः। और वह ही मोक्ष के लिए यतन करता है।,स एव मोक्षाय यतेत यतते च । इसलिए मोक्ष प्राप्त करने लिए भी अधिकारी होना आवश्यक है।,अतो मोक्षे अधिकारी इति सिद्ध्यति। 8. धृति इसका क्या अर्थ है?,८. धृतिः इत्यस्य कः अर्थः? उस स्तुति से कीर्ति को प्राप्त हो।,तेन स्तोतुः कीर्तिः स्याद्‌। उससे यह सूत्र का अर्थ यहाँ प्राप्त होता है - अनित्य समास में अन्तोदात्त उत्तरपद से एकाच शब्द से परे तृतीया आदि विभक्ति में उदात्त हो।,तेन अयं सूत्रार्थः अत्र लभ्यते- अनित्यसमासे अन्तोदात्तात्‌ उत्तरपदात्‌ एकाचः शब्दात्‌ परस्य तृतीयादिविभक्तेः उदात्तः स्यात्‌ इति। 17. मनन का वर्णन कोजिए।,१७. मननं विवृणुत। याज्ञवल्क्यशिक्षा - परिमाण से यह शिक्षा बड़े आकार में है।,याज्ञवल्क्यशिक्षा - परिमाणेन इयं शिक्षा बृहदाकारा अस्ति। उस उपनिषद्‌ से समीप आत्मा सूचित होती है।,तस्मात्‌ उपसर्गात्‌ समीपतमः आत्मा सूच्यते। और जिसमे प्राणियों के सम्पूर्ण सभी पदार्थविषयज्ञान धागे में मणियों के समान युक्त रहता है।,किञ्च प्रजानां सर्वं चित्तं ज्ञानं सर्वपदार्थविषयिज्ञानं यस्मिन्‌ मनसि ओतं निक्षिप्तं तन्तुसन्ततिः पटे इव सर्वं ज्ञानं मनसि निहितम्‌। द्वैत वास्तविक रूप से कुछ भी नहीं होता है वह केवल समझाने के लिए कल्पना रूप से शास्त्रों में मिलता है।,द्वैतं न वास्तविकं किन्तु कल्पितमिति बोधयितुं शास्त्रं प्रवर्तते। वेदमन्त्रों में मनुष्य में समान देव के भी पाणि-पाद या नयन -कर्ण इत्यादि सम्यक्‌ वर्णित हैं।,वेदमन्त्रेषु मनुष्याणाम्‌ इव देवानाम्‌ अपि पाणिपादं नयनकर्णौ वा इत्यादि सम्यक्‌ वर्णितमस्ति। 30. प्राणायाम की प्रतिष्ठा होने पर क्या होता है?,३०. प्राणायामप्रतिष्ठायां किं भवति योगिनः? अतिवर्द्धै - अतिपूर्वक वृध्-धातु से लेट उत्तमपुरुष एकवचन में।,अतिवर्द्धै - अतिपूर्वकात्‌ वृध्‌ - धातोः लेटि उत्तमपुरुषैकवचने। अभ्यवहरासि - अभिपूर्वक अवपूर्वक हृधातु से लेट मध्यमपुरुष एकवचन में।,अभ्यवहरासि - अभिपूर्वकात्‌ अवपूर्वकात्‌ हृधातोः लेटि मध्यमपुरुषैकवचने। """विशेषणं विशेष्येण बहुलम्‌""इस सूत्र से ही समास में उपमानवाचक के पूर्व निपात होने पर सिद्धि में यह सूत्र व्यर्थ ही कहा जाता है उपमानवाचकपद का ही पूर्व निपात हो जैसा इस सूत्र का अर्थ है।",""" विशेषणं विशेष्येण बहुलम्‌ "" इत्यनेनैव समासे उपमानवाचकस्य पूर्वनिपाते सिद्धे सूत्रमिदं व्यर्थमिति चेदुच्यते उपमानवाचकपदस्यैव पूर्वनिपातः यथा स्यात्‌ तदर्थमिदं सूत्रम्‌ ।" निर्विकल्प समाधि से ही अज्ञान के नाश का प्रतिपादन किया जाता है।,यतः निर्विकल्पसमाधेरेव अज्ञाननाशः प्रतिपाद्यते। समास के भेद के विषय में बहुत सी विप्रतिपत्ति है।,तस्य समासस्य भेदविषये बहूनां विप्रतिपत्तिरस्ति। "और भी शाङ्खायन ब्राह्मण ही कौषितकि ब्राह्मण नाम से विख्यात है, किन्तु इसका सूची में पृथक्‌ पृथक्‌ नाम से ज्ञात होता है कि ये दो आचार्य हैं।","अपि च शाङ्खायनब्राह्मणम्‌ एव कौषीतकीब्राह्मणनाम्ना ख्यातम्‌ अस्ति, किञ्च अस्यां सूच्यां पृथक्‌ पृथक्‌ नामत्वेन ज्ञातो भवति यद्‌ इमौ द्वौ आचार्यौ स्तः।" "प्रयाग में सितागडऱगा, तथा असिताऱ्यमुना उनका सङ्गम तीर्थ की विपुल महिमा का प्रतिपादन करने वाला यह मन्त्र है।","प्रयागे सिताऱगङ्गा, तथा असिताऱ्यमुना तयोः सङ्गमतीर्थस्य विपुलमहिम्नः प्रतिपादकः अस्ति अयं मन्त्रः।" और भी छन्दसि च इस सूत्र से दक्षिण शब्द का आदि और अन्त उदात्त होता है।,अपरञ्च छन्दसि च इति सूत्रेण दक्षिणशब्दस्य आदिः अन्तः च उदात्तः भवति। काम और मोक्ष में भी मोक्ष नित्य है।,मुख्ययोः काममोक्षयोः अपि मोक्षः नित्यः। लेकिन जब प्राथमिकरूप से वेदों को पढता है तब वेदाध्ययन का अधिकार भले ही उसको होता है लेकिन फिर भी वह मोक्ष का अधिकारी नहीं होता है।,परन्तु यदा प्राथमिकतया वेदान्‌ पठति तदा तु वेदाध्ययनाधिकारो यद्यपि स्यात्‌ तथापि मोक्षाधिकारो नास्ति। उसका रूप ही विश्व के सभी रूप है।