Chapter
int64
1
383
Verse
int64
0
320
Sanskrit
stringlengths
36
2.31k
Transliteration
stringlengths
30
2.3k
6
8
पादौ गृहीत्वा रामेण कर्षिता सापराधतः । तेन वैरेण सा राम वनवासञ्च काङ्क्षति ॥ ८ ॥
pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ | tena vaireṇa sā rāma vanavāsañca kāṅkṣati || 8 ||
6
9
कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं । मरणं तव पुत्रस्य मम ते नात्र संशयः ॥ ९ ॥
kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ | maraṇaṃ tava putrasya mama te nātra saṃśayaḥ || 9 ||
6
10
कुब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ । उवाच मे यथा रामस्तथा मे भरतः सुतः ॥ १० ॥
kubjayoktañca tacchrutvā ekamābharaṇaṃ dadau | uvāca me yathā rāmastathā me bharataḥ sutaḥ || 10 ||
6
11
उपायन्तु न पश्यामि भरतो येन राज्यभाक् । कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥ ११ ॥
upāyantu na paśyāmi bharato yena rājyabhāk | kaikeyīmabravītkruddhā hāraṃ tyaktvātha mantharā || 11 ||
6
12
बालिशे रक्ष भरतमात्मानं माञ्च राघवात् । भविता राघवो राजा राघवस्य ततः सुतः ॥ १२ ॥
bāliśe rakṣa bharatamātmānaṃ māñca rāghavāt | bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ || 12 ||
6
13
राजवंशस्तु कैकेयि भरतात्परिहास्यते । देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥ १३ ॥
rājavaṃśastu kaikeyi bharatātparihāsyate | devāsure purā yuddhe śambareṇa hatāḥ surāḥ || 13 ||
6
14
रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया । वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥ १४ ॥
rātrau bhartā gatastatra rakṣito vidyayā tvayā | varadvayantadā prādādyācedānīṃ nṛpañca tat || 14 ||
6
15
रामस्य च वनेवासं नव वर्षाणि पञ्च च । यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥ १५ ॥
rāmasya ca vanevāsaṃ nava varṣāṇi pañca ca | yauvarājyañca bharate tadidānīṃ pradāsyati || 15 ||
6
16
प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी । उवाच सदुपायं मे कच्चित्तं कारयिष्यति ॥ १६ ॥
protsāhitā kubjayā sā anarthe cārthadarśinī | uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati || 16 ||
6
17
क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता । द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥ १७ ॥
krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā | dvijādīnarcayitvātha rājā daśarathastadā || 17 ||
6
18
ददर्श केकयीं रुष्टामुवाच कथमीदृशी । रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥ १८ ॥
dadarśa kekayīṃ ruṣṭāmuvāca kathamīdṛśī | rogārtā kiṃ bhayodvignā kimicchasi karomi tat || 18 ||
6
19
येन रामेण हि विना न जीवामि मुहूर्तकम् । शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥ १९ ॥
yena rāmeṇa hi vinā na jīvāmi muhūrtakam | śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari || 19 ||
6
20
सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् । वरद्वयं पूर्वदत्तं सत्यात्त्वं देहि मे नृप ॥ २० ॥
satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet | varadvayaṃ pūrvadattaṃ satyāttvaṃ dehi me nṛpa || 20 ||
6
21
चतुर्दशसमा रामो वने वसतु संयतः । सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥ २१ ॥
caturdaśasamā rāmo vane vasatu saṃyataḥ | sambhārairebhiradyaiva bharatotrābhiṣecyatām || 21 ||
6
22
विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप । तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥ २२ ॥
viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa | tacchrutvā mūrchito bhūmau vajrāhata ivāpatat || 22 ||
6
23
मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् । किं कृतं तव रामेण मया वा पापनिश्चये ॥ २३ ॥
muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt | kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye || 23 ||
6
24
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि । केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥ २४ ॥
yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṅkari | kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ || 24 ||
6
25
