Sanskrit
Collection
collection of all Sanskrit text, currently at 115K samples
•
8 items
•
Updated
•
11
Book
int64 1
18
| Chapter
int64 1
353
| Verse
int64 0
243
| Sanskrit
stringlengths 23
2.77k
| Transliteration
stringlengths 28
3.07k
⌀ | DocID
int64 965k
1.04M
|
|---|---|---|---|---|---|
1
| 1
| 0
|
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ० ॥
|
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ caiva tato jayamudīrayet || 0 ||
| 965,160
|
1
| 1
| 1
|
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥
|
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre || 1 ||
| 965,161
|
1
| 1
| 2
|
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥
|
samāsīnānabhyagacchadbrahmarṣīnsaṃśitavratān | vinayāvanato bhūtvā kadācitsūtanandanaḥ || 2 ||
| 965,162
|
1
| 1
| 3
|
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ३ ॥
|
tamāśramamanuprāptaṃ naimiṣāraṇyavāsinaḥ | citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ || 3 ||
| 965,163
|
1
| 1
| 4
|
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥
|
abhivādya munīṃstāṃstu sarvāneva kṛtāñjaliḥ | apṛcchatsa tapovṛddhiṃ sadbhiścaivābhinanditaḥ || 4 ||
| 965,164
|
1
| 1
| 5
|
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ ५ ॥
|
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu | nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ || 5 ||
| 965,165
|
1
| 1
| 6
|
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ ६ ॥
|
sukhāsīnaṃ tatastaṃ tu viśrāntamupalakṣya ca | athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ || 6 ||
| 965,166
|
1
| 1
| 7
|
कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥
|
kuta āgamyate saute kva cāyaṃ vihṛtastvayā | kālaḥ kamalapatrākṣa śaṃsaitatpṛcchato mama || 7 ||
| 965,167
|
1
| 1
| 8
|
सूत उवाच । जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥
|
sūta uvāca | janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ | samīpe pārthivendrasya samyakpārikṣitasya ca || 8 ||
| 965,168
|
1
| 1
| 9
|
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥ ९ ॥
|
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ | kathitāścāpi vidhivadyā vaiśaṃpāyanena vai || 9 ||
| 965,169
|
1
| 1
| 10
|
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥
|
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ | bahūni saṃparikramya tīrthānyāyatanāni ca || 10 ||
| 965,170
|
1
| 1
| 11
|
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥
|
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam | gatavānasmi taṃ deśaṃ yuddhaṃ yatrābhavatpurā | pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām || 11 ||
| 965,171
|
1
| 1
| 12
|
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥
|
didṛkṣurāgatastasmātsamīpaṃ bhavatāmiha | āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ || 12 ||
| 965,172
|
1
| 1
| 13
|
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १३ ॥
|
asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ | kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ | bhavanta āsate svasthā bravīmi kimahaṃ dvijāḥ || 13 ||
| 965,173
|
1
| 1
| 14
|
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १४ ॥
|
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ | itivṛttaṃ narendrāṇāmṛṣīṇāṃ ca mahātmanām || 14 ||
| 965,174
|
1
| 1
| 15
|
ऋषय ऊचुः । द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥
|
ṛṣaya ūcuḥ | dvaipāyanena yatproktaṃ purāṇaṃ paramarṣiṇā | surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam || 15 ||
| 965,175
|
1
| 1
| 16
|
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥
|
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ | sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca || 16 ||
| 965,176
|
1
| 1
| 17
|
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥
|
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām | saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām || 17 ||
| 965,177
|
1
| 1
| 18
|
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥
|
janamejayasya yāṃ rājño vaiśaṃpāyana uktavān | yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā || 18 ||
| 965,178
|
1
| 1
| 19
|
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥
|
vedaiścaturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ | saṃhitāṃ śrotumicchāmo dharmyāṃ pāpabhayāpahām || 19 ||
| 965,179
|
1
| 1
| 20
|
सूत उवाच । आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥
|
sūta uvāca | ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam | ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam || 20 ||
| 965,180
|
1
| 1
| 21
|
असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥
|
asacca saccaiva ca yadviśvaṃ sadasataḥ param | parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam || 21 ||
| 965,181
|
1
| 1
| 22
|
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥
|
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim | namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim || 22 ||
| 965,182
|
1
| 1
| 23
|
महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥
|
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ | pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 23 ||
| 965,183
|
1
| 1
| 24
|