,तस्य रूपम्‌ एव विश्वस्य सर्वेषां रूपम्‌ इति। लेकिन केवल इन सब के होने मात्र से ही उसका मोक्ष सिद्ध नहीं होता है।,एतावता तस्य मोक्षः न सिद्धः। इसलिए श्रुतियों में कहा है “इहैव प्रविलीयन्ते कामाः” इति “अत्र ब्रह्म समश्नुते'' इति च।,"तथाहि श्रुतिः- ""इहैव प्रविलीयन्ते कामाः” इति “अत्र ब्रह्म समश्नुते"" इति च।" जीवित रहते हुए ही जो मुक्त है वह जीवन्मुक्त कहलाता है।,जीवन्‌ सन्‌ मुक्तः जीवन्मुक्तः इति। जैसे - वृक्षादि प्रदार्थों का लिङ्ग दिखाई नहीं देता है।,यथा वृक्षादिपदार्थानां न किमपि प्रोक्तं लिङ्गं दृश्यते। "आज विजय होऊंगा ऐसा चिन्तन करके द्यूत खेलता यद्यपि जीतता परन्तु, दिन के अन्त में वह सभी और खाली दरिद्र भिक्षुक के समान घर को प्राप्त करके अग्नि के समीपवर्ति स्थान का आश्रय लेता है।","अद्य जेष्यामि इति चिन्तयन्‌ द्यूतं क्रीडित्वा यद्यपि जयति परन्तु, दिनान्ते सः सर्वशून्यः दरिद्रः भिक्षुकः इव गृहं प्राप्य अग्निसमीपवर्ति स्थानम्‌ आश्रयति ।" जो लोष्टाश्म तथा काञ्चन में सम होता है वह योगारूढ कहलाता है।,यश्च लोष्टाश्मकाञ्चनेषु समः अस्ति स योगारूढः उच्यते। अत ज्ञान के लिये तीसरे पद को देखने के लिए आकाश में ही दृष्टि को स्थापित करती है।,अतः ज्ञानिनः तृतीयं पादं द्रष्टुं गगने एव दृष्टि स्थापयन्ति। "यज्ञ का पुरोहित, ऋत्विज, रत्न को धारण करने वाला।","यज्ञस्य पुरोहितं, ऋत्विजं, रत्नधातमम्‌।" कुछ विशेष प्रत्ययों के आश्रित त्रिसृभ्यो जसः इत्यादि विशेष सूत्र की रचना सूत्र कर्ता ने की है।,काञ्चित्‌ विशेषप्रत्ययान्‌ समाश्रित्य त्रिसृभ्यो जसः इत्यादिविशेषसूत्रं रचितं सूत्रकर्त्रा। "उपमानबाचक सुबन्तों के सामान्यवचनों से समानाधिकरण सुबन्तों के साथ समास होता है, और तत्पुरुष संज्ञक होता है।","उपमानवाचकानि सुबन्तानि सामान्यवचनैः समानाधिकरणैः सुबन्तैः सह समस्यन्ते , स च तत्पुरुषसंज्ञको भवति ।" जजान - जन्‌-धातु से लिट्‌ लकार में प्रथमपुरुष एकवचन में जजान रूप।,जजान- जन्‌-धातोः लिटि प्रथमपुरुषैकवचने जजान इति रूपम्‌। "` अभ्यस्तानामादि:' इस सूत्र से अभ्यस्तानाम्‌ यह षष्ठी बहुवचनान्त पद है, और आदि: यह प्रथमान्त पद की यहाँ पर अनुवृति आती है।","'अभ्यस्तानामादिः' इत्यस्मात्‌ सूत्रात्‌ अभ्यस्तानाम्‌ इति षष्ठीबहुवचनान्तम्‌, आदिः इति च प्रथमान्तं पदमत्र अनुवर्तते।" यहाँ भाव में क्विप्‌ प्रत्यय होता है।,अत्र भावे क्विप्‌ प्रत्ययः। 34. सविकल्पक समाधि ही यहाँ पर अङ्गभूत समाधि होती है।,३४. सविकल्पकसमाधिरेव अत्र अङ्गभूतः समाधिः। "सरलार्थः - जब देवताओं ने पुरुष रूप मानसिक यज्ञ को हवि द्वारा सम्पादित किया तब उस यज्ञ में वसन्त ऋतु यज्ञ का घृत, ग्रीष्म ऋतु समिधा तथा शर ऋतु हवि के रूप में थी।","सरलार्थः- यदा देवाः पुरुषरूपहविषा यज्ञं सम्पादितवन्तः तदा वसन्तर्तुः यज्ञस्य घृतमासीत्‌, ग्रीष्मर्तुः इध्मः आसीत्‌, शरदृतुः हविरासीत्‌।" परार्थ का अभिधान परार्थाभिधान है।,परार्थस्य अभिधानं परार्थाभिधानम्‌। तिङ: यह पञ्चम्यन्त पद है।,तिङः इति पञ्चम्यन्तं पदम्‌। पदपाठ - या ते हेतिः मीढुष्टम।,पदपाठः- या ते हेतिः मीढुष्टम। ब्राह्मण ग्रन्थों में स्थान-स्थान पर शब्दों के निर्वचन का भी निर्देश प्राप्त होते है।,ब्राह्मणग्रन्थेषु स्थाने स्थाने शब्दानां निर्वचनस्य अपि निर्देशः प्राप्यते। 21. शौच की प्रतिष्ठा होने पर योगी अपने शरीर से जुगुप्सा तथा दूसरों के शरीर से घृणा करने लगता है।,२१. शौचप्रतिष्ठायां योगिनः स्वशरीरे जुगुप्सा परशरीरस्पर्शे अनिच्छा च सञ्जायते। व्याख्या - वह मछली मनु से कहती है।,व्याख्या - स मत्स्यः अस्मै मनवे वाचम्‌ उवाद उदितवान्‌। "सूर्य का गगन में स्थान भेद से तथा पृथ्वी पर आवर्तन होने से, स्थान भेद से और काल भेद से सूर्य के मित्र-वरुण-सवितृ-भग-पूषा- आदित्यादि नाम होते है।",सूर्यस्य गगने अवस्थानभेदेन तथा पृथिव्याः आवर्तनगतेः स्थानभेदेन कालभेदेन च सूर्यस्य मित्र-वरुण-सवितृ-भग-पूषा-आदित्यादि नामानि भवन्ति। यहाँ द्विगुः एकवचनम्‌ ये दो पद प्रथमा एकवचनान्त है।