या त्वं भार्या कालरात्री भरतो नेदृशः सुतः । प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥ २५ ॥
yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ | praśādhi vidhavā rājyaṃ mṛte mayi gate sute || 25 ||
6
26
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् । कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥ २६ ॥
satyapāśanibaddhastu rāmamāhūya cābravīt | kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām || 26 ||
6
27
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः । पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥ २७ ॥
tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ | pitarañcaiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ || 27 ||
6
28
कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः । सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥ २८ ॥
kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ | sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ || 28 ||
6
29
दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः । मातृभिश्चैव विप्राद्यैः शोकार्तैर्निर्गतः पुरात् ॥ २९ ॥
datvā dānāni viprebhyo dīnānāthebhya eva saḥ | mātṛbhiścaiva viprādyaiḥ śokārtairnirgataḥ purāt || 29 ||
6
30
उषित्वा तमसातीरे रात्रौ पौरान् विहाय च । प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥ ३० ॥
uṣitvā tamasātīre rātrau paurān vihāya ca | prabhāte tamapaśyanto'yodhyāṃ te punarāgatāḥ || 30 ||
6
31
रुदन् राजापि कौशल्या गृहमागात्सुदुःखितः । पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥ ३१ ॥
rudan rājāpi kauśalyā gṛhamāgātsuduḥkhitaḥ | paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ || 31 ||
6
32
रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ । गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः ॥ ३२ ॥
rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau | guhena pūjitastatra iṅgudīmūlamāśritaḥ || 32 ||
6
33
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ । सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाथ जाह्नवीं ॥ ३३ ॥
lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau | sumantraṃ sarathaṃ tyaktvā prātarnāvātha jāhnavīṃ || 33 ||
6
34
रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् । भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥ ३४ ॥
rāmalakṣmaṇasītāśca tīrṇā āpuḥ prayāgakam | bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ || 34 ||
6
35
वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे । सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥ ३५ ॥
vāstupūjāntataḥ kṛtvā sthitā mandākinītaṭe | sītāyai darśayāmāsa citrakūṭañca rāghavaḥ || 35 ||
6
36
नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् । ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥ ३६ ॥
nakhairvidārayantantāṃ kākantaccakṣurākṣipat | aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ || 36 ||
6
37
रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् । कौशल्यां स कथां पौर्वां यदज्ञानद्धतः पुरा ॥ ३७ ॥
rāme vanaṃ gate rājā ṣaṣṭhe'hni niśi cābravīt | kauśalyāṃ sa kathāṃ paurvāṃ yadajñānaddhataḥ purā || 37 ||
6
38
कौमारे शरयूतीरे यज्ञदत्तकुमारकः । शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥ ३८ ॥
kaumāre śarayūtīre yajñadattakumārakaḥ | śabdabhedācca kumbhena śabdaṃ kurvaṃśca tatpitā || 38 ||
6
39
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः । पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥ ३९ ॥
śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ | putraṃ vinā mariṣyāvastvaṃ ca śokānmariṣyasi || 39 ||
6
40
पुत्रं विना स्मरन् शोकात्कौशल्ये मरणं मम । कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ॥ ४० ॥
putraṃ vinā smaran śokātkauśalye maraṇaṃ mama | kathāmuktvātha hā rāmamuktvā rājā divaṅgataḥ || 40 ||
6
41
सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा । सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥ ४१ ॥