आचख्युः कवयः केचित्संप्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥
|
ācakhyuḥ kavayaḥ kecitsaṃpratyācakṣate pare | ākhyāsyanti tathaivānye itihāsamimaṃ bhuvi || 24 ||
| 965,184
|
1
| 1
| 25
|
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥
|
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam | vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ || 25 ||
| 965,185
|
1
| 1
| 26
|
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ २६ ॥
|
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ | chandovṛttaiśca vividhairanvitaṃ viduṣāṃ priyam || 26 ||
| 965,186
|
1
| 1
| 27
|
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥
|
niṣprabhe'sminnirāloke sarvatastamasāvṛte | bṛhadaṇḍamabhūdekaṃ prajānāṃ bījamakṣayam || 27 ||
| 965,187
|
1
| 1
| 28
|
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ २८ ॥
|
yugasyādau nimittaṃ tanmahaddivyaṃ pracakṣate | yasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam || 28 ||
| 965,188
|
1
| 1
| 29
|
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ २९ ॥
|
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam | avyaktaṃ kāraṇaṃ sūkṣmaṃ yattatsadasadātmakam || 29 ||
| 965,189
|
1
| 1
| 30
|
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥
|
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ | brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha || 30 ||
| 965,190
|
1
| 1
| 31
|
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥
|
prācetasastathā dakṣo dakṣaputrāśca sapta ye | tataḥ prajānāṃ patayaḥ prābhavannekaviṃśatiḥ || 31 ||
| 965,191
|
1
| 1
| 32
|
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ ३२ ॥
|
puruṣaścāprameyātmā yaṃ sarvamṛṣayo viduḥ | viśvedevāstathādityā vasavo'thāśvināvapi || 32 ||
| 965,192
|
1
| 1
| 33
|
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥
|
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā | tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo'malāḥ || 33 ||
| 965,193
|
1
| 1
| 34
|
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥
|
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ | āpo dyauḥ pṛthivī vāyurantarikṣaṃ diśastathā || 34 ||
| 965,194
|
1
| 1
| 35
|
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ ३५ ॥
|
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt | yaccānyadapi tatsarvaṃ saṃbhūtaṃ lokasākṣikam || 35 ||
| 965,195
|
1
| 1
| 36
|
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् । पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥
|
yadidaṃ dṛśyate kiṃcidbhūtaṃ sthāvarajaṅgamam | punaḥ saṃkṣipyate sarvaṃ jagatprāpte yugakṣaye || 36 ||
| 965,196
|
1
| 1
| 37
|
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥
|
yathartāvṛtuliṅgāni nānārūpāṇi paryaye | dṛśyante tāni tānyeva tathā bhāvā yugādiṣu || 37 ||
| 965,197
|
1
| 1
| 38
|
एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ ३८ ॥
|
evametadanādyantaṃ bhūtasaṃhārakārakam | anādinidhanaṃ loke cakraṃ saṃparivartate || 38 ||
| 965,198
|
1
| 1
| 39
|
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ ३९ ॥
|
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca | trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā || 39 ||
| 965,199
|
1
| 1
| 40
|
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥
|
divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ | savitā ca ṛcīko'rko bhānurāśāvaho raviḥ || 40 ||
| 965,200
|
1
| 1
| 41
|
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥
|
putrā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ | devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ || 41 ||
| 965,201
|
1
| 1
| 42
|
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ ४२ ॥
|
subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ | daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān || 42 ||
| 965,202
|
1
| 1
| 43
|
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ४३ ॥
|
daśa putrasahasrāṇi daśajyotermahātmanaḥ | tato daśaguṇāścānye śatajyoterihātmajāḥ || 43 ||
| 965,203
|
1
| 1
| 44
|
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥
|
bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ | tebhyo'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca || 44 ||
| 965,204
|
1
| 1
| 45
|
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥
|
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ | saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ || 45 ||
| 965,205
|
1
| 1
| 46
|
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥
|
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat | vedayogaṃ savijñānaṃ dharmo'rthaḥ kāma eva ca || 46 ||
| 965,206
|
1
| 1
| 47
|
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥ ४७ ॥
|
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca | lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavānṛṣiḥ || 47 ||
| 965,207
|
1
| 1
| 48
|
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥
|
itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca | iha sarvamanukrāntamuktaṃ granthasya lakṣaṇam || 48 ||
| 965,208
|
1
| 1
| 49
|
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ४९ ॥
|
vistīryaitanmahajjñānamṛṣiḥ saṃkṣepamabravīt | iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam || 49 ||