,अत्र द्विगुः एकवचनम्‌ इति पदद्वयं प्रथमैकवचनान्तम्‌ । अङ्ग शब्द की व्युत्पत्ति अत्यन्त उपकारक ' है।,अङ्गशब्दस्य व्युत्पत्तिलभ्यः अर्थः अस्ति - 'उपकारकः' इति। अतएव वरुण के तुष्ट होने पर पाप नष्ट होते हैं।,अत एव वरुणे तुष्टे पापानि नश्यन्ति। वेद का निर्मल नेत्र क्या है?,वेदस्य निर्मलं चक्षुः किम्‌? कवीन्द्र आचार्य की सूची से।,कवीन्द्राचार्यस्य सूचीतः। सहस्रशीर्ष इत्यादि से अभिहित परमेश्वर है उसी को जानकर ही मृत्यु युक्त संसार को पार किया जा सकता है अन्य किसी कर्म आदि से नहीं।,"सहस्रशीर्षेत्यादिना यः अभिहितः परमेश्वरः तमेव विदित्वा नान्यं, तं विदित्वा एव मृत्युं मृत्युयुक्तं संसारम्‌ अत्येति अतिक्रामति, न कर्मणा।" यह आरण्यक भी प्राचीनतम और मान्य है।,इदमपि आरण्यकं प्राचीनतमं मान्यतमं च अस्ति। "प्रपञ्चहृदय का कथन है की - पैप्लाद शाखा की मन्त्र संहिता बीस काण्डों में विभक्त है, तथा उसके ब्राह्मण में आठ अध्याय है।","प्रपञ्चहृदयस्य कथनम्‌ अस्ति यत्‌ - पिप्पलादशाखायाः मन्त्रसंहिता विंशतिकाण्डेषु विभक्ताः सन्ति, तथा तस्याः ब्राह्मणे अष्टौ अध्यायाः सन्ति।" “अलुगुत्तर पदे” इस सूत्र से उत्तरपद होने पर पद की अनुवर्ती हुई है।,"""अलुगुत्तरपदे"" इत्यस्मात्‌ सूत्राद्‌ उत्तरपदे इति पदमनुवर्तते।" और उसका चादिगण में पाठ है।,तस्य च चादिगणे पाठः वर्तते। "जिन मन्त्रों के ऋषि एक ही हैं, उस समूह को ऋषि सूक्त कहते हैं।",येषां मन्त्राणाम्‌ ऋषिः एकः एव वर्तते तेषां समूहः ऋषिसूक्तम्‌। यजुर्वेद के मा मा हिंसीत्‌ इत्यादिमन्त्र के द्वारा व्याख्या की गई है।,यजुर्वेदस्य मा मा हिंसीत्‌ इत्यादिमन्त्रैः व्याख्यातम्‌। उसके द्वारा ही वस्तुतः ईश्वर की पूजा होती है।,तेन एव वस्तुतः ईश्वरस्य पूजा भवति। भद्‌ कल्याणे सुखे च धातु से रक्‌-प्रत्यय के योग से भद्रशब्द बनता है।,भद्‌ कल्याणे सुखे च धातोः रक्‌-प्रत्यययोगेन भद्रशब्दः निष्पद्यते। "अहस्तासः - प्रथमाबहुवचन में, (वैदिक )लोक में तो अहस्ताः, न विद्येते हस्तौ येषां ते अहस्तासः नञ्तत्पुरुष समास।","अहस्तासः - प्रथमाबहुवचने , ( वैदिकः )लोके तु अहस्ताः, न विद्येते हस्तौ येषां ते अहस्तासः नञ्तत्पुरुषः ।" "त्रिकद्रुक याग में ज्योति, गाय, आयु इन तीनों नाम का याग त्रिकद्रुक कहलाता है।",त्रिकद्रुकेषु ज्योतिः गौः आयुः इत्येतन्नामकाः त्रयो यागाः त्रिकद्रुकाः उच्यन्ते। "ऐतरेय आरण्यक, शाङखायन आरण्यक, बृहद आरण्यक, तैत्तरीय आरण्यकों के विषय में आपने सामान्य ज्ञान को प्राप्त किया है।",ऐतरेयारण्यक-शाङ्खायनारण्यक-बृहदारण्यक-तैत्तिरीयारण्यकानां विषये भवन्तः सामान्यज्ञानं प्राप्तवन्तः। वैसे ही हमारे लिये कल्याणकारी विनाश रहित हो साथ रहना इस प्रकार किया गया है।,तथा नः अस्माकं स्वस्तये विनाशराहित्यार्थं सचस्व समवेतो भव। क) सूक्ष्मभूतों के मिलित सात्विकांश से ख) सूक्ष्मभूतों के मिलित मिलित रजांश से ग) सूृक्ष्मभूतों के मिलित तम अंश से घ) सूक्ष्मभूतों के अलग अलग सात्विकांश से 10. अद्वैत वेदान्त के मत में सूक्ष्मशरीर के कितने अवयव होते हैं?,क) सूक्ष्मभूतानां मिलितेभ्यः सात्त्विकांशेभ्यः ख) सूक्ष्मभूतानां मिलितेभ्यो रजोंऽशेभ्यःग) सूक्ष्मभूतानां मिलितेभ्यः तमोऽशेभ्यः घ) सूक्ष्मभूतानां पृथक्‌ पृथक्‌ सात्त्विकांशेभ्यः१०. अद्वैतमते सूक्ष्मशरीरे कति अवयवाः विद्यन्ते। मेरा मन हमेशा धर्म में ही हो कभी भी पापी न बने।,मन्मनसि सदा धर्म एव भवतु न कदाचित्‌ पापमित्यर्थः। वो क्या कहा वो बताते है।,तत्‌ किम्‌ अतः आह। जितने समय तक प्रारब्ध कर्मों का भोग होता है उतने समय तक तो शरीर धारण आवश्यक रहता ही है।,यावत्कालपर्यन्तं च प्रारब्धस्य भोगो भवति तावत्कालपर्यन्तं शरीरधारणं तु अवश्यम्‌ आपतति। विषयासक्ति से चित्त मलिन होता है।,विषयासक्तेः कारणं चित्तस्थमलः। (1.9 ) “अव्ययीभावः च'' सूत्रार्थ-अव्ययीभाव समास संज्ञक शब्द नपुंसक होता है।