suptaṃ mattvātha kauśalyā suptā śokārtameva sā | suprabhāte gāyanāśca sūtamāgadhavandinaḥ || 41 ||
6
42
प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः । कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत् ॥ ४२ ॥
prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ | kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt || 42 ||
6
43
नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा । वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥ ४३ ॥
narā nāryo'tha rurudurānīto bharatastadā | vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm || 43 ||
6
44
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः । अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥ ४४ ॥
dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ | akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca || 44 ||
6
45
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे । वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥ ४५ ॥
pitarantailadroṇisthaṃ saṃskṛtya sarayūtaṭe | vaśiṣṭhādyairjanairukto rājyaṃ kurviti so'bravīt || 45 ||
6
46
व्रजामि राममानेतुं रामो राजा मतो बली । शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥ ४६ ॥
vrajāmi rāmamānetuṃ rāmo rājā mato balī | śṛṅgaveraṃ prayāgañca bharadvājena bhojitaḥ || 46 ||
6
47
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः । पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥ ४७ ॥
namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ | pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava || 47 ||
6
48
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः । रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥ ४८ ॥
ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ | rāmaḥ śrutvā jalaṃ datvā gṛhītvā pāduke vraja || 48 ||
6
49
राज्यायाहन्नयास्यामि सत्याच्चीरजटाधरः । रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली । त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥ ४९ ॥
rājyāyāhannayāsyāmi satyāccīrajaṭādharaḥ | rāmokto bharataścāyānnandigrāme sthito balī | tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat || 49 ||
7
1
नारद उवाच । रामो वशिष्ठं मातॄश्च नत्वाऽत्रिञ्च प्रणम्य सः । अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥ १ ॥
nārada uvāca | rāmo vaśiṣṭhaṃ mātṝśca natvā'triñca praṇamya saḥ | anasūyāñca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam || 1 ||
7
2
अगस्त्य भ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः । धनुः खङ्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥ २ ॥
agastya bhrātaraṃ natvā agastyantatprasādataḥ | dhanuḥ khaṅgañca samprāpya daṇḍakāraṇyamāgataḥ || 2 ||
7
3
जनस्थाने पञ्चवट्यां स्थितो गोदावरीं तटे । तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥ ३ ॥
janasthāne pañcavaṭyāṃ sthito godāvarīṃ taṭe | tatra sūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī || 3 ||
7
4
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् । कस्त्वं कस्मात्समायातो भर्त्ता मे भव चार्थितः ॥ ४ ॥
rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt | kastvaṃ kasmātsamāyāto bharttā me bhava cārthitaḥ || 4 ||
7
5
एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता । तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत् ॥ ५ ॥
etau ca bhakṣayiṣyāmi ityuktvā taṃ samudyatā | tasyā nāsāñca karṇau ca rāmokto lakṣmaṇo'cchinat || 5 ||
7
6
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् । मरीष्यामि विनासाऽहं खर जीवामि वै तदा ॥ ६ ॥
raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt | marīṣyāmi vināsā'haṃ khara jīvāmi vai tadā || 6 ||
7
7
रामस्य भार्य्या सीताऽसौ तस्यासील्लक्ष्मणोऽनुजः । तेषां यद्रुधिरं सोष्णं पाययिष्यसि मां यदि ॥ ७ ॥
rāmasya bhāryyā sītā'sau tasyāsīllakṣmaṇo'nujaḥ | teṣāṃ yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi || 7 ||
7
8
खरस्तथेति तामुक्त्वा यतुर्दृशसहस्त्रकैः । रक्षसां दूषणेनागाद्योद्धु त्रिशिरसा सह ॥ ८ ॥