| 965,209
|
1
| 1
| 50
|
मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥
|
manvādi bhārataṃ kecidāstīkādi tathāpare | tathoparicarādyanye viprāḥ samyagadhīyate || 50 ||
| 965,210
|
1
| 1
| 51
|
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ ५१ ॥
|
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ | vyākhyātuṃ kuśalāḥ kecidgranthaṃ dhārayituṃ pare || 51 ||
| 965,211
|
1
| 1
| 52
|
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ५२ ॥
|
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam | itihāsamimaṃ cakre puṇyaṃ satyavatīsutaḥ || 52 ||
| 965,212
|
1
| 1
| 53
|
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥
|
parāśarātmajo vidvānbrahmarṣiḥ saṃśitavrataḥ | māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ || 53 ||
| 965,213
|
1
| 1
| 54
|
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥
|
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā | trīnagnīniva kauravyāñjanayāmāsa vīryavān || 54 ||
| 965,214
|
1
| 1
| 55
|
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ५५ ॥
|
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ vidurameva ca | jagāma tapase dhīmānpunarevāśramaṃ prati || 55 ||
| 965,215
|
1
| 1
| 56
|
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ५६ ॥
|
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim | abravīdbhārataṃ loke mānuṣe'sminmahānṛṣiḥ || 56 ||
| 965,216
|
1
| 1
| 57
|
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ ५७ ॥
|
janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ | śaśāsa śiṣyamāsīnaṃ vaiśaṃpāyanamantike || 57 ||
| 965,217
|
1
| 1
| 58
|
स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ५८ ॥
|
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam | karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ || 58 ||
| 965,218
|
1
| 1
| 59
|
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ ५९ ॥
|
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām | kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyagdvaipāyano'bravīt || 59 ||
| 965,219
|
1
| 1
| 60
|
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ६० ॥
|
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām | durvṛttaṃ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ || 60 ||
| 965,220
|
1
| 1
| 61
|
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ६१ ॥
|
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām | upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ || 61 ||
| 965,221
|
1
| 1
| 62
|
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥
|
tato'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavānṛṣiḥ | anukramaṇimadhyāyaṃ vṛttāntānāṃ saparvaṇām || 62 ||
| 965,222
|
1
| 1
| 63
|
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥
|
idaṃ dvaipāyanaḥ pūrvaṃ putramadhyāpayacchukam | tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ || 63 ||
| 965,223
|
1
| 1
| 64
|
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥
|
nārado'śrāvayaddevānasito devalaḥ pitṝn | gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ || 64 ||
| 965,224
|
1
| 1
| 65
|
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ६५ ॥
|
duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ | duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro'manīṣī || 65 ||
| 965,225
|
1
| 1
| 66
|
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ६६ ॥
|
yudhiṣṭhiro dharmamayo mahādrumaḥ skandho'rjuno bhīmaseno'sya śākhāḥ | mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca || 66 ||
| 965,226
|
1
| 1
| 67
|
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥
|
pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca | araṇye mṛgayāśīlo nyavasatsajanastadā || 67 ||
| 965,227
|
1
| 1
| 68
|
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ ६८ ॥
|
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam | janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ || 68 ||
| 965,228
|
1
| 1
| 69
|
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥
|
mātrorabhyupapattiśca dharmopaniṣadaṃ prati | dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ || 69 ||
| 965,229
|
1
| 1
| 70
|
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ ७० ॥
|
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ | medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca || 70 ||
| 965,230
|
1
| 1
| 71
|
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥
|
ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam | śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ || 71 ||
| 965,231
|
1
| 1
| 72
|
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ ७२ ॥
|
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ | pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ || 72 ||
| 965,232
|
1
| 1
| 73
|
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥
|
tāṃstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā | śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam || 73 ||
| 965,233
|
1
| 1
| 74
|
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥
|
āhuḥ kecinna tasyaite tasyaita iti cāpare | yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare || 74 ||
| 965,234
|
1
| 1
| 75
|