,(१.९) अव्ययीभावश्च सूत्रार्थः - अव्ययीभावसमाससंज्ञकः शब्दः नपुंसकं भवति। "जो अपने ज्ञान के द्वारा बाँधते है, शास्त्र तथा ग्रन्थ में प्रेरित करते है वे अनुबन्ध कहलाते हैं इस प्रकार से यह अनुबन्ध शब्द की व्युत्पत्ति है।","ये अनु स्वज्ञानात्‌ अनन्तरं बध्नन्ति, शास्त्रे ग्रन्थे वा आसज्जयन्ति प्रवर्तयन्ति प्रेरयन्ति ते अनुबन्धाः इति अनुबन्धशब्दस्य व्युत्पत्तिः ।" पुनः बैल के समान जाने की इच्छा करता हुआ निर्बल बंधिया बैल के समान अथवा निर्बल मनुष्य के समान वृत्र भूमि पर गिरा।,पुनः वृष इव गमने इच्छासत्त्वेऽपि छिन्नमुष्कः पुरुष इव छिन्नाङ्गः वृत्रः भूमौ अपतत्‌। चौथा काण्ड खिलकाण्ड के नाम से प्रसिद्ध है।,चतुर्थकाण्डः खिलकाण्डनाम्ना विख्यातोऽस्ति। यातारम्‌ इसका क्या अर्थ है?,यातारम्‌ इत्यस्य कः अर्थः। पृथ्वी की कितनी दिशा है?,पृथिव्याः कति दिशः? वे स्तुति प्रशंसा वचनों से वाणी को संतुष्ट करके अपने पक्ष में करना चाहते थे।,ते स्तुतिप्रशंसावचनैः वाचं सन्तोष्य स्वपक्षे कर्त्तुमैच्छन्‌। 6. भुवनम्‌ यहाँ पर क्या प्रत्यय है?,६. भुवनम्‌ इत्यत्र कः प्रत्ययः? अभवः - भूधातु से लङ मध्यमपुरुष एकवचन में अभवः यह रूप है।,अभवः - भूधातोः लङि मध्यमपुरुषैकवचने अभवः इति रूपम्‌। ये मैथुन के आठ अङ्ग होते हैं।,एतद्‌ अष्टाङ्गमैथुनम्‌। शिवसङ्कल्पसूक्त और प्रजापतिसूक्त इस पाठ को पढकर आप सक्षम होंगे : सूक्त में स्थित मन्त्रों का संहितापाठ पढ़ पाने में; सूक्त में विद्यमान मन्त्रों के पदपाठ को जान पाने में; सूक्त में स्थित मन्त्रों का अन्वय कर पाने में; सूक्त में स्थित मन्त्रों की व्याख्या कर पाने में; सूक्त में विद्यमान मन्त्रों के सरलार्थ को जान पाने में; मन्त्र में स्थित व्याकरण के पदों को समझ पाने में; सूक्त का तात्पर्य और सूक्त के तत्व को समझ पाने में ; सूक्त का अर्थ जानकर सूक्त की महिमा को समझ पाने में; वैदिक सब्दों को जन पाने में; वैदिक सब्दों को जान पाने में; वैदिक लौकिक के भेद को समझ पाने में; वैदिक रूपों को जान पाने में।,शिवसङ्कल्पसूक्तं प्रजापतिसूक्तं च इमं पाठं पठित्वा भवान्‌ - सूक्तस्थानां मन्त्राणां संहितापाठं ज्ञास्यति । सूक्ते विद्यमानानां मन्त्राणां पदपाठं ज्ञास्यति । सूक्तस्थानां मन्त्राणाम्‌ अन्वयं कर्तु समर्थो भवेत्‌ । सूक्तस्थानां मन्त्राणां व्याख्यानं कर्तु समर्थो भवेत्‌ । सूक्ते विद्यमानानां मन्त्राणां सरलार्थ ज्ञास्यति। मन्त्रे स्थितं व्याकरणं ज्ञातुं समर्थो भवेत्‌ । सूक्ततात्पर्यं सूक्ततत्त्वं च अवगच्छेत्‌। सूक्तार्थं ज्ञात्वा सूक्तमहिमानम्‌ ज्ञास्यति। वैदिकशब्दान्‌ ज्ञातुं शक्नुयात्‌। वैदिकलौककयोः भेदं ज्ञातुं शक्नुयात्‌। केषाञ्चित्‌ वैदिकरूपाणि ज्ञास्यति। अध्यारोप का अपवाद कैसे किया जाए यह विषय यहां प्रमुख है।,अध्यारोपस्य अपवादः कथं कर्तव्यः इति विषयः अत्र प्रमुखो भवति। "अज्ञानप्रयुक्त अध्यास से ही मैं, यह, मेरा, इस प्रकार का लोक व्यवहार होता है।",अज्ञानप्रयुक्ताध्यासादेव अहमिदं ममेदमिति नैसर्गिकः लोकव्यवहारः। घोड़े के समान है।,अश्व इव। और अनः का अन्नन्तात्‌ (अद्यन्त से) से अर्थ होता है।,अनः इत्यस्य च अन्नन्तात्‌ इत्यर्थो भवति। गर्भाधाननिमित्त के लिये अन्य देवो के साथ विष्णु की भी स्तुति प्रसिद्ध है।,गर्भाधाननिमित्ताय अन्यैः देवैः सह विष्णोरपि स्तुतिः प्रसिद्धा अस्ति। कहा है - ब्राह्मणोऽस्य मुखामासीद्बाहू राजन्यः कृतः।,तदुक्तम्‌- ब्राह्मणोऽस्य मुखामासीद्वाह्‌ राजन्यः कृतः। इसलिए तात्पर्यावधारण के लिए श्रवण रूपी मानसिक क्रिया विहित है।,इति तात्पर्यावधारणाय विहिता मानसक्रिया एव श्रवणम्‌। ईश्वर भी सृष्टिकरण में बेद ज्ञान को आश्रित करके जगत्‌ की सृजना करता है।,ईश्वरोऽपि सृष्टिकरणे वेदज्ञानम्‌ आश्रित्य जगत्‌ सृजति। सादृश्य के गौण होने पर भी समास विधान के लिए सुत्र में पुनः सादृश्य ग्रहण किया गया है।