kharastatheti tāmuktvā yaturdṛśasahastrakaiḥ | rakṣasāṃ dūṣaṇenāgādyoddhu triśirasā saha || 8 ||
7
9
रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान् । हस्त्यश्वरथपादातं बलं निन्ये यमक्षयम् ॥ ९ ॥
rāmaṃ rāmo'pi yuyudhe śarairvivyādha rākṣasān | hastyaśvarathapādātaṃ balaṃ ninye yamakṣayam || 9 ||
7
10
त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चौव दूषणम् । ययौ सूर्पणखा लङ्कां रावणाग्रेपतद् भुवि ॥ १० ॥
triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantañcauva dūṣaṇam | yayau sūrpaṇakhā laṅkāṃ rāvaṇāgrepatad bhuvi || 10 ||
7
11
अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः । खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥ ११ ॥
abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ | kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca || 11 ||
7
12
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा । तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ॥ १२ ॥
rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā | tathetyāha ca tacchrutvā mārīcaṃ prāha vai vraja || 12 ||
7
13
स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः । सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥ १३ ॥
svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ | sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava || 13 ||
7
14
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः । रावणादपि मर्त्तव्यं मर्त्तव्यं राघवादपि ॥ १४ ॥
mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ | rāvaṇādapi marttavyaṃ marttavyaṃ rāghavādapi || 14 ||
7
15
अवश्यं यदि मर्त्तव्यं वरं रामो न रावणः । इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥ १५ ॥
avaśyaṃ yadi marttavyaṃ varaṃ rāmo na rāvaṇaḥ | iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ || 15 ||
7
16
सीतया प्रेरितो रामः शरेणाथावधीच्च तम् । म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥ १६ ॥
sītayā prerito rāmaḥ śareṇāthāvadhīcca tam | mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca || 16 ||
7
17
सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः । रावणोऽप्यहरत् सीतां हत्वा गृध्रं जटायुषम् ॥ १७ ॥
saumitriḥ sītayokto'tha viruddhaṃ rāmamāgataḥ | rāvaṇo'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣam || 17 ||
7
18
जटायुषा स भिन्नाङ्गः अङ्केनादाय जानकीम् । गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥ १८ ॥
jaṭāyuṣā sa bhinnāṅgaḥ aṅkenādāya jānakīm | gato laṅkāmaśokākhye dhārayāmāsa cābravīt || 18 ||
7
19
भव भार्य्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् । रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥ १९ ॥
bhava bhāryyā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam | rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt || 19 ||
7
20
मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः । तथा सीता हृता नूनं नापश्यत् स गतोऽथ ताम् ॥ २० ॥
māyāmṛgo'sau saumitre yathā tvamiha cāgataḥ | tathā sītā hṛtā nūnaṃ nāpaśyat sa gato'tha tām || 20 ||
7
21
शुशोच विललापार्त्तो मां त्यक्त्वा क्क गतासि वै । लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम् ॥ २१ ॥
śuśoca vilalāpārtto māṃ tyaktvā kka gatāsi vai | lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm || 21 ||
7
22
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम् । मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः । शापमुक्तोऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥ २२ ॥
dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃśca tām | mṛto'tha saṃskṛtastena kabandhañcāvadhīttataḥ | śāpamukto'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja || 22 ||
8
1
नारद उवाच । रामः पस्पासरो गत्वा शोचन् स शर्वरीं ततः । हनूमता स सूग्नीवं मित्रञ्चकार ह ॥ १ ॥
nārada uvāca | rāmaḥ paspāsaro gatvā śocan sa śarvarīṃ tataḥ | hanūmatā sa sūgnīvaṃ mitrañcakāra ha || 1 ||
8
2
सप्त तालन् विनिर्भिद्य शरेणैकेन पश्यतः । पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम् ॥ २ ॥
