Chap
int64 1
4
| Section
int64 1
216
| Verse
int64 1
109k
| Sanskrit
stringlengths 16
2.93k
| Transliteration
stringlengths 18
3.33k
⌀ |
|---|---|---|---|---|
1
| 2
| 86
|
कालसंख्यां ततस्तस्य १ कल्पस्य शृणु भारत । निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते ॥ ८६ ॥
|
kālasaṃkhyāṃ tatastasya 1 kalpasya śṛṇu bhārata | nimeṣā daśa cāṣṭau ca akṣṇaḥ kāṣṭhā nigadyate || 86 ||
|
1
| 2
| 87
|
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः । मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम् ॥ ८७ ॥
|
triṃśatkāṣṭhāḥ kalāmāhuḥ kṣaṇastriṃśatkalāḥ smṛtāḥ | muhūrtamatha mauhūrtā vadanti dvādaśa kṣaṇam || 87 ||
|
1
| 2
| 88
|
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः । मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः ॥ ८८ ॥
|
triṃśanmuhūrtamuddiṣṭamahorātraṃ manīṣibhiḥ | māsastriṃśadahorātraṃ dvau dvau māsāvṛtuḥ smṛtaḥ || 88 ||
|
1
| 2
| 89
|
ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः । अहोरात्रे विभजते सूर्यो मानुषदैविके ॥ ८९ ॥
|
ṛtutrayamapyayanamayane dve tu vatsaraḥ | ahorātre vibhajate sūryo mānuṣadaivike || 89 ||
|
1
| 2
| 90
|
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः । पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ॥ ९० ॥
|
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ | pitrye rātryahanī māsaḥ pravibhāgastu pakṣayoḥ || 90 ||
|
1
| 2
| 91
|
कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी । दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ॥ ९१ ॥
|
karma ceṣṭāsvahaḥ kṛṣṇaḥ muktaḥ svapnāya śarvarī | daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ || 91 ||
|
1
| 2
| 92
|
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते ॥ ९२ ॥
|
ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam | brāhmasya tu kṣapāhasya yatpramāṇaṃ mahīpate || 92 ||
|
1
| 2
| 93
|
एकैकशो युगानां तु क्रमशस्तन्तिबोध मे । चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ॥ ९३ ॥
|
ekaikaśo yugānāṃ tu kramaśastantibodha me | catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || 93 ||
|
1
| 2
| 94
|
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः । त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः ॥ ९४ ॥
|
tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ | tretā trīṇi sahasrāṇi varṣāṇi ca vidurbudhāḥ || 94 ||
|
1
| 2
| 95
|
शतानि षट् च राजेन्द्र सन्ध्यासन्ध्यांशयोः पृथक् । वर्षाणां द्वे सहस्रे तु द्वापरे परिकीर्तिते ॥ ९५ ॥
|
śatāni ṣaṭ ca rājendra sandhyāsandhyāṃśayoḥ pṛthak | varṣāṇāṃ dve sahasre tu dvāpare parikīrtite || 95 ||
|
1
| 2
| 96
|
चत्वारि च शतान्याहुः सन्ध्यासन्ध्यांशयोर्बुधः । सहस्रं कथितं तिष्ये शतद्वयसमन्वितम् ॥ ९६ ॥
|
catvāri ca śatānyāhuḥ sandhyāsandhyāṃśayorbudhaḥ | sahasraṃ kathitaṃ tiṣye śatadvayasamanvitam || 96 ||