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ ७५ ॥
|
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim | ucyatāṃ svāgatamiti vāco'śrūyanta sarvaśaḥ || 75 ||
| 965,235
|
1
| 1
| 76
|
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ ७६ ॥
|
tasminnuparate śabde diśaḥ sarvā vinādayan | antarhitānāṃ bhūtānāṃ nisvanastumulo'bhavat || 76 ||
| 965,236
|
1
| 1
| 77
|
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ ७७ ॥
|
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ | āsanpraveśe pārthānāṃ tadadbhutamivābhavat || 77 ||
| 965,237
|
1
| 1
| 78
|
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥
|
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ | śabda āsīnmahāṃstatra divaspṛkkīrtivardhanaḥ || 78 ||
| 965,238
|
1
| 1
| 79
|
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥
|
te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca | nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ || 79 ||
| 965,239
|
1
| 1
| 80
|
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥
|
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan | dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca || 80 ||
| 965,240
|
1
| 1
| 81
|
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥
|
guruśuśrūṣayā kuntyā yamayorvinayena ca | tutoṣa lokaḥ sakalasteṣāṃ śauryaguṇena ca || 81 ||
| 965,241
|
1
| 1
| 82
|
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ ८२ ॥
|
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām | prāptavānarjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram || 82 ||
| 965,242
|
1
| 1
| 83
|
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥
|
tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām | āditya iva duṣprekṣyaḥ samareṣvapi cābhavat || 83 ||
| 965,243
|
1
| 1
| 84
|
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥
|
sa sarvānpārthivāñjitvā sarvāṃśca mahato gaṇān | ājahārārjuno rājñe rājasūyaṃ mahākratum || 84 ||
| 965,244
|
1
| 1
| 85
|
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ ८५ ॥
|
annavāndakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ | yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ || 85 ||
| 965,245
|
1
| 1
| 86
|
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥ ८६ ॥
|
sunayādvāsudevasya bhīmārjunabalena ca | ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam || 86 ||
| 965,246
|
1
| 1
| 87
|
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ ८७ ॥
|
duryodhanamupāgacchannarhaṇāni tatastataḥ | maṇikāñcanaratnāni gohastyaśvadhanāni ca || 87 ||
| 965,247
|
1
| 1
| 88
|
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ ८८ ॥
|
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam | īrṣyāsamutthaḥ sumahāṃstasya manyurajāyata || 88 ||
| 965,248
|
1
| 1
| 89
|
विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ ८९ ॥
|
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām | pāṇḍavānāmupahṛtāṃ sa dṛṣṭvā paryatapyata || 89 ||
| 965,249
|
1
| 1
| 90
|
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ ९० ॥
|
yatrāvahasitaścāsītpraskandanniva saṃbhramāt | pratyakṣaṃ vāsudevasya bhīmenānabhijātavat || 90 ||
| 965,250
|
1
| 1
| 91
|
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ ९१ ॥
|
sa bhogānvividhānbhuñjanratnāni vividhāni ca | kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ || 91 ||
| 965,251
|
1
| 1
| 92
|
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ ९२ ॥
|
anvajānāttato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ | tacchrutvā vāsudevasya kopaḥ samabhavanmahān || 92 ||
| 965,252
|
1
| 1
| 93
|
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ ९३ ॥
|
nātiprītamanāścāsīdvivādāṃścānvamodata | dyūtādīnanayānghorānpravṛddhāṃścāpyupaikṣata || 93 ||
| 965,253
|
1
| 1
| 94
|
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ ९४ ॥
|
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam | vigrahe tumule tasminnahankṣatraṃ parasparam || 94 ||
| 965,254
|
1
| 1
| 95
|
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा । धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥ ९५ ॥
|
jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam | duryodhanamataṃ jñātvā karṇasya śakunestathā | dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyamabravīt || 95 ||
| 965,255
|
1
| 1
| 96
|
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ ९६ ॥
|
śṛṇu saṃjaya me sarvaṃ na me'sūyitumarhasi | śrutavānasi medhāvī buddhimānprājñasaṃmataḥ || 96 ||
| 965,256
|
1
| 1
| 97
|
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ ९७ ॥
|
na vigrahe mama matirna ca prīye kurukṣaye | na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca || 97 ||
| 965,257
|
1
| 1
| 98
|
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् । मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ ९८ ॥
|
vṛddhaṃ māmabhyasūyanti putrā manyuparāyaṇāḥ | ahaṃ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat | muhyantaṃ cānumuhyāmi duryodhanamacetanam || 98 ||
| 965,258
|
1
| 1
| 99
|
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ ९९ ॥
|
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ | taccāvahasanaṃ prāpya sabhārohaṇadarśane || 99 ||
| 965,259
|
No dataset card yet