sapta tālan vinirbhidya śareṇaikena paśyataḥ | pādena dundubheḥ kāyañcikṣepa daśayojanam || 2 ||
8
3
तद्रिपुं बालिनं हत्वा भ्रातरं वैरसारिणम् । किष्किन्धां कपिरज्यञ्च रुमान्तारां समर्पयत् ॥ ३ ॥
tadripuṃ bālinaṃ hatvā bhrātaraṃ vairasāriṇam | kiṣkindhāṃ kapirajyañca rumāntārāṃ samarpayat || 3 ||
8
4
ऋष्यमूकेहरीशायकिष्किन्धेशोऽब्रवीत्सच । सीतां त्वं प्राश्यसेयद्वत् तथा राम करोमिते ॥ ४ ॥
ṛṣyamūkeharīśāyakiṣkindheśo'bravītsaca | sītāṃ tvaṃ prāśyaseyadvat tathā rāma karomite || 4 ||
8
5
तछ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकारसः । किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम् ॥ ५ ॥
tachrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakārasaḥ | kiṣkindhāyāñca sugrīvo yadā nāyāti darśanam || 5 ||
8
6
तदाऽब्रवीत्तं रामोक्तं लक्षमणो व्रज राघवम् । न स सङ्कुचितः पन्था येन बाली हतो गतः ॥ ६ ॥
tadā'bravīttaṃ rāmoktaṃ lakṣamaṇo vraja rāghavam | na sa saṅkucitaḥ panthā yena bālī hato gataḥ || 6 ||
8
7
समये तिष्ठ सुग्रीव मा बालिपथमन्वगः । सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ॥ ७ ॥
samaye tiṣṭha sugrīva mā bālipathamanvagaḥ | sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān || 7 ||
8
8
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः । आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥ ८ ॥
ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ | ānītā vānarāḥ sarve sītāyāśca gaveṣaṇe || 8 ||
8
9
त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् । पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥ ९ ॥
tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm | pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān || 9 ||
8
10
इत्युक्ता वानराः पूर्वपश्चमोत्तरमार्गगाः । जग्मू रामं ससुग्रीवमपशयन्तस्तु जानकीम् ॥ १० ॥
ityuktā vānarāḥ pūrvapaścamottaramārgagāḥ | jagmū rāmaṃ sasugrīvamapaśayantastu jānakīm || 10 ||
8
11
रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह । दक्षिणे मागयामास सुप्रभाया गुहान्तिके ॥ ११ ॥
rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha | dakṣiṇe māgayāmāsa suprabhāyā guhāntike || 11 ||
8
12
मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् । ऊचुर्वृथामरिष्यामो जटायुर्द्धन्य एव सः ॥ १२ ॥
māsādūrdhvañca vinyastā apaśyantastu jānakīm | ūcurvṛthāmariṣyāmo jaṭāyurddhanya eva saḥ || 12 ||
8
13
सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे । तच्छ्रु त्वा प्राह सम्पातिर्विहाय कपिभक्षणम् ॥ १३ ॥
sītārthe yo'tyajat prāṇānrāvaṇena hato raṇe | tacchru tvā prāha sampātirvihāya kapibhakṣaṇam || 13 ||
8
14
भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् । अर्क तापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः ॥ १४ ॥
bhrātā'sau me jaṭāyurvai mayoḍḍīno'rkamaṇḍalam | arka tāpādrakṣito'gād dagdhapakṣo'hamabhragaḥ || 14 ||
8
15
रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम् । पश्याम्यशोकवनिकागतां लङ्कागतां किल ॥ १५ ॥
rāmavārttāśravāt pakṣau jātau bhūyo'tha jānakīm | paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila || 15 ||
8
16
शतयोजनचविश्तीर्णे लवणाब्धौ त्रिकूटके । ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥ १६ ॥
śatayojanacaviśtīrṇe lavaṇābdhau trikūṭake | jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai || 16 ||
9
1
नारद उवाच । सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः । अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत को नु जीवयेत् ॥ १ ॥
nārada uvāca | sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ | abdhiṃ dṛṣṭvā'bruvaṃste'bdhiṃ laṅghayeta ko nu jīvayet || 1 ||
9
2
कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये । शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः ॥ २ ॥
kapīnāṃ jīvanārthāya rāmakāryyaprasiddhaye | śatayojanavistīrṇaṃ pupluve'bdhiṃ sa mārutiḥ || 2 ||
9
3
दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च । लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥ ३ ॥