|
1
| 2
| 97
|
एषा चतुर्युगस्यापि संख्या प्रोक्ता नृपोत्तम । यदेतत्परिसंख्या तमादावेव चतुर्युगम् ॥ ९७ ॥
|
eṣā caturyugasyāpi saṃkhyā proktā nṛpottama | yadetatparisaṃkhyā tamādāveva caturyugam || 97 ||
|
1
| 2
| 98
|
एतद्द्वादशसाहस्रं देवानां युगमुच्यते । दैविकानां युगानां तु सहस्रपरिसंख्यया ॥ ९८ ॥
|
etaddvādaśasāhasraṃ devānāṃ yugamucyate | daivikānāṃ yugānāṃ tu sahasraparisaṃkhyayā || 98 ||
|
1
| 2
| 99
|
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते । एतद्युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ॥ ९९ ॥
|
brāhmamekamaharjñeyaṃ tāvatī rātrirucyate | etadyugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ || 99 ||
|
1
| 2
| 100
|
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः । ततोऽसौ युगपर्यन्ते प्रसुप्तः प्रतिबुध्यते ॥ १०० ॥
|
rātriṃ ca tāvatīmeva te'horātravido janāḥ | tato'sau yugaparyante prasuptaḥ pratibudhyate || 100 ||
|
1
| 2
| 101
|
प्रतिबुद्धस्तु सृजति मनः सदसदात्मकम् । मनः सृष्टिं विकुरुते चोद्यमानं १ सिसृक्षया ॥ १०१ ॥
|
pratibuddhastu sṛjati manaḥ sadasadātmakam | manaḥ sṛṣṭiṃ vikurute codyamānaṃ 1 sisṛkṣayā || 101 ||
|
1
| 2
| 102
|
विपुलं जायते तस्मात्तस्य शब्दं गुणं विदुः । विपुलात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ॥ १०२ ॥
|
vipulaṃ jāyate tasmāttasya śabdaṃ guṇaṃ viduḥ | vipulāttu vikurvāṇātsarvagandhavahaḥ śuciḥ || 102 ||
|
1
| 2
| 103
|
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः । वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ॥ १०३ ॥
|
balavāñjāyate vāyuḥ sa vai sparśaguṇo mataḥ | vāyorapi vikurvāṇādvirociṣṇu tamonudam || 103 ||
|
1
| 2
| 104
|
उत्पद्यते विचित्रांशुस्तस्य रूपं गुणं विदुः । तस्मादपि विकुर्वाणादापो जाताः स्मृता बुधैः ॥ १०४ ॥
|
utpadyate vicitrāṃśustasya rūpaṃ guṇaṃ viduḥ | tasmādapi vikurvāṇādāpo jātāḥ smṛtā budhaiḥ || 104 ||
|
1
| 2
| 2
|
तासां गुणो रसो ज्ञेयः सर्वलोकस्य भावनः ॥ २ ॥
|
tāsāṃ guṇo raso jñeyaḥ sarvalokasya bhāvanaḥ || 2 ||
|
1
| 2
| 105
|
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ १०५ ॥
|
adbhyo gandhaguṇā bhūmirityeṣā sṛṣṭirāditaḥ || 105 ||
|
1
| 2
| 106
|
यत्प्राग्द्वादशसाहस्रमुक्तं सौमनसं युगम् । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १०६ ॥
|
yatprāgdvādaśasāhasramuktaṃ saumanasaṃ yugam | tadekasaptatiguṇaṃ manvantaramihocyate || 106 ||
|
1
| 2
| 107
|
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । तथाप्यहे सदा ब्राह्मे मनवस्तु चतुर्दश ॥ १०७ ॥
|
manvantarāṇyasaṃkhyāni sargaḥ saṃhāra eva ca | tathāpyahe sadā brāhme manavastu caturdaśa || 107 ||
|
1
| 2
| 108
|
कथ्यन्ते कुरुशार्दूल ३ संख्यया पण्डितैः सदा । मनोः स्वायम्भुवस्येह षड्वंश्या ४ मनवोऽपरे ॥ १०८ ॥
|
kathyante kuruśārdūla 3 saṃkhyayā paṇḍitaiḥ sadā | manoḥ svāyambhuvasyeha ṣaḍvaṃśyā 4 manavo'pare || 108 ||