,सादृश्यस्य गौणत्वे अपि समासविधानाय सूत्रे पुनः सादृश्यग्रहणम्‌। फिर उपाधि का नाश होता है तो प्रतिबिम्ब बिम्ब के रूप मे ही रहता है।,पुनश्च उपाधिः नश्यति चेत्‌ प्रतिबिम्बः बिम्बरूपः एव भवति। "उस पक्ष में एवम्‌ यह अव्यय पद है, आदीनाम्‌ यह षष्ठी बहुवचनान्त पद है, अन्तः यह प्रमा एकवचनान्त पद है।","तस्मिन्‌ पक्ष एवम्‌ इति अव्ययपदम्‌, आदीनाम्‌ इति षष्ठीबहुवचनान्तं पदम्‌, अन्तः इति प्रथमैकवचनान्तं पदं भवति।" "छन्द, छन्दसी और छन्दसिका।","छन्दः, छन्दसी, छन्दसिका चेति।" प्राचीन धर्मसमाज-व्यवहार-आदि और वस्तुओं के उत्पन्न होने का ज्ञान वेदों के द्वारा ही प्राप्त हो सकता है।,प्राचीनानि धर्मसमाज-व्यवहार-प्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। अर्थात्‌ युच्छति यहाँ पर अन्तिम का अच्‌ इकार को उदात्त होता है।,अर्थात्‌ युच्छति इत्यत्र अन्तिमस्य अचः इकारस्य उदात्तत्वं सिद्ध्यति। इन विषयों का इस पाठ में सामान्य रूप से आलोचन किया गया है।,एतेषु अस्मिन्‌ पाठे सामान्यम्‌ आलोचनं विहितम्‌। "जैसा आर रथचक्र की रक्षा करता है, वैस ही सभी का राजा इन्द्र हमारी रक्षा करो।",यथा अराः रथचक्रं रक्षन्ति तथा सर्वेषां राजा इन्द्रः अस्मान्‌ रक्षन्ति। उससे सूत्र का अर्थ होता है - क्रिया के प्रश्‍न में किम का लोप होने पर उपसर्ग रहित तथा प्रतिषेध रहित तिङन्त को विकल्प से अनुदात्त नहीं होता है।,तेन सूत्रार्थः भवति- क्रियाप्रश्ने किमः लोपे सति अनुपसर्गम्‌ अप्रतिषिद्धं तिङन्तं विकल्पेन अनुदात्तं न भवति इति। किन्तु उनसे भी पूर्वतर भाष्य भट भास्कर मिश्र का (ग्यारहवी शताब्दि का) प्राप्त होता है।,किञ्च तस्मादपि पूर्वतरं भाष्यं भट्टभास्करमिश्रस्य (एकादशशताब्द्याः) समुपलब्धं भवति। सरलार्थ - कर्मनिष्ठ मेधावी पुरुष जिस मन के द्वारा यज्ञ में तथा यज्ञ के विधिविधान आदि में कार्य करते हैं और जो प्राणियों के अन्तर्भाग में रहकर के पूज्य होता है।,सरलार्थः - कर्मनिष्ठाः मेधाविनः पुरुषाः येन मनसा यज्ञे तथा यज्ञस्य विधिविधानादिषु कार्य कुर्वन्ति । यच्च प्राणिनाम्‌ अन्तभगि स्थित्वा पूज्यं भवति। इसलिए परमार्थता अखण्डसच्चिदानन्द ब्रह्म ही सत्य है अन्य सब मिथ्या है।,अतः परमार्थतः अखण्डं सच्चिदानन्दं ब्रह्म एव सत्यम्‌। अन्यत्‌ सर्व मिथ्या। तथा द्वैत का अभाव अद्वैत है।,द्वैतम्‌ द्वैतस्याभावः अद्वैतम्‌। रात का देवता कौन है?,निशानां देवता का? संहितायाम्‌ यहाँ पर विषय सप्तमी है।,संहितायाम्‌ इत्यत्र विषयसप्तमी वर्तते। इस शङ्कराचार्य के द्वारा श्रीमदभगवद्गीता के भाष्य में कहा गया है कि “शास्त्राचार्योपदेशजनितशमदमादिसंस्कृतं मनः आत्मदर्शने करणम्‌” (2/21) इति।,अत एव शङ्कराचार्येण श्रीमद्भगवद्गीताभाष्ये निगद्यते “शास्त्राचार्योपदेशजनितशमदमादिसंस्कृतं मनः आत्मदर्शने करणम्‌” (२/२१) इति। तिङि चोदात्तवति इस सूत्र की व्याख्या कीजिए।,तिङि चोदात्तवति इति सूत्रं व्याख्यात। और 360 दिनों से कम दिनों में जो याग निष्पन्न होते है उनकी प्रकृति द्वादशाहनामक याग है।,किञ्च ३६० दिवसेभ्यः न्यूनदिवसे ये यागाः निष्पाद्यन्ते तेषां प्रकृतिः हि द्वादशाहनामकयागः। "किसलिए पालन करू, पाल रक्षण धातु में (धा १०.७५) अथवा तुम्हारी रक्षा करू।",किमर्थम्‌ पारयिष्यामि पाल रक्षणे(धा १०.७५) रक्षिष्यामि त्वा इति। यहाँ चितः इस पद की अनुवृति से चित्प्रत्यय के समान प्रकृति प्रत्यय समुदाय का यह अर्थ प्राप्त होता है।,अत्र चितः इति पदस्य अनुवर्तनात्‌ चित्प्रत्ययवतः प्रकृतिप्रत्ययसमुदायस्य इत्यर्थो लभ्यते। जल को स्वच्छन्द रूप से बहने नहीं दिया अर्थात उसका निरोध किया। न,अत एव अहिगोपाः। अहिर्वृत्रो गोपा रक्षको यासां ताः। गोपनं नाम स्वच्छन्देन यथा न प्रवहन्ति तथा नरोधनम्‌। एतदेव स्पष्टीक्रियते यद्‌ आपः निरुद्धाः अतिष्ठन्‌ इति। तत्र दृष्टान्तः। अण्डज अर्थात्‌ अण्डे से उत्पन्न होने वाले पक्षी तथा सर्पादि।,अण्डेभ्यः जातानि पक्षिसर्पादीनि अण्डजानि। इन आठ से अधिक सूक्तों में एक तो संज्ञान सूक्त है।