dṛṣṭvotthitañca mainākaṃ siṃhikāṃ vinipātya ca | laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe || 3 ||
9
4
दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः । विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसाम् ॥ ४ ॥
daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ | vibhīṣaṇasyendrajito gṛhe'nyeṣāṃ ca rakṣasām || 4 ||
9
5
नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः । अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥ ५ ॥
nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ | aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale || 5 ||
9
6
राक्षसीरक्षितां सीतां भव भार्येति वादिनम् । रावणं शिशपास्थोऽथ नेति सीतान्तु वादिनीम् ॥ ६ ॥
rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinam | rāvaṇaṃ śiśapāstho'tha neti sītāntu vādinīm || 6 ||
9
7
भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः । गते तु रावणे प्राह राजा दशरथोऽभवत् ॥ ७ ॥
bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ | gate tu rāvaṇe prāha rājā daśaratho'bhavat || 7 ||
9
8
रामोऽस्य लक्ष्ममः पुत्रौ वनवासङ्गतौ वरौ । रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥ ८ ॥
rāmo'sya lakṣmamaḥ putrau vanavāsaṅgatau varau | rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt || 8 ||
9
9
रामः सुग्रीवमित्रस्त्वा मार्गयन् प्रैषयच्च माम् । साभिज्ञानञ्चांगुलीयं रामदत्तं गृहाण वै ॥ ९ ॥
rāmaḥ sugrīvamitrastvā mārgayan praiṣayacca mām | sābhijñānañcāṃgulīyaṃ rāmadattaṃ gṛhāṇa vai || 9 ||
9
10
सीताऽङ्गुलीयं जग्रह साऽपश्यन्मारुतिन्तरौ । भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति ॥ १० ॥
sītā'ṅgulīyaṃ jagraha sā'paśyanmārutintarau | bhūyo'gre copaviṣṭaṃ tamuvāca yadi jīvati || 10 ||
9
11
रामः कथं न नयति शङ्कितामब्रवीत् कपिः । रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥ ११ ॥
rāmaḥ kathaṃ na nayati śaṅkitāmabravīt kapiḥ | rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati || 11 ||
9
12
रावणं राक्षसं हत्वा सबलं देविमाशुच । साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ ॥ १२ ॥
rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devimāśuca | sābhijñānaṃ dehi me tvaṃ maṇiṃ sītā'dadatkapau || 12 ||
9
13
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु । काकाक्षिपातनकथाम्प्रतियाहि हि शोकह ॥ १३ ॥
uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru | kākākṣipātanakathāmpratiyāhi hi śokaha || 13 ||
9
14
मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः । अथवा ते त्वारा काचित् पृष्ठमारुह मे शुभे ॥ १४ ॥
maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ | athavā te tvārā kācit pṛṣṭhamāruha me śubhe || 14 ||
9
15
अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् । सीताऽब्रवलीद्धनूमन्तं नयतां मां हि राघवः ॥ १५ ॥
adya tvāṃ darśayiṣyāmi sasugrīvañca rāghavam | sītā'bravalīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ || 15 ||
9
16
हनूमान् स दशग्रीवदर्शनोपायमाकरोत् । वनं बभञ्च तत्पालान् हत्वा दन्तनखादिभिः ॥ १६ ॥
hanūmān sa daśagrīvadarśanopāyamākarot | vanaṃ babhañca tatpālān hatvā dantanakhādibhiḥ || 16 ||
9
17
हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि । पुत्रमक्षं कुमारञ्च शक्रजिच्चबबन्ध तम् ॥ १७ ॥
hatvā tu kiṅkarān sarvān sapta mantrisutānapi | putramakṣaṃ kumārañca śakrajiccababandha tam || 17 ||
9
18
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् । उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥ १८ ॥
nāgapāśena piṅgākṣaṃ darśayāmāsa rāvaṇam | uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam || 18 ||
9
19
रामदूतो राघवाय सीतां देहि मरिष्यसि । रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम् ॥ १९ ॥
rāmadūto rāghavāya sītāṃ dehi mariṣyasi | rāmabāṇairhataḥ sārddhaṃ laṅkāsthai rākṣasairdhruvam || 19 ||
9
20
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः । दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः ॥ २० ॥
rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ | dīpayāmāsa lāṅgūlaṃ dīptapucchaḥ sa mārutiḥ || 20 ||