|
1
| 2
| 109
|
सृष्टवन्तः प्रजाः स्वाःस्वाः महात्मानो महौजसः । सावर्णेयस्तथा पञ्चभौत्यो रौच्यस्तथापरः ॥ १०९ ॥
|
sṛṣṭavantaḥ prajāḥ svāḥsvāḥ mahātmāno mahaujasaḥ | sāvarṇeyastathā pañcabhautyo raucyastathāparaḥ || 109 ||
|
1
| 2
| 110
|
एते भविष्या मनवः सप्त प्रोक्ता नृपोत्तम । स्वस्वेऽन्तरे सर्वमिदं पालयन्ति चराचरम् ॥ ११० ॥
|
ete bhaviṣyā manavaḥ sapta proktā nṛpottama | svasve'ntare sarvamidaṃ pālayanti carācaram || 110 ||
|
1
| 2
| 111
|
एवंविधं दिनं तस्य विरिञ्चेस्तु महात्मनः । तस्यान्ते कुरुते सर्गं यथेदं कथितं तव ॥ १११ ॥
|
evaṃvidhaṃ dinaṃ tasya viriñcestu mahātmanaḥ | tasyānte kurute sargaṃ yathedaṃ kathitaṃ tava || 111 ||
|
1
| 2
| 112
|
क्रीडन्निवैतत्कुरुते परमेष्ठी नराधिप । चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ॥ ११२ ॥
|
krīḍannivaitatkurute parameṣṭhī narādhipa | catuṣpātsakalo dharmaḥ satyaṃ caiva kṛte yuge || 112 ||
|
1
| 2
| 113
|
नाधर्मेणागमः कश्चिन्मनुष्याणां प्रवर्तते । इतरेष्वागमास्तात धर्मश्च कुरुनन्दन ॥ ११३ ॥
|
nādharmeṇāgamaḥ kaścinmanuṣyāṇāṃ pravartate | itareṣvāgamāstāta dharmaśca kurunandana || 113 ||
|
1
| 2
| 1
|
यादृशाः परिहीयन्ते यथाह भगवान्मनुः ॥ १ ॥
|
yādṛśāḥ parihīyante yathāha bhagavānmanuḥ || 1 ||
|
1
| 2
| 114
|
चौर्याच्चाप्यनृताद्राजन्मायाभिरमितद्युते ॥ ११४ ॥
|
cauryāccāpyanṛtādrājanmāyābhiramitadyute || 114 ||
|
1
| 2
| 115
|
पादेन हीयते धर्मस्त्रेतादिषु युगेषु वै । अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ॥ ११५ ॥
|
pādena hīyate dharmastretādiṣu yugeṣu vai | arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ || 115 ||
|
1
| 2
| 116
|
कृतत्रेतादिषु त्वेषां वयो ह्रसति पादशः । वेदोक्तमायुराशीश्च मर्त्यानां कुरुनन्दन ॥ ११६ ॥
|
kṛtatretādiṣu tveṣāṃ vayo hrasati pādaśaḥ | vedoktamāyurāśīśca martyānāṃ kurunandana || 116 ||
|
1
| 2
| 117
|
कर्मणां तु फलं तात फलत्यनुयुगं सदा । प्रभावश्च तथा लोके फलत्येव शरीरिणाम् ॥ ११७ ॥
|
karmaṇāṃ tu phalaṃ tāta phalatyanuyugaṃ sadā | prabhāvaśca tathā loke phalatyeva śarīriṇām || 117 ||
|
1
| 2
| 118
|
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे । अन्ये कलियुगे नृणां युगधर्मानुरूपतः ॥ ११८ ॥
|
anye kṛtayuge dharmāstretāyāṃ dvāpare pare | anye kaliyuge nṛṇāṃ yugadharmānurūpataḥ || 118 ||
|
1
| 2
| 119
|
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे ॥ ११९ ॥
|
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate | dvāpare yajñamityāhurdānamekaṃ kalau yuge || 119 ||
|
1
| 2
| 120
|
सर्वस्य राजन्सर्गस्य गुप्त्यर्थं च महाद्युते । मुखबाहूरुपादानां पृथक्कर्माण्यकल्पयत् ॥ १२० ॥
|
sarvasya rājansargasya guptyarthaṃ ca mahādyute | mukhabāhūrupādānāṃ pṛthakkarmāṇyakalpayat || 120 ||
|
1
| 2
| 121
|
अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १२१ ॥
|
adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā | dānaṃ pratigrahaṃ caiva brāhmaṇānāmakalpayat || 121 ||
|
1
| 2
| 122
|
प्रजानां पालनं राजन्दानमध्ययनं तथा । विषयेषु प्रसक्तिं च तथेज्यां क्षत्रियस्य तु ॥ १२२ ॥
|
prajānāṃ pālanaṃ rājandānamadhyayanaṃ tathā | viṣayeṣu prasaktiṃ ca tathejyāṃ kṣatriyasya tu || 122 ||
|
1
| 2
| 123
|
पशूनां रक्षणं दानमिज्याध्ययनमेव च । वणिक्पथं १ कुसीदं च वैश्यस्य कृषिरेव च ॥ १२३ ॥
|
paśūnāṃ rakṣaṇaṃ dānamijyādhyayanameva ca | vaṇikpathaṃ 1 kusīdaṃ ca vaiśyasya kṛṣireva ca || 123 ||
|
1
| 2
| 124
|
एकमेव तु शूद्रस्य कर्म लोके प्रकीर्तितम् । एतेषामेव वर्णानां शुश्रूषामनुपूर्वशः ॥ १२४ ॥
|
ekameva tu śūdrasya karma loke prakīrtitam | eteṣāmeva varṇānāṃ śuśrūṣāmanupūrvaśaḥ || 124 ||
|
1
| 2
| 125
|
पुरुषस्य सदा श्रेष्ठं नाभेरूर्ध्वं नृपोत्तम । तस्मादपि शुचितरं मुखं तात स्वयम्भुवः ॥ १२५ ॥
|
puruṣasya sadā śreṣṭhaṃ nābherūrdhvaṃ nṛpottama | tasmādapi śucitaraṃ mukhaṃ tāta svayambhuvaḥ || 125 ||
|
1
| 2
| 126
|
तस्मान्मुखाद्द्विजो जात इतीयं वैदिकी श्रुतिः । सर्वस्यैवास्य धर्मस्य धर्मतो ब्राह्मणः प्रभुः ॥ १२६ ॥
|
tasmānmukhāddvijo jāta itīyaṃ vaidikī śrutiḥ | sarvasyaivāsya dharmasya dharmato brāhmaṇaḥ prabhuḥ || 126 ||
|
1
| 2
| 127
|
स सृष्टो ब्रह्मणा पूर्वं तपस्तप्त्वा कुरूद्वह । हव्यानामिव कव्यानां सर्वस्यापि च गुप्तये ॥ १२७ ॥
|
sa sṛṣṭo brahmaṇā pūrvaṃ tapastaptvā kurūdvaha | havyānāmiva kavyānāṃ sarvasyāpi ca guptaye || 127 ||
|
1
| 2
| 128
|
अश्नन्ति च मुखेनास्य हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥ १२८ ॥
|
aśnanti ca mukhenāsya havyāni tridivaukasaḥ | kavyāni caiva pitaraḥ kimbhūtamadhikaṃ tataḥ || 128 ||
|
1
| 2
| 129
|
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १२९ ॥
|
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ | buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 129 ||
|
1
| 2
| 130
|
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १३० ॥
|
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ | kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 130 ||
|
1
| 2
| 131
|
जन्म विप्रस्य राजेन्द्र धमार्थमिह कथ्यते । उत्पन्नः सर्वसिद्धयर्थं४ याति ब्रह्मसदो नृप ॥ १३१ ॥
|
janma viprasya rājendra dhamārthamiha kathyate | utpannaḥ sarvasiddhayarthaṃ4 yāti brahmasado nṛpa || 131 ||
|
1
| 2
| 132
|
स चापि जायमानस्तु पृथिव्यामिह जायते । भूतानां प्रभवायैव धर्मकोशस्य गुप्तये ॥ १३२ ॥
|
sa cāpi jāyamānastu pṛthivyāmiha jāyate | bhūtānāṃ prabhavāyaiva dharmakośasya guptaye || 132 ||
|
1
| 2
| 133
|
सर्वं हि ब्राह्मणस्येदं यत्किञ्चित्पृथिवीगतम् । जन्मना चोत्तमेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ १३३ ॥
|
sarvaṃ hi brāhmaṇasyedaṃ yatkiñcitpṛthivīgatam | janmanā cottamenedaṃ sarvaṃ vai brāhmaṇo'rhati || 133 ||
|
1
| 2
| 134
|
स्वकीयं ब्राह्मणो भुङ्क्ते विदधाति च सुव्रत । करुणां कुर्वतस्तस्य भुञ्जन्ती हेतरे जनाः ॥ १३४ ॥