,एतेषु अष्टाधिकसूक्तेषु एकं तु संज्ञानसूक्तमस्ति। अनुबन्धों में अधिकारी कौन होता है।,अनुबन्धेषु अधिकारी कः । एवं सूत्र का अर्थ होता है-'“ ऋगाद्यत्त समास का अप्रत्यय अन्तावय होता है किन्तु अक्षशब्द विषय में धुरन्त धू अन्त वाले जो उससे नहीं होता है।,"एवं सूत्रार्थो भवति - ""ऋगाद्यन्तस्य समासस्य अप्रत्ययः अन्तावयवः भवति, परन्तु अक्षशब्दविषये धुरन्तः यः तस्मान्न भवति इति।" उनके द्वारा दिए उत्तरों भी प्रश्‍नोपनिषद्‌ में सुरक्षित है।,तेन दत्तानि उत्तराणि अपि प्रश्नोपनिषदि सुरक्षितानि सन्ति। वहाँ प्रसर्पण करते हुए ऋत्विजों के धीरे धीरे चलने का विधान है।,तत्र प्रसर्पणं कुर्वताम्‌ ऋत्विजां शनैः शनैः पदक्षेपस्य विधानम्‌ अस्ति। क्वाव॑रं मरुतः यहाँ पर उदात्त स्वरित के स्थान में एकादेश होता है।,क्वाव॑रं मरुतः इत्यत्र उदात्तस्वरितयोः स्थाने एकादेशः भवति। युयुजे - युज्‌-धातु से लिट्‌ प्रथमपुरुष एकवचन में।,युयुजे - युज्‌ - धातोः लिटि प्रथमपुरुषैकवचने । "इन्द्र स्तुति में (१/३२) अङिगरसहिरण्यस्तूप ऋषि की यह उक्ति है, जब त्वष्टा द्वारा निर्मित स्वर युक्त वज्र से इन्द्र ने पर्वत आश्रित वृत्रासुर को मारा तब रम्भाति हुई गाय बछडे के समीप जाती है, उसी प्रकार जल समुद्र की तरफ गया - “अहन्नहिपवते शिश्चियाणां त्वष्टास्मै वज्रं स्वयं ततक्षः। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमवदग्मुरापः॥",इन्द्रस्तुतौ (१/३२) आङ्गिरसहिरण्यस्तूपस्य ऋषेः इयम्‌ उक्तिः अस्ति यत्‌ त्वष्ट्वा निर्मितेन स्वरयुक्तवज्रेण यदा इन्द्रः पर्वताश्रितं वृत्रासुरं निहतवान्‌ तदा रम्भणं कुर्वन्तः समागताः गावः इव जलानि समुद्रं प्रति अगच्छन्‌- 'अहन्नहिपवते शिश्रियाणां त्वष्टास्मै वज्रं स्वयं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमवदग्मुरापः॥ तो वैसा ही हो।,तर्हि तदेव त्वं भव इति। "कुछ तो उसका वर्ण लाल बताते हैं कुछ उसका वर्ण हरा बताते हैं,और कुछ उसका वर्ण पीला भी बताते है।","केनचित्‌ तस्य वर्णो रक्तः, केनचित्‌ हरितः, केनचित्‌ पीतो वा उच्यते स्म।" क्योंकि जीवन्मुक्त को हमेशा यह बोध होता है की प्रतीयमान जगत तो मिथ्या रूप से प्रातिभासिक है।,यतो हि जीवन्मुक्तस्य तदानीं बोधः जायते यत्‌ प्रतीयमानं जगत्‌ तु मिथ्या प्रातिभासिकम्‌। इस प्रकार ही प्रतिविपाशम्‌ उपजरसम्‌ इत्यादि रूप सिद्ध होते हैं।,एवमेव प्रतिविपाशम्‌ उपजरसम्‌ इत्यादीनि रूपाणि सिध्यन्ति। यह ऐतिहासिक दृष्टि से और वैज्ञानिक दृष्टि से अत्यधिक महत्त्वपूर्ण है।,अयम्‌ ऐतिहासिकदृष्ट्या वैज्ञानिकदृष्ट्या च महत्त्वपूर्णः अस्ति। "परन्तु अर्वाचीन के मध्य में मन्त्र गणना प्रसङ्ग में जो विरोध है, वह केवल भ्रमजनित ही है।",परन्तु अर्वाचीनानां मध्ये मन्त्रगणनाप्रसङ्गे यत्‌ वैषम्यम्‌ अस्ति तत्तु भ्रमजनितम्‌ एव । तदनन्तर पशु के पक्के हुए अग मृत्पात्र से निकालकर टुकड़े टुकड़े करके अधवर्यु आहवनीयाग्नि में आहुति देता है।,तदनन्तरं पशोः पक्वानि अङ्गानि मृत्पात्रात्‌ बहिष्कृत्य खण्डशः कर्तयित्वा अध्वर्युः आहवनीयाग्नौ प्रददाति। नौवें मन्त्र में अग्नि से अच्छी प्रकार से प्राप्ति के लिए कहा गया है।,ततः नवमे मन्त्रे अग्नेः सुप्राप्त्यर्थम्‌ उच्यते। "और अडङिगरस ह्वारा दृष्ट मन्त्र तो अभिचार (मारने, मोहित और वशीकरण आदि-को करने में) होते है।",अङ्गिरसेन च दृष्टाः मन्त्रास्तु आभिचारिका (मारण-मोहन-वशीकरणादि-सम्पादकाः) भवन्ति। "वैसे ही दृष्टार्थज्ञाननिष्ठाक्रिया में व्यापृत ज्ञात्रादिकार को आत्मकैवल्यफल से कर्मान्तर में प्रवृत्ति अनुपपन्न होती है,इस प्रकार से ज्ञाननिष्ठा-कर्मसहिता उपपादित नहीं होती है।",तथा दृष्टार्थयां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात्‌ कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते। पठितुम्‌ इच्छति इस अर्थ में पिपठिषति इत्यादि में सन्‌ प्रत्यय होने पर एकपदी भाव होता है।