text
stringlengths 0
889
|
---|
सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि |
तद अस्य तप्यमानस्य जञातीनां संक्षयेण वै |
जहार समरे पराणांश चिच्छेद च शिरॊधरान |
किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् |
गच्छ तातानुजाने तवां कैकेयी सुप्रजास तवया |
अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः |
सैला-मधुक-नागाह्वं विषान्तर्-दाह-पित्त-नुत् ॥ |
जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम |
अस्तारमेषि सूर्य ॥१॥ |
शस्त्रैश च विविधैर अन्यैर धक्ष्यन्ते भूरि तेजसम |
अधर्मॊ यॊ ऽसय सॊ ऽसयास तु यस्यार्यॊ ऽनुमते गतः |
विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः |
विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ |
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः |
महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम् |
अपि रामे महातेजॊ मम माता यशस्विनी |
फरल नीच पुरो गो प्रिय लगता है} नीव पुरुष को कमे वद्धि नदी देनो चाषं श्रौर |
श की श्रापत्तियां |
आनह्य चर्मणा तेन सथापयाम आस सवे पुरे |
शक्तिभिस तीक्ष्णधाराभिर महद्भिः कूटमुद्गरैः |
सदैव शकुनास तात मृगाश चाधस तथा गजाः |
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसञ्ज्ञितः |
ततॊ वायुर महाघॊषः कषॊभयन सर्वसागरान |
महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः |
जन्तॊः परमीयमानस्य जीवॊ नैवॊपलभ्यते |
लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः |
भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया । |
रथप्रवरम आस्थाय नरॊ नारायणानुगः |
नित्ययुक्ताश च ते भृत्या भवन्तु रणकॊविदाः |
मयाभिपन्ना ऋध्यन्ते ऋषयॊ देवतास तथा |
एव त क्तव्यः ॥ १८८ ॥ अथेति मेरिशं न वरशसेत ॥ १८६ ॥ अरथाधीन |
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः । |
शरभङ्गॊ महाप्राज्ञः पुनर एवाब्रवीद वचः |
६ अधि] कौटतीय अथशा । (५३५) |
सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा |
किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो ॥ |
भुवनाधिपतिश्चैव भुवनानां नियामकः । |
कर्णॊ ऽपि निशितैर बाणैर विनिहत्य महाचमूम |
विविंशतिं चित्रसेनम आदायान्ये परदुद्रुवुः |
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् । |
नदीं परस्यन्दयिष्यामि परलॊकप्रवाहिनीम |
अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः |
वानराश च वशं नीता ऋष्काश च सह राक्षसैः |
बहून अवसृजन्तौ हि मार्गणौघान अवस्थितौ |
शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः |
इषुजालावृतं घॊरम अन्धकारम अनन्तरम |
भविता वा पुमान कश चिन मत्समॊ वा गदाधरः |
त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः |
सॊ ऽतप्यत तपॊ घॊरं वर्षाणाम अयुतं तदा |
सदस्येभ्यॊ महाराज तेषु यज्ञेषु सप्तसु |
४१ |
छादयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत |
तस्यापरे भरातरॊ ऽदीनसत्त्वा; बलाहकानीक विदारणाध्याः |
शृणु राम महाबाहॊ यदर्थम अहम आहतः |
चकार बहुधा गात्रे वरणान पतगसत्तमः |
पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग । |
युध्येयं देवं संग्रामे तदा मे सयाद विनाशनम |
अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम| |
चक्राणां पाततां चैव युगानां च धरातले |
अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ |
आर्जवं परतिपद्यस्व मा बाल्याद बहुधा नशीः |
[न] |
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम |
स्नानं दानं तपो होम उपवासस्तथैव च ॥ |
छत्राणां चापविद्धानां चामराणां च संयुगे |
अङ्गदस तव आनयेन माल्यं वस्त्राणि विविधानि च |
अश्वत्थामम अयं लॊकं मंस्यते सह सॊमकैः |
सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः |
दुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन |
अनादृत्य तु तद वाक्यं सहदेवः पिपासितः |
पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥ |
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम उपस्थिताम |
स चेत कर्म कषयान मर्त्यॊ मनुष्येषूपजायते |
देवा ऊचुः |
ईदृशॊ ऽयं केशवस तात भूयॊ; विद्मॊ हय एनं कर्मणां निश्चयज्ञम |
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥ |
ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः |
सवयं बरह्मत्वम अकरॊत तस्य सत्यवती सुतः |
विश्वान देवान हवामहे मरुतः सोमपीतये| |
भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा |
[पृथिवी] |
यस्य वाला बहुव्यामा दीर्घलाङ्गूलम आश्रिताः |
ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥ |
अथ वा सथ परतिबलास तरातुं मां कषत्रियर्षभाः |
[व] |
सर्वारम्भाः सुप्रवृत्ता गॊरक्षं कर्षणं वनिक |
शम्याकेन पुरा मह्यं तस्मात तयागः परॊ मतः |
एकॊ विष्णुर महद भूतं पृथग भूतान्य अनेकशः |
योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खलः |
चेदिपाञ्चालपाण्डूनाम अकरॊत कदनं महत |
भविष्यति महेन्द्रस्य दयितः स महामुनिः |
गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ । |
यस्य पक्षो भवेज्ज्यायान् स परार्थमवाप्नुयात् ॥ |
ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा |
पिबेत् स-स्वर्जिका-क्षारैर् यवागूं तक्र-साधिताम् ॥ |
शकानां पह्लवानां च दरदानां च ये नृपाः |