|
svakīyaṃ brāhmaṇo bhuṅkte vidadhāti ca suvrata | karuṇāṃ kurvatastasya bhuñjantī hetare janāḥ || 134 ||
|
1
| 2
| 135
|
त्रयाणामिह वर्णानां भावाभावाय वै द्विजः । भवेद्राजन्न सन्देहस्तुष्टो भावाय वै द्विजः ॥ १३५ ॥
|
trayāṇāmiha varṇānāṃ bhāvābhāvāya vai dvijaḥ | bhavedrājanna sandehastuṣṭo bhāvāya vai dvijaḥ || 135 ||
|
1
| 2
| 136
|
अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यतमो हि सः । ब्राह्मणे सति नान्यस्य प्रभुत्वं विद्यते नृप ॥ १३६ ॥
|
abhāvāya bhavetkruddhastasmātpūjyatamo hi saḥ | brāhmaṇe sati nānyasya prabhutvaṃ vidyate nṛpa || 136 ||
|
1
| 2
| 137
|
कामात्करोत्यसौ कर्म कामगश्च नृपोत्तम । तस्माद्वृन्दारकपुरी तस्मादपि महः पुनः ॥ १३७ ॥
|
kāmātkarotyasau karma kāmagaśca nṛpottama | tasmādvṛndārakapurī tasmādapi mahaḥ punaḥ || 137 ||
|
1
| 2
| 138
|
महर्लोकाज्जनोलोकं ब्रह्मलोकं च गच्छति । ब्रह्मत्वं च महाबाहो याति विप्रो न संशयः ॥ १३८ ॥
|
maharlokājjanolokaṃ brahmalokaṃ ca gacchati | brahmatvaṃ ca mahābāho yāti vipro na saṃśayaḥ || 138 ||
|
1
| 2
| 139
|
शतानीक उवाच । ब्रह्मत्वं नाम दुष्प्रापं ब्रह्मलोकेषु सुव्रत ॥ १३९ ॥
|
śatānīka uvāca | brahmatvaṃ nāma duṣprāpaṃ brahmalokeṣu suvrata || 139 ||
|
1
| 2
| 140
|
ब्रह्मत्वं कीदृशं विप्रो ब्रह्मलोकं च गच्छति । नाममात्रोऽथ किं विप्रो ब्रह्मत्वं ब्रह्मणः सदा । याति ब्रह्मन्गुणाः के स्युर्ब्रह्मप्राप्तौ ममोच्यताम् ॥ १४० ॥
|
brahmatvaṃ kīdṛśaṃ vipro brahmalokaṃ ca gacchati | nāmamātro'tha kiṃ vipro brahmatvaṃ brahmaṇaḥ sadā | yāti brahmanguṇāḥ ke syurbrahmaprāptau mamocyatām || 140 ||
|
1
| 2
| 141
|
सुमन्तुरुवाच । साधुसाधु महाबाहो शृणु मे परमं वचः ॥ १४१ ॥
|
sumanturuvāca | sādhusādhu mahābāho śṛṇu me paramaṃ vacaḥ || 141 ||
|
1
| 2
| 142
|
ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु । गर्भाधानादयो ये च १ संस्कारा यस्य पार्थिव ॥ १४२ ॥
|
ye proktā vedaśāstreṣu saṃskārā brāhmaṇasya tu | garbhādhānādayo ye ca 1 saṃskārā yasya pārthiva || 142 ||
|
1
| 2
| 1
|
चत्वारिंशतथाष्टौ च निर्वृत्ताः शास्त्रतो नृप । स याति ब्रह्मणः स्थानं ब्राह्मणत्वं च मानद ॥ १ ॥
|
catvāriṃśatathāṣṭau ca nirvṛttāḥ śāstrato nṛpa | sa yāti brahmaṇaḥ sthānaṃ brāhmaṇatvaṃ ca mānada || 1 ||
|
1
| 2
| 143
|
संस्काराः सर्वथा हेतुर्ब्रह्मत्वे नात्र संशयः ॥ १४३ ॥
|
saṃskārāḥ sarvathā heturbrahmatve nātra saṃśayaḥ || 143 ||
|
1
| 2
| 144
|
शतानीक उवाच । संस्काराः के मता ब्रह्मन्ब्रह्मत्वे ब्राह्मणस्य तु । शंस मे द्विजशार्दूलं कौतुकं हि महन्मम ॥ १४४ ॥
|
śatānīka uvāca | saṃskārāḥ ke matā brahmanbrahmatve brāhmaṇasya tu | śaṃsa me dvijaśārdūlaṃ kautukaṃ hi mahanmama || 144 ||
|
1
| 2
| 145
|
सुमन्तुरुवाच । साधुसाधु महाबाहो शृणु मे परमं वचः । ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु । मनीषिभिर्महाबाहो शृणु सर्वानशेषतः ॥ १४५ ॥
|