,पठितुमिच्छति इत्यर्थ पिपठिषतीत्यादौ सन्नन्ते एकपदीभवनं भवति। इस प्रकार से एक मास पर्यन्त करना चाहिए।,एवम्‌ एकमासं कर्तव्यम्‌। 3. वधिः इसका क्या अर्थ है?,3. वधिः इत्यस्य कः अर्थः। जिसके मुख पर विषाद का चिन्ह दिखाई नहीं देता है।,मुखे च विषादस्य चिह्नं न दृश्यते। इस समस्त माया जगत्‌ का अध्यक्ष ही परमात्मा है।,मायाध्यक्षो हि परमात्मा। और नहीं चिन्तन किया जा सकता है।,चिन्तयितुं न शक्यते। विवेक चूडामणि में शङ्कराचार्य के द्वारा कहा गया है- अहंकारादिदेहान्तान्‌ बन्धानज्ञानकल्पितान्‌।,विवेकचूडामणौ शङ्कराचार्येण उक्तम्‌ - अहंकारादिदेहान्तान्‌ बन्धानज्ञानकल्पितान्‌। क्योंकि यहाँ अक्षू शब्द का दुत अर्थ में प्रयोग किया है।,यतो हि अत्र अक्षशब्दः देवनार्थे प्रवर्तमानः अस्ति। अवधेयम्‌ -सामान्यतः सूत्रोक्त स्वर से समास विधायक सूत्र के अर्थ प्रकट करने के लिए सुबन्त का सुबन्त के साथ समास संज्ञा होती है।,अवधेयम्‌ - सामान्यतः सूत्रोक्तस्वारस्येन समासविधायकसूत्रस्य अर्थप्रकटनाय - सुबन्तम्‌ सुबन्तेन समाससंज्ञं भवति। पदात्‌ इस सूत्र की अनुवृति है।,पदात्‌ इति सूत्रमनुवर्तते। "उसके समास का लक्षण है- “""पाणिनीयसङ्केतसम्बन्धेन समासपदवत्त्वम्‌"" है।","तस्य समासस्य लक्षणं तावत्‌ ""पाणिनीयसङ्केतसम्बन्धेन समासपदवत्त्वम्‌"" इति।" इस दो पाद वाली ऋचा का वास्तविक स्वरूप के परिचय नहीं होने से मैक्समूलर-मैक्डोनल आदि के अंग्रेजी में वेदज्ञान की गिनती से भ्रान्ति हुई है।,अस्याः एव द्विपदायाः वास्तविकस्वरूपस्य परिचयाभावात्‌ मैक्समूलर-मैक्डोनलप्रभृतीनां आङ्ग्लवेदज्ञानां गणना भ्रान्ता अभवत्‌। विज्ञानमय आत्मा के अत्यन्त समीप होता है।,विज्ञानमयः आत्मनः अत्यन्तं समीपं वर्तते। उसको ही बुद्धिमान बना देती हूँ।,तमेव सुमेधां शोधनप्रज्ञं च करोमि। कतमकठः यहाँ पर क्या समास है?,कतमकठः इत्यत्र कः समासः? यं कन्द्रसी अवसा तस्तभाने --- मन्त्र की व्याख्या करो।,यं कन्द्रसी अवसा तस्तभाने --- इति मन्त्रं व्याख्यात। 6 हिंसक पशु भी हिंसा नहीं करते।,६. अहिंसाप्रतिष्ठायां सत्यां तत्सन्निहितानां भूतानां वैरत्यागो भवति। इस प्रकार से अकर्ता आत्मा भी कर्ता हो जाता है।,एवम्‌ अकर्ता आत्मा कर्ता भवति। अतः परम्परा से इनका उपयोग विधि में अवश्य ही होता है - विधि से एक वाक्य होने से स्तुति अर्थ से विधि की हो (जैमि. सू १/२/२७)।,अतः परम्परया एतेषाम्‌ उपयोगो विधौ अवश्यमेवास्ति- 'विधिना तु एकवाक्यात्‌ स्तुत्यर्थेन विधीनां स्युः' (जैमि. सू १/२/२७)। "शूद्रः = शूद्रजातिमान्‌ पुरुष, पद्भ्याम्‌ = चरणों से, अजायत = समुत्पन्न हुआ।","शूद्रः = शूद्रजातिमान्‌ पुरुषः, पद्भ्याम्‌ = चरणाभ्याम्‌, अजायत = समुत्पन्नः।" और सूत्र का अर्थ है - नुम्‌ आगम रहित शतृ प्रत्ययान्त अन्तोदात्त से परे सर्वनाम स्थान संज्ञक से भिन्न विभक्ति अवयव स्वरों का और नदी संज्ञक ङीप्‌-ङीष्‌-ङीन्‌-प्रत्ययों के ईकार को उदात्त होता है।,ततश्च सूत्रार्थी भवति नुमागमरहितशतृप्रत्ययान्तात्‌ अन्तोदात्तात्‌ परेषां सर्वनामस्थानसंज्ञकभिन्नविभक्त्यवयवस्वराणां नदीसंज्ञकानां डीप्‌-ङीष्‌-ङीन्‌-प्रत्ययानां ईकारस्य च उदात्तत्वं भवति इति। इस लोक में तथा उस स्वर्ग लोक में कर्मजन्य जो फल प्राप्त होते है उनके भोग से विरक्ति तथा आसक्ति का अभाव ही इहामुत्रफलभोगविराग कहलाता है।,"इह अस्मिन्‌ लोके अमुत्र स्वर्गलोके कर्मजन्यं यत्‌ फलं प्राप्यते तस्य भोगात्‌ विरक्तिः, आसक्त्याः अभावः एव इहामुत्रफलभोगविरागः।" क्षेपः निन्दा को कहते है।,क्षेपो नाम निन्दा । उस सम्पत्ति में यह तीसरी उपरति है।,तत्सम्पत्तौ तृतीया उपरतिः। चोदयित्री यहाँ पर ईकार को उदात्त किससे होता है?,चोदयित्री इत्यत्र ईकारस्य उदात्तत्वं केन विहितम्‌? निर्विकल्पक समाधि में तो सभी चित्तवृत्तयों का तिरोभाव नहीं होता है।