text
stringlengths
0
889
सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि
तद अस्य तप्यमानस्य जञातीनां संक्षयेण वै
जहार समरे पराणांश चिच्छेद च शिरॊधरान
किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम्
गच्छ तातानुजाने तवां कैकेयी सुप्रजास तवया
अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः
सैला-मधुक-नागाह्वं विषान्तर्-दाह-पित्त-नुत् ॥
जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम
अस्तारमेषि सूर्य ॥१॥
शस्त्रैश च विविधैर अन्यैर धक्ष्यन्ते भूरि तेजसम
अधर्मॊ यॊ ऽसय सॊ ऽसयास तु यस्यार्यॊ ऽनुमते गतः
विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः
विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः
महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम्
अपि रामे महातेजॊ मम माता यशस्विनी
फरल नीच पुरो गो प्रिय लगता है} नीव पुरुष को कमे वद्धि नदी देनो चाषं श्रौर
श की श्रापत्तियां
आनह्य चर्मणा तेन सथापयाम आस सवे पुरे
शक्तिभिस तीक्ष्णधाराभिर महद्भिः कूटमुद्गरैः
सदैव शकुनास तात मृगाश चाधस तथा गजाः
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसञ्ज्ञितः
ततॊ वायुर महाघॊषः कषॊभयन सर्वसागरान
महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः
जन्तॊः परमीयमानस्य जीवॊ नैवॊपलभ्यते
लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः
भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया ।
रथप्रवरम आस्थाय नरॊ नारायणानुगः
नित्ययुक्ताश च ते भृत्या भवन्तु रणकॊविदाः
मयाभिपन्ना ऋध्यन्ते ऋषयॊ देवतास तथा
एव त क्तव्यः ॥ १८८ ॥ अथेति मेरिशं न वरशसेत ॥ १८६ ॥ अरथाधीन
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः ।
शरभङ्गॊ महाप्राज्ञः पुनर एवाब्रवीद वचः
६ अधि] कौटतीय अथशा । (५३५)
सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा
किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो ॥
भुवनाधिपतिश्चैव भुवनानां नियामकः ।
कर्णॊ ऽपि निशितैर बाणैर विनिहत्य महाचमूम
विविंशतिं चित्रसेनम आदायान्ये परदुद्रुवुः
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् ।
नदीं परस्यन्दयिष्यामि परलॊकप्रवाहिनीम
अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः
वानराश च वशं नीता ऋष्काश च सह राक्षसैः
बहून अवसृजन्तौ हि मार्गणौघान अवस्थितौ
शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः
इषुजालावृतं घॊरम अन्धकारम अनन्तरम
भविता वा पुमान कश चिन मत्समॊ वा गदाधरः
त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः
सॊ ऽतप्यत तपॊ घॊरं वर्षाणाम अयुतं तदा
सदस्येभ्यॊ महाराज तेषु यज्ञेषु सप्तसु
४१
छादयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत
तस्यापरे भरातरॊ ऽदीनसत्त्वा; बलाहकानीक विदारणाध्याः
शृणु राम महाबाहॊ यदर्थम अहम आहतः
चकार बहुधा गात्रे वरणान पतगसत्तमः
पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग ।
युध्येयं देवं संग्रामे तदा मे सयाद विनाशनम
अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम|
चक्राणां पाततां चैव युगानां च धरातले
अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥
आर्जवं परतिपद्यस्व मा बाल्याद बहुधा नशीः
[न]
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम
स्नानं दानं तपो होम उपवासस्तथैव च ॥
छत्राणां चापविद्धानां चामराणां च संयुगे
अङ्गदस तव आनयेन माल्यं वस्त्राणि विविधानि च
अश्वत्थामम अयं लॊकं मंस्यते सह सॊमकैः
सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः
दुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन
अनादृत्य तु तद वाक्यं सहदेवः पिपासितः
पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम उपस्थिताम
स चेत कर्म कषयान मर्त्यॊ मनुष्येषूपजायते
देवा ऊचुः
ईदृशॊ ऽयं केशवस तात भूयॊ; विद्मॊ हय एनं कर्मणां निश्चयज्ञम
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥
ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः
सवयं बरह्मत्वम अकरॊत तस्य सत्यवती सुतः
विश्वान देवान हवामहे मरुतः सोमपीतये|
भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा
[पृथिवी]
यस्य वाला बहुव्यामा दीर्घलाङ्गूलम आश्रिताः
ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
अथ वा सथ परतिबलास तरातुं मां कषत्रियर्षभाः
[व]
सर्वारम्भाः सुप्रवृत्ता गॊरक्षं कर्षणं वनिक
शम्याकेन पुरा मह्यं तस्मात तयागः परॊ मतः
एकॊ विष्णुर महद भूतं पृथग भूतान्य अनेकशः
योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खलः
चेदिपाञ्चालपाण्डूनाम अकरॊत कदनं महत
भविष्यति महेन्द्रस्य दयितः स महामुनिः
गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ ।
यस्य पक्षो भवेज्ज्यायान् स परार्थमवाप्नुयात् ॥
ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा
पिबेत् स-स्वर्जिका-क्षारैर् यवागूं तक्र-साधिताम् ॥
शकानां पह्लवानां च दरदानां च ये नृपाः