sumanturuvāca | sādhusādhu mahābāho śṛṇu me paramaṃ vacaḥ | ye proktā vedaśāstreṣu saṃskārā brāhmaṇasya tu | manīṣibhirmahābāho śṛṇu sarvānaśeṣataḥ || 145 ||
|
1
| 2
| 146
|
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्मान्नाशनं च चूडोपनयनं २ नृप ॥ १४६ ॥
|
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā | jātakarmānnāśanaṃ ca cūḍopanayanaṃ 2 nṛpa || 146 ||
|
1
| 2
| 147
|
ब्रह्मव्रतानि चत्वारि स्नानं च तदनन्तरम् । सधर्मचारिणीयोगो यज्ञानां ३ कर्म मानद ॥ १४७ ॥
|
brahmavratāni catvāri snānaṃ ca tadanantaram | sadharmacāriṇīyogo yajñānāṃ 3 karma mānada || 147 ||
|
1
| 2
| 148
|
पञ्चानां कार्यमित्याहुरात्मनः श्रेयसे नृप । देवपितृमनुष्याणां भूतानां ब्राह्मणस्तथा ॥ १४८ ॥
|
pañcānāṃ kāryamityāhurātmanaḥ śreyase nṛpa | devapitṛmanuṣyāṇāṃ bhūtānāṃ brāhmaṇastathā || 148 ||
|
1
| 2
| 149
|
एतेषां चाष्टकाकर्म पार्वणश्राद्धमेव हि । श्रावणी चाग्रहायणी चैत्री चाश्वयुजी तथा ॥ १४९ ॥
|
eteṣāṃ cāṣṭakākarma pārvaṇaśrāddhameva hi | śrāvaṇī cāgrahāyaṇī caitrī cāśvayujī tathā || 149 ||
|
1
| 2
| 150
|
पाकयज्ञास्तथा सप्त अग्न्याधानं च सत्क्रिया । अग्निहोत्रं तथा राजन्दर्शं च विधुसञ्क्षये ॥ १५० ॥
|
pākayajñāstathā sapta agnyādhānaṃ ca satkriyā | agnihotraṃ tathā rājandarśaṃ ca vidhusañkṣaye || 150 ||
|
1
| 2
| 151
|
पौर्णमासं च राजेन्द्र चातुर्मास्यानि चापि हि । निरूपणं ५ पशुवधं तथा सौत्रामणीति च ॥ १५१ ॥
|
paurṇamāsaṃ ca rājendra cāturmāsyāni cāpi hi | nirūpaṇaṃ 5 paśuvadhaṃ tathā sautrāmaṇīti ca || 151 ||
|
1
| 2
| 152
|
हविर्यज्ञास्तथा सप्त तेषां चापि हि सत्क्रिया । अग्निष्टोमोऽत्यग्निष्टोमस्तथोक्थ्यः षोडशीं विदुः ॥ १५२ ॥
|
haviryajñāstathā sapta teṣāṃ cāpi hi satkriyā | agniṣṭomo'tyagniṣṭomastathokthyaḥ ṣoḍaśīṃ viduḥ || 152 ||
|
1
| 2
| 1
|
वाजपेयोऽतिरात्रश्च आप्तोर्यामेति वै स्मृतः ॥ १ ॥
|
vājapeyo'tirātraśca āptoryāmeti vai smṛtaḥ || 1 ||
|
1
| 2
| 153
|
संस्कारेषु स्थिताः सप्त सोमाः कुरुकुलोद्वह ॥ १५३ ॥
|
saṃskāreṣu sthitāḥ sapta somāḥ kurukulodvaha || 153 ||
|
1
| 2
| 154
|
इत्येते द्विजसंस्काराश्चत्वारिंशन्नृपोत्तम । अष्टौ चात्मगुणास्तात शृणु तानपि भारत ॥ १५४ ॥
|
ityete dvijasaṃskārāścatvāriṃśannṛpottama | aṣṭau cātmaguṇāstāta śṛṇu tānapi bhārata || 154 ||
|
1
| 2
| 155
|
अनसूया दया क्षान्तिरनायासं च मङ्गलम् । अकार्पण्यं तथा शौचमस्पृहा च कुरूद्वह ॥ १५५ ॥
|
anasūyā dayā kṣāntiranāyāsaṃ ca maṅgalam | akārpaṇyaṃ tathā śaucamaspṛhā ca kurūdvaha || 155 ||
|
1
| 2
| 156
|
य एतेऽष्टगुणास्तात कीर्त्यन्ते वै मनीषिभिः । एतेषां लक्षणं वीर शृणु सर्वमशेषतः ॥ १५६ ॥
|
ya ete'ṣṭaguṇāstāta kīrtyante vai manīṣibhiḥ | eteṣāṃ lakṣaṇaṃ vīra śṛṇu sarvamaśeṣataḥ || 156 ||
|
1
| 2
| 157
|
न गुणान्गुणिनो हन्ति न स्तौत्यात्मगुणानपि । प्रहष्यन्ते नान्यदोषैरनसूया प्रकीर्तिता ॥ १५७ ॥
|
na guṇānguṇino hanti na stautyātmaguṇānapi | prahaṣyante nānyadoṣairanasūyā prakīrtitā || 157 ||