,निर्विकल्पकसमाधौ तु न हि सर्वासां चित्तवृत्तीनां तिरोभावो भवति । "इन्द्र ने कपटी असुरों को मारा, सूर्य उषःकाल और आकाश को उत्पन्न किया।",इन्द्रः कपटासुराणां हननानन्तरं सूर्यम्‌ उषःकालम्‌ आकाशं च उत्पादितवान्‌। "1 ) उपक्रम उपसंहार, 2 ) अभ्यास, 3) अपूर्वता, 4) फल, 5) अर्थवाद, 6 ) उपपत्ति इस प्रकार से ये छः तात्पर्यग्राहकलिङ्ग होते हैं।","१) उपक्रमोपसंहारौ, २) अभ्यासः, ३) अपूर्वता, ४) फलम्‌, ५) अर्थवादः, ६) उपपत्तिः चेति षट्‌ तात्पर्यग्राहकलिङ्गानि।" अतः सुख को चाहने वाले दुःख को छोड्ने वाले पुरुष के द्वारा अवश्य प्रथम कर्म का स्वरूप शोभनीय और अशोभनीय को जानना चाहिए।,अतः सुखम्‌ इच्छता दुःखं परिजिहासता पुरुषेण अवश्यम्‌ प्रथमं कर्मणां स्वरूपं शोभनीयत्वम्‌ अशोभनीयत्वं च वेदनीयमेव। मनादि प्रज्ञान के नामधेय होते हैं।,मनआदीनि प्रज्ञानस्य नामधेयानि भवन्ति। "इसके बाद समानाधिकरण तत्पुरुष विधायक व विशेषणं विशेष्येण बहुलम्‌'', “कुत्सितानि कुत्सनैः”, “पापाणके कुत्सितैः'', “उपमानानि सामान्यवचनैः'', “उपमितं व्याघ्रादिञिः सामान्याप्रयोगे ', “ सन्महत्परमोत्तमो कृष्टाः पूज्यमानैः”, ““वृदारक नाग कुञ्जरैः पूज्यमानम्‌”, “कि क्षेपे”, “प्रशंसावचनैश्च” इन सूत्रों की व्याख्या की गई है।","ततः "" समानाधिकरणतत्पुरुषविधायकानि "" विशेषणं विशेष्येण बहुलम्‌ "" , "" कुत्सितानि कुत्सनैः "" , "" पापाणके कुत्सितैः "" , "" उपमानानि सामान्यवचनैः "" , "" उपमितं व्याघ्रादिभिः सामान्याप्रयोगे "" , "" सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः "" , "" वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ "" , "" किं क्षेपे "" , "" प्रशंसावचनैश्च "" इत्येतानि सूत्राणि व्याख्यातानि ।" तो कहतें है कि भोजनप्रकरण में सैन्धवशब्द से अश्वार्थ की प्रतीति नहीं हो।,चेत्‌- भोजनप्रकरणे सैन्धवशब्दात्‌ अश्वार्थप्रतीतिः न भवतु । अतः प्रकृतसूत्र से विस्पष्टम्‌ यहाँ इसका प्रकृतिस्वर होता है।,अतः प्रकृतसूत्रेण विस्पष्टम्‌ इति अस्य प्रकृतिस्वरः भवति। एक ही मन्त्र प्रातः और सायं दोनों समय पढ़ा जाता है।,एक एव मन्त्रः प्रातः सायं च पठ्यते। यहाँ अहं पद का अर्थ आत्म होता है।,अहंपदस्य अर्थः भवति आत्मा। क्योंकि दर्वी के अग्निकुण्ड में आहुति दी जाती है।,यतः दर्व्या अग्निकुण्डे आहुतिः प्रदीयते। "अर्थात्‌ परिभाषा सूत्र से अन्य सूत्र में कुछ पद को उपस्थित करते हैं, वैसे ही इस सूत्र का भी परिभाषा सूत्र होने से इस सूत्र से (एक को छोड़कर अनुदात्त पद है उस एक पद में वर्तमान अच्‌ अनुदात्त होते हैं, एक को छोड़कर यह अर्थ प्राप्त होता है।","अर्थात्‌ परिभाषासूत्रेण अन्यस्मिन्‌ सूत्रे किञ्चित्‌ पदम्‌ उपतिष्ठते, तथैव अस्य सूत्रस्य अपि परिभाषासूत्रत्वात्‌ अनेन सूत्रेण 'एकं वर्जयित्वा अनुदात्तं पदम्‌' इति पदम्‌ उपतिष्ठते।" सातवां पाठ समाप्त।,इति सप्तमः पाठः समाप्तः। 'विशेष- निश्चित रूप से ` अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः' वह यहाँ पर कैसे उदय शब्द के प्रयोग उस स्थल में पर शब्द के प्रयोग से तो लाघव होता तो यहाँ कहते है की उदय शब्द मङ्गलार्थ है।,'विशेषः- ननु 'अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः' तेन अत्र कथम्‌ उदयशब्दस्य प्रयोगः तत्स्थले परशब्दस्य प्रयोगेन तु लाघवं स्यात्‌ इति चेद्‌ अत्र उच्यते अत्र उदयशब्दः मङ्गलार्थः इति। सूत्र का अवतरण:-यह विधिसूत्र है।,सूत्रावतरणम्‌ - इदं विधिसूत्रम्‌। 1 अध्यारोप तथा अपवाद के द्वारा निष्प्रपञ्च क्या होता है?,"1 अध्यारोपापवादाभ्यां निष्प्रपञ्चः प्रपञ्च्यते, कथम्‌" इसके बाद प्रोक्त सूत्र से ऋगन्त के अर्धर्च शब्द का समासान्त अप्रत्यय होता है।,ततः प्रोक्तसूत्रेण ऋगन्तस्य अर्धर्च्‌ इति शब्दस्य समासान्तः अप्रत्ययो भवति। . सामवेद संबन्धित आरण्यक का क्या नाम है?,सामवेदसम्बन्धिनः आरण्यकस्य नाम किम्‌? ऐसा उन्होंने श्री रामकृष्णपरमहंस से पूछा।,इति स्वामिविवेकानन्दः पृष्टः फिर भी “यह इस प्रकार से' दिखाने में समर्थ नहीं होता है।,तथापि इदम्‌ इत्थम्‌“ इत्येवं दर्शयितुं न शक्यते।