|
1
| 2
| 158
|
अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा । आत्मवद्वर्तनं यत्स्यात्सा दया परिकीर्तिता ॥ १५८ ॥
|
apare bandhuvarge vā mitre dveṣṭari vā sadā | ātmavadvartanaṃ yatsyātsā dayā parikīrtitā || 158 ||
|
1
| 2
| 159
|
वाचा मनसि काये च दुःखेनोत्पादितेन च । न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्तिता ॥ १५९ ॥
|
vācā manasi kāye ca duḥkhenotpāditena ca | na kupyati na cāprītiḥ sā kṣamā parikīrtitā || 159 ||
|
1
| 2
| 160
|
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ॥ १६० ॥
|
abhakṣyaparihāraśca saṃsargaścāpyaninditaiḥ | ācāre ca vyavasthānaṃ śaucametatprakīrtitam || 160 ||
|
1
| 2
| 161
|
शरीरं पीड्यते येन शुभेनापि च कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥ १६१ ॥
|
śarīraṃ pīḍyate yena śubhenāpi ca karmaṇā | atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate || 161 ||
|
1
| 2
| 162
|
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तं मुनिभिर्ब्रह्मवादिभिः ॥ १६२ ॥
|
praśastācaraṇaṃ nityamapraśastavivarjanam | etaddhi maṅgalaṃ proktaṃ munibhirbrahmavādibhiḥ || 162 ||
|
1
| 2
| 163
|
स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना । अहन्यहनि यत्किंचिदकार्पण्यं तदुच्यते ॥ १६३ ॥
|
stokādapi pradātavyamadīnenāntarātmanā | ahanyahani yatkiṃcidakārpaṇyaṃ taducyate || 163 ||
|
1
| 2
| 164
|
यथोत्पन्नेन सन्तुष्टः स्वल्पेनाप्यथ वस्तुना । अहिंसया परस्वेषु ३ साऽस्पृहा परिकीर्तिता ॥ १६४ ॥
|
yathotpannena santuṣṭaḥ svalpenāpyatha vastunā | ahiṃsayā parasveṣu 3 sā'spṛhā parikīrtitā || 164 ||
|
1
| 2
| 165
|
वपुर्यस्य तु इत्येतैः संस्कारैः संस्कृतं द्विजः । ब्रह्मत्वमिह सम्प्राप्य ब्रह्मलोकं च गच्छति ॥ १६५ ॥
|
vapuryasya tu ityetaiḥ saṃskāraiḥ saṃskṛtaṃ dvijaḥ | brahmatvamiha samprāpya brahmalokaṃ ca gacchati || 165 ||
|
1
| 2
| 166
|
वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ १६६ ॥
|
vaidikaiḥ karmabhiḥ puṇyairniṣekādyairdvijanmanām | kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca || 166 ||
|
1
| 2
| 167
|
गर्भशुद्धिं ततः प्राप्य धर्मं चाश्रमलक्षणम् । याति मुक्तिं न सन्देहः पुराणेऽस्मिन्नृपोत्तम ॥ १६७ ॥
|
garbhaśuddhiṃ tataḥ prāpya dharmaṃ cāśramalakṣaṇam | yāti muktiṃ na sandehaḥ purāṇe'sminnṛpottama || 167 ||
|
1
| 2
| 168
|
उशन्ति कुरुशार्दूल ब्राह्मणा नात्र संशयः । १ आश्रितानां विशेषेण ये नित्यं स्वस्तिवादिनः ॥ १६८ ॥
|
uśanti kuruśārdūla brāhmaṇā nātra saṃśayaḥ | 1 āśritānāṃ viśeṣeṇa ye nityaṃ svastivādinaḥ || 168 ||
|
1
| 2
| 169
|
निकटस्थान्द्विजान्हित्वा योऽन्यान्पूजयति द्विजान् । सिद्धं पापं तदपमानात्तद्वक्तुं नैव शक्यते ॥ १६९ ॥
|
nikaṭasthāndvijānhitvā yo'nyānpūjayati dvijān | siddhaṃ pāpaṃ tadapamānāttadvaktuṃ naiva śakyate || 169 ||
|
1
| 2
| 170
|
तस्मात्सदा समीपस्थः सम्पूज्यो विधिवन्नृप । पूजयेदतिथींस्तद्वदन्नपानादिदानतः ॥ १७० ॥
|
tasmātsadā samīpasthaḥ sampūjyo vidhivannṛpa | pūjayedatithīṃstadvadannapānādidānataḥ || 170 ||
|
1
| 2
| 171
|
ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः । एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु ॥ १७१ ॥
|
brāhmaṇaḥ sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhastathottamaḥ | evamasminpurāṇe tu saṃskārānbrāhmaṇasya tu || 171 ||
|
1
| 2
| 172
|
शृणोति यश्च जानाति यश्चापि पठते सदा । ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् ॥ १७२ ॥
|
śṛṇoti yaśca jānāti yaścāpi paṭhate sadā | ṛddhiṃ vṛddhiṃ tathā kīrtiṃ prāpyeha śriyamuttamām || 172 ||
|
1
| 2
| 173
|
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् । सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् ॥ १७३ ॥
|
dhanaṃ dhānyaṃ yaśaścāpi putrānbandhūnsurūpatām | sāvitraṃ lokamāsādya brahmalokamavāpnuyāt || 173 ||
|
1
| 3
| 1
|
शतानीक उवाच । जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः । आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम ॥ १ ॥
|
śatānīka uvāca | jātakarmādisaṃskārānvarṇānāmanupūrvaśaḥ | āśramāṇāṃ ca me dharmaṃ kathayasva dvijottama || 1 ||
|
1
| 3
| 2
|
सुमन्तुरुवाच । गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् ॥ २ ॥
|
sumanturuvāca | garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā | jātakarmānnaprāśaśca cūḍāmauñjīnibandhanam || 2 ||
|
1
| 3
| 3
|
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः ॥ ३ ॥
|
baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate | svādhyāyena vratairhomaistraividyenejyayā śrutaiḥ || 3 ||
|
1
| 3
| 4
|
महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः । शृणुष्वैकमना राजन्यथा सा क्रियते तनुः ॥ ४ ॥
|
mahāyajñaiśca brāhmīyaṃ yajñaiśca kriyate tanuḥ | śṛṇuṣvaikamanā rājanyathā sā kriyate tanuḥ || 4 ||
|
1
| 3
| 5
|
प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ ५ ॥
|
prāṅnābhikartanātpuṃso jātakarma vidhīyate | mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām || 5 ||
|
1
| 3
| 6
|
नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव । द्वादश्यामपरे राजन्मासि पूर्णे तथा परे ॥ ६ ॥
|
nāmadheyaṃ daśamyāṃ tu kecidicchanti pārthiva | dvādaśyāmapare rājanmāsi pūrṇe tathā pare || 6 ||
|
1
| 3
| 7
|
अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः । पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते ॥ ७ ॥
|
aṣṭādaśe'hani tathā'nye vadanti manīṣiṇaḥ | puṇye tithau muhūrte ca nakṣatre ca guṇānvite || 7 ||
|
1
| 3
| 8
|
मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव । राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते २ ॥ ८ ॥
|
maṅgalyaṃ tāta viprasya śivaśarmeti pārthiva | rājanyasya viśiṣṭaṃ 1 tu induvarmeti kathyate